पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळो-प्रभा-मजूषा-दिनकरीय-रामरुद्रीयसमन्विता । - इन्द्रियं नयनं वह्रिस्वर्णादिविषयो मतः । अत्र यो विशेषस्तमाह । इन्द्रियमिति ॥ ननु चक्षुषस्तैजसत्वे किं मानमिति चेत् चक्षुस्तैजसं परकीयस्पर्शाद्यव्यञ्जकत्वे सति परफीयरूपव्यञ्जकत्वात् प्रदीपवत दीपस्य स्वी. यस्पशव्यजकत्वादन्न दृष्टान्तेऽव्यानिवारणाय प्रथम परकीयेति । घटादेः स्वीयरूपव्यज- कत्वाद्वयभिचारवारणाय द्वितीय परकीयेति । अथवा प्रभावा दृष्टान्तत्वसम्भवादाचं परकी- प्रभा. चक्षुषस्तैजसत्वं साधयति ॥ चक्षुस्तैजसमिति । अत्र कालोपाधिविधया परकीयस्पर्शविषयकज्ञानजा. नकत्वमादाय दृष्टान्तासिद्धः स्वरूपासिद्धेश्च वारणाय सत्यन्त घट कजनकत्तायां कालिकसंवधानवच्छिन्नल दे. यम् । काले व्यभिचारवारणाय विशेष्य घटकजनकतायामपि कालिकसंबन्धानवच्छिन्नत्वं देयम् । परकी- यस्पर्शादीत्यत्राऽऽदिपदात् गन्धरसयोः परिग्रहः तेन तदव्यजकत्वघटितहेतुद्वयलाभः । वस्तुतस्तुः परकीय. स्पर्शविषयकज्ञानवे न निवेशापेक्षया लाघवात् मार्श नवेनैव ग्रहस्य सलन्तघटकतया निवेश उचितः । एवं परकीयरूपाविषयकज्ञानत्वेन निवेशापेक्षया चाक्षुषत्वेनव ग्रहस्य विशेश्यदलघटकतया निवेश उचितः एवं द. लयघटकजनकतयोः कालिकसंबन्धानवच्छिन्नत्वानिवेशापेक्षया लापवाद संयोगसंबन्धावच्छिन्न त्वनिषेध एवो- चितः । तथाच स्पार्शननिष्ठकार्यतानिरूपितसंयोग संबन्धावन्निजनताशून्यत्वचाक्षुषनिष्टकार्यतानिरूपित्त- संयोगसंबन्धावच्छिन्नत्योभयं हेतुरिति फलितम् । जन्यज्ञानमात्रं प्रति मनसः कारणत्वान्मनसि व्यभिचार वारणाय सत्यन्त दलम् । घटादी व्यभिचारवारणाय विशेष्यभागः । एवं चक्षुस्सनिकर्षस्य संयोगसंबन्धाव. च्छिन्न कारणत्वाभावेनैव व्यभिचारवारणे द्रव्यत्वविशेषणमपि न देयम् । परकीयस्पर्शविषयकवपरकीयरूप. विषयकत्वयोः हेतुकोश्यप्रविष्टतया तादृशदलद्वयघटकपरकीयत्वविशेषणप्रयोजनान्वेषणं सुदूरपराहतम् । य- दिनकरीयम्. परकीयस्पर्शादीति ॥ मन्धाव्यञ्जकत्वादिघटित हेत्वन्तर सूचनायादिपदेन गन्धादिपरिग्रहः । चक्षुषः परकीयरूपादिव्यजकत्वादसिद्धिवारणाय स्पर्शपदम् । अन्न केचिदाहुः चक्षुर्विषयासम्बद्धमेव ग्राहक । यदि प्राप्यप्रकाशकारि स्यात् उदा रसनादिवदधिष्टानसम्बद्धं गृहीयात् नथैवं गोलकासम्बद्धग्रहणात् । किच य- रामरुद्रीयम्. स्पर्शपदामिति ॥ परकीय पदापि स्मीयस्पशव्यञ्जकदीपे दृष्टान्तासिद्धिवारणाय । उत्तरीत्या परकीयरूप. व्यन्जकजले व्यभिचारवारणाय हेतौ सत्यन्तं गगनादौ तद्वारणार्य विशेष्यदलम् । घटादौ स्वीयरूपव्यजके तद्वारणाय तत्रापि परकीयेति चक्षुस्सन्निकर्षे व्यभिचारवारणाय द्रव्यत्वे सतीत्यपि पूरणीयम् । एतत्सर्वं मूलो- कत्वादुपक्षितमिति योध्यम् । गोलकमेव चक्षुने तैजसमित्युच्छृङ्खलमतं दर्शयति ॥ अत्र केचिदित्यादि- ना विषयासम्वद्धं विषयसन्निकर्षरहितम् । एवकारेण सन्निकृष्टग्राहकत्वं व्यवच्छिद्यते गोलकसंयुक्तस्य चक्षुषाऽप्रहणात् अत्र चक्षुःपदं चक्षुरिन्द्रियत्वेनाभिमतपरं न तेजोरूपचक्षुषः स्वमतेऽसत्वेऽपि न पक्षा- सिद्धिः । नवा पार्थिवगोलकात्य च सन्निकृष्टप्राहकताया तेनाप्यनङ्गीकारेण यदीत्यायुत्तरग्रन्थानुत्थितिरिति ध्ये- यम् । अत्र चोत्तरग्रन्थानुसारादधिष्ठानासम्बद्धग्राहकत्वादिति हेतुरूहनीयः परं स्वाभिमुख्यमव्यवधानं च प्र. हणे प्रयोजकमित्येतन्मतेऽवश्यमशीकरणीयमन्यथा पृष्ठदेशंस्थिताना व्यवहितानां च चाक्षुषापतिवारणास- म्भवात सिद्धन्तिभिस्तु चक्षुस्संयोगाभावेनैव तद्वारणसम्भवान्न तेषामेतत्कल्पनीय दूरस्थत्वस्य प्रतिवन्धक- ताकल्पनं तूभयमतेऽपि समानमिति बोध्यम् । ननूक्तहेतुरप्रयोजक इत्याशङ्कानिरासाय साध्याभावे हेतुरेव न स्यादिति हेतूच्छित्त्यापत्तिरूपमनुकूलतर्क प्रदर्शयति ॥ यदीत्यादिना ॥ प्राप्यकारि सनिकष्टप्राहि । न चै. बमिति छेदः । गोलकसम्बद्धमात्र ग्राहक नचेति तदर्थः प्रहणादित्यन्तस्य चक्षुष इस्यादिः । अन्न प्रदीपप्र- भायां वक्ष्यमाणव्यभिचाररूपाशा परिचिन्त्य स्वाधिकपारमाणबद्दव्य प्राहकत्वेनापि चक्षुष्युजसाथ्यासाक्षः सम्भवतीत्साह ॥ किं चेति ॥ यद्यत्वेयुक्तमेव यत्सम्बन्धिफलजनकं तत्तदपेक्षया नात्यन्तन्यूनपरिमाण