पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली प्रभा. -- -- अभ्रान्ततत्पुरुषायप्रसाधनत्वानुभित्युद्देश्यभूत तत्पुरुषानुष्टितमंगळे इत्यर्थः । फलजिज्ञासायां तत्पुरुषकामनाविषय- तावच्छेदकरूपेण ज्ञानगोवरेच्छायाम् । संभवताति। अन्यथा गंगापानस्येव कपायपानम्यागि अफलकत्वापत्ते गिति भावः । ननु पशुपुत्रादिरूपप्रफलमेव कलायनामत आहे- उपस्थितन्वादिति । प्राशिमिनं कर्म निर्विन मञ्जूषा. तम्मादबद्यकर्तव्य कुक्षिभरणाद्युपयोगिमा ११९॥ १५ पगपादनप्रयामम्य निखानमित्तिकानावश्यक कर्मा- नुसनश्रवणाय यामप्रतिरोधिनः प्रतियः३५. चायमागमः । नशा च निफर यावदन वो वपसंपादकं बहुत- रक्लेशजु कन्यत, नरमलस्य त्रय गानावश्यकत्वात तम्य निष्फलत्वव्यपदेशः । नया चात्र बलबद- निटाननुबन्धित्वाभावो बलवदनियानुवनिमय मकाविरोधाप बोध्यते । इममेवाथ अन्युणात्मघृता- दादाच्छिद्रानचैव वासमः । अ ५५ या व इच्छन तत्ययः ।। त्यादिम्मतिरपि अनुरुले । [ च वैत्यवन्दनादेः पापजनकत्वं ना स्यादिति वाच्यम् चान्यम्मा मचरितानि तानि त्ययोपास्यानि नो इनणि इत्यादिश्रुत्यैव शापयाई ताद्याचार! पाप जनकत्वबोधनादिति । तस्मा- दयुक्ताभित्यस्य चममूलकन्छ। जन्य प्रातिविधेयमित्यर्थः । तथा च मंगळं भ्रममूलकेच्छाजन्यवृत्तिविधेयम् म्ववि- धेयकप्रवृत्तिजनकेन्छाविषयजनकत्वाभावादिन्यामानं पर्यवगन्नं शेपं पूर्वोक्त दिशाश्वमेयम् । मंगलस्य धि नध्वंस प्रति ममाप्ति प्रनि च कारणत्वाभावमुपपादयनि-विनापानि ॥ विनम्याभावो निर्विनं अर्थाभावेऽव्ययीभावः अभावश्चात्र बंगरूपी विवक्षिनः निविन परिममातिः निधि नपरि ममाप्तिः। निर्वि नमित्यम्य विन वंसादित्यर्थः। अन्यबादामुपः इति पातम्या टोपात उत्तरत्वं पञ्चम्यर्थः । तथा च विनयमपूर्वक समाप्तिदानादित्यर्थः । यद्वा निर्विननिनि तृतीयान्तं तदर्थश्च स्वाधयककत्वम्पं स्वाश्रय कर्तृकाप्रतियोगित्यरूपं वा वैशिष्टचं, स्व विध्न वसः । निर्वि नम्बाश्रय कन्यम्बसमानकालानयोभयगंबन्धान्छिनवि नगिटप्रतियोगिताकामाववती या समाप्तिस्तदर्शनादित्यधस्तु न संभवति. नथा सनि विनवमं प्रति मालस्य व्यभिचागलाभात् । भारभिति द्वितीयार्थः प्रतियोगित्वं, विनापदार्थश्चाभावः, तस्य मामानाधिकरण्यसंबन्धेन विन वंसविशिष्ट. समानायन्वयः । नास्तिकादानामित्यत्र की कमणाः कृतानि पश्ययः कतिः, अन्धशब्दस्य कृदन्तत्वात्तथा च नास्तिकादिविकृतिजन्यप्रन्थवित्यर्थः, पठी शेष इति मंबन्धमामान्ये वा पष्ठीति ग्रचित्यत्र सप्तम्यर्थ- घटकन्वस्य समातिपदासंघटक चरमवणेऽन्वयः ममाभिधम्मवर्णध्वंस इत्ये के । पूर्वदिन एवं प्रन्थम्समाप्त इति व्यवहाराच्चम्मवर्णज्ञानं चरमवणं एवं या ममाप्तिरित्यन्ये । वणे चम्मत्वं स्वघटितप्रन्यघटकवर्णप्रागभावा- समानं कालीनत्वं, तथा च मारप्रतियोगिताभावममानाधिकरणः यो वि नवविशिष्टनास्तिकादिसंबन्धिग्रन्थ- घटकाचर मवर्णश्वंसादिः तदृर्शनादित्यर्थः । अत्र विशियान्वायनोऽमति बाधके विशेषणेनान्वय इति न्यायेन विन बसविशिष्टसमाप्ता मामानाधिकरण्यमवन्धनान्ययिनो मजळप्रतियोगिकाभावस्य विशेषणीभूतविघ्नध्वसे. ऽपि तेन संबन्धेनान्वयः स्वीक्रियते । तेन विनध्वंससमानाधिकरणाभावप्रतियोगित्वरूपस्य समाप्तिसमाना- धिकरणाभाव प्रतियोगित्वरूपम्य च व्यतिरेकव्यभिचारस्य मडके लध्धतया तदभारघटित कारणत्वं तत्र न संभवतीति भावः । मङ्गलस्य समाप्तिकार णतावादिप्राचीनमतमुपन्यस्यति----अधिगीतेत्यादिना ॥ अत्र महादेवः मङ्गो समाप्तिफलकं समाप्त्यन्या फलकत्वे सति सफलत्वादिति परिशेषानुमानेन समातिफलकतां व्यवस्थापयिष्यन् प्रथमतो विशेष्यासिद्धिनिरासाय सफलतां साधयति-अविगीतेति ॥ विषयत्वं ज्ञानविष- दिनकरीयम्. कल्प्यतामत आह-उपस्थितत्वादिति । आरब्धं कर्ग में निविन परिसमाप्यतामिति ग्रन्थादी प्रयत्त- रामद्रीयम्. तत्वेन तस्य नित्यत्वाभावात् प्रत्यवायपरिहारफलस्याप्यमावान् प्रवृत्त्यर्थ किश्चित्फलं कल्पनीयं, श्रुतौ फला- श्रवणादिति अतः ‘स स्वर्गः सर्वान्प्रत्यविशिष्टत्वात् ' इति जैमिनिना सूर्य प्रणीतं स: विश्वजिता साध्यः, स्वी कवितुमर्हति स्वर्गस्य सर्वान्प्रत्यविशिष्यत्वात्मापामिच्छाविषमत्वादिनि गावत् । तथा च विश्वजिद्यागस्य