पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२ कारिकावली प्रभा. मफलत्वेन, प्राचीनमते समाप्तरेव तत्फलस्वेन, उभयो: फलत्वस्य कस्यान्यननुमनत्वेन तयोः फलविशेषया- सम्भवात् । अस्तु वा फलविशेषशब्देन लक्षणया उभयोरुपस्थितिः, तथापि फलविशेषशून्यत्वस्य विनध्वंस- जनकत्वाभाव-समाप्तिजनकत्वाभावोभयरूपम्य निफलस्वरूप साध्यशन्ययागादौ सस्वेन व्यभिचारितया ताटशा- भयत्वान्छिनेन हेतुना निष्फलल्य साधनासम्भवादिति । समाप्तिदर्शनादित्युपलक्षणं कादम्बादी माळ- सत्यऽपि समातेर दर्शनादित्यपि बोध्यं । तेन सत्यपि मळे इत्यादिना अग्रे अन्वयव्यभिचारपरिहारग्रन्थ- स्मंगच्छते । यद्यपि नास्तिकान्मान जन्मान्तरमङ्गळ कल्पन या व्यतिरेकव्यभिचारः परिहतु शक्यः, तथापि भोगा- दिनापि नास्तिकात्मनि विघ्ननाशसम्भवन जन्मान्तरीय मङ्गळसन्देहाहितध्यभिचारसंशयसम्भवेन मंगळे इष्ट. माधनतासन्देहसम्भवात् । नच जन्मान्तर्गय मंगळसन्देहाहितव्यतिरेकथ्यभिचारसन्देहेन हेतुनिश्रयाभावात्, तुलन्मताभिमतेप्रसाधनत्वाभावानुमित्यसंभवेऽपि अन्वयव्यभिचाररूपलिंगस्य मंगनं. निश्चितत्वात्तेन हेतुना निरुक्तमाभ्यानुमिता बाचकाभाव इति वाच्यम । स्वाव्यवहितोत्तरक्षणावच्छेद्यः स्वस्त्र व्याप्येतरयावत्कारणा- धिकरणस्वाधिकरणनिट्रो योऽत्यन्ताभावः तत्प्रतियोगिकार्यकत्वस्यैव अन्वयव्यभिचाररूपतया, कादम्बर्यादि- ग्रन्थकर्तरि स्वस्त्रब्याप्येतरयावत्कारणमन्देहेन तत्मन्देहा हितान्वयव्यभिचाररूप हेतोरपि पक्षे सन्देहसम्भवेन ननिश्चयाभावात तेन हेनुनापि निरुक्तसाध्यानुमित्यसंभवात् । नच व्यतिरेकव्याभिचारसंशयस्य कारणत्वघट- काव्यभिचारमंशयरूपतया, विशिष्ट कारणवसंशयजनकत्वेऽपि अन्वयव्यभिचाराभावस्य कारणत्वाघटकत या तत्संशयस्य कथं कारणतासंशयजनकत्वमिति वाच्यम् । स्वाव्यवहितोसरक्षणावच्छेदेन स्वस्वव्याप्येतरया- वत्कारणाधिकरणस्वाधिकरणनिष्ठात्यन्ताभावाप्रतियोगिकार्यकत्वरूपव्यापकत्वघटित कारणत्वसंशयं प्रति का- दम्बर्यादिग्रन्थकर्तरि स्वस्वव्या येतरयावकारणासन्देहप्रयुक्ततादृशयावत्कारणाधिकरणस्वाधिकरणनिष्ठात्यन्ता- भावप्रतियोगित्त्रसंशयस्य हेनु:वसंभवान् , व्याप्यसंशयस्य व्यापकसंशयहेतुत्वाच्च । अत्र ईदृशव्यभि- चारसन्देहाहितेत्रमाधनतासन्देहस्य तत्प्रत्यक्ष प्रति प्रतिबन्धकत्वेऽपि तदनुमितावनुकूलत्वमेवेत्यभि- प्रायेण मतद्यऽपि इटसाधनत्वं माधयनि-अविगीतेति । अविगीतत्वं बलव दनिष्टाननुबन्धित्व मजपा. दृष्टान्तः । प्रकृत ताशेच्छाविषयत्वपरिचयं च विघ्नध्वंसरूपं समाप्तिरूपं च फलमेवति तज्जनकत्वाभावद्वय- मच प्रथकृता साधिमिति । अथवा सामान्यतः प्रवृत्त्युद्धेश्याजनकत्वमेव निष्फलत्वम् । एवं तत्साधनहेतु- कोटिप्रविष्टफलपरिचायकमपि प्रवृत्त्युद्देश्य वमात्रम् । न चैवं स्त्र प्रत्यक्षादिरूप प्रवत्त्युद्देश्य मादाय बाधो भागा- सिदिश्रेति वाच्यम् । पक्षतावच्छेदकसामानाधिकरण्यमात्रण साध्यसिद्धेरुद्देश्यत्वात् । न चोक्तरीत्या सिद्धसाधन- मिति वाच्यम् । स्वरूप योग्यत्वरूप जनकत्वस्यैव तत्र निवेशात् । विध्नध्वंसत्वावच्छिन्नं प्रति मंगळवेन सामान्यतः कारणतास्वीकारेण बलवत्तरादि विश्नस्थले विशेष कारणविरहेण विध्नध्वंसानुत्पादनेऽपि निर्विन- पुरुषानुष्टितमंगळस्थले विध्नरूपकारणाभावेन तदनुपश्यानेऽपि च स्वरूपयोग्यतारूपकारणतायाः मंगळमात्रे नैयायिकाभिप्रेतत्वेन सिद्धसाधनानवकाशात् । अस्तु वा मंगळन्यूनसंख्याकविघ्नवत्पुरुषानुष्ठितमंगळत्वमेव पक्षतावच्छेदकं तत्सामानाधिकरण्येन निष्फलत्वं नयायिकानामिष्टमेवेति न कोऽपि दोषः । न च जन्यमानम्य भोगसाधनतायाः वक्ष्यमाणत्वान्न निष्फलत्वमिति वाच्यम् । निर्विघ्नसमाप्तिजनितभोगसाधनताया: समाप्ति- दिनकरीयम्. चारविषयत्वं श्येनयागादावप्यस्त्यतः अविगीतेति । अविगीतत्वं च बलवदनिष्टाननुवन्धित्वम् । तन श्येनादी प्रवृत्युपयुक्त बलवदनिटाननुबन्धीष्टसाधनस्वरूप साध्याभावेऽपि न व्यभिचारः। सिद्धे, अनुमिते। तत्र रामरुद्रीयम् . पपादयन्नाह-तेनेत्यादि ॥ प्रवृत्त्युपयुक्तति ॥ मङ्गलाचरणे प्रवृत्तिनिर्वाहाय बलवदनिष्टाननुबन्धाटसाधन- स्वरूपसफलत्वमेवानुमेयं, तञ्च इयेने नास्त्येवेति हेतावविगीतपदाभावे भवत्येव व्यभिचार इति भावः । अनिष्टे बलवत्त्वं च इष्टोत्पत्तिनान्तरीयकभिन्नत्वम् । अनिष्टे बलवत्वविशेषणात् , बहुवित्तव्ययायाससाध्यया-