पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली प्रमा. वामित्व मोकृत्य घानपदस्य अभावमात्रपम्नायाः प्रक्षालनाद्धानिन्यायकालतन्वान् । ननु विघ्नविघातायनि मजूपा. चासकरूपाकान्ततया तज्जनके माळ हेत्वसिद्ध दुवारत्वात् । न च प्रत्यक्षातिरिक्तत्वमपि परिचायक- विशेषणं, अतः प्रत्यक्षफलकत्वाभावम्यापि उक्तकूटानन्तनतत्वान्न हेत्वमिद्धिरिति वाच्यम् । तथापि नि. फलस्वाभावरूपमाध्याभाववति प्रत्यक्षमात्रफलके चक्षुम्मयोगादी व्यभिचारापत्तेः । न च स्वग्रत्यक्षातिरिक्त- त्वमेव परिचाय कविशेषणं, म्वपदं फलजनकत्वेनाभिमतपरं, मानिरिक्ततत्तत्फलनिष्टा या विषयतार्गबन्धा. नवच्छिन्ना कार्यता तन्निरूपित जनकल्वाभाव कूट वत्वं वा हेतुरतो न व्यभिचार इति वाच्यम् । नथाऽपि क्रिया- विशेषवाचकशब्दप्रयोगाय क्रियाविशेषप्रत्यक्षमुद्दिष्टय यत्र प्रतिस्तत्र स्व प्रत्यक्षातिरिक्तं यत्प्रवृत्त्युद्देश्य तज्जनकवाभावकूटवति तादृशक्रियाविशेषादी प्रत्यक्षफल के निष्फलस्वरूपमा याभावेग व्यभिचारापत्तेः । न च तादृश कियाविशेषम्य स्वप्रत्यक्षातिरिक्तं तादृशशब्दप्रयोगरूपम् यत् प्रवृत्त्युद्देश्यं तज्जनकत्वान्न व्यभिचार इति वाच्यम् । तथा सति मङ्गलस्य स्वप्रत्यक्षानिरिक्तं यन्मजलनिबन्धनम्यं प्रवृत्त्युद्देश्यं तज्जनकत्वेन हल- सिद्धयापत्तेः । यदि च स्वप्रत्यक्षणान्यथामिद्धत्वान मालम्य तन्निबन्धन जनकत्वमित्युच्यते तदा दर्शितक्रिया- विशेषस्थलेऽपि तुल्यमिति व्यभिचारो दुरि: । अथ मङ्गळ प्रत्यक्षातिरिक्तत्वमेव परिचायकविशषर्ण तन महळ- प्रत्यक्षं यक्रियाविशेषप्रत्यक्ष घटादिचाक्षुषप्रत्यक्ष , नज्जनकक्रियाविशेषादी चक्षुस्सं योगादी च हत्व सत्त्वान्न व्यभिचार इति चदस्त्ववे, एवमपि वध्वंसरूपफल जनके मजके, निष्फलत्वबाधस्य फलप दस्य प्रवृत्त्युद्देस्यपरता- वर्णनेन वारणेऽपि स्वप्रत्यक्षरूपं यत्प्रवृत्त्युद्देश्य तज्जनकत्वमादाय बाधा दुर्वार: । अथ यादशमङ्गलस्य निब- न्धनं न कृतं तादृशमङ्गळमादायव मङ्गलं. निष्फलमित्यनुमानप यवमानमस्तु, पक्षतावदकाभूतमजकत्व- सामानाधिकरण्यमात्रण साध्यमिदरुद्देश्यत्वात् , तथाच दर्शितबाधाऽकिञ्चित्करः । एवं च हतावपि स्वप्रत्यक्षाति- रिक्तत्वं परिचायकविशेषणं न दयं, पक्षतावच्छेदकसामानाधिकरण्यमात्रंण माध्यसिद्धरुद्दश्यत्व भागासिद्धा- दोषत्व नाकृतनिबन्धनरूपमाळमादाय हेनुपर्यवमानसंभवादिति चेन्न । स्वसमानाधिकरणविघ्नन्यूनमायाकस्य बलवत्तरबिध्नसमानाधिकरणस्य, निर्विनपुरुषानुप्रितस्य च मङ्गलस्य नैयायिकैरपि निष्फलस्वाङ्गीकारेण मङ्ग- लत्वसामानाधिकरणयमात्रेण साध्यसिद्धेमद्देश्यत्वे मिद्धमाधनापत्तः । अथास्तु महत्वावच्छेदेनैव साध्यास- द्धिरुद्देश्या, प्रत्यक्षातिरिक्तप्रवृत्युद्देश्यत्वावच्छिन्नजनकतासंबन्धावच्छिन्नप्रतियोगिताकाभावस्यैव साध्यत्वानी- कबाध इति चेत्तत्रैव तादृशनिष्फलत्वसत्वन व्यभिचारापत्तः । अथ मप्रत्यक्षातिरिक्त प्रवृत्त्युद्देश्यत्वाव- च्छिन्नजनकतासंबन्धावच्छिन्न प्रतियोगिताकाभावस्यैव निष्फल बपदेन विवक्षितवान् नायं व्यभिचार इति चेसथापि शिष्यप्रवृत्त्युपयोगिमतलवाचकशब्दप्रयोगाय मजच प्रत्यक्षमुद्दिश्यापि यत्र मंगळे प्रवृत्तिस्तस्य न कुर्यादिति निषेधाविषयत्वेन बलबदनिटानुबन्धित्वम्ग बाधो दुरिः । न च केवलं स्वप्रत्यक्षमुद्दिश्यत्र तदाचरणे तस्य मंगळत्वमेव नेष्यते विश्नध्वंसाद्देश्यक प्रवृत्तिविषयस्यैव मंगनव्यवहाराविषयत्वात् । यदि विध्नध्वंसमुद्दिश्यापि तत्र प्रवृत्तिः, तदास्य प्रत्युदयविश्न वसरूप फलाजनकल्यादेव न कुर्यादिति निषध- विषयत्वमित्यस्त्येव तस्य बलवदनित्रानुबन्धित्वामिनि वाच्यं । न हि यतो यत्र फलद्वयमाईदय प्रवृत्तिस्तदेक- तरफला विसंवादिनोऽपि तस्यापरफलाजनकतया बलव दनिष्टानुवन्धित्वं, नथा सति स्वर्ग पवादिफलं चोद्दिश्य केनचित्कियमाणस्य पश्वादिफलविसंवादिनी दर्श पूर्णमामादधान्यं नृणपुधं चोद्दिश्य क्रियमाणस्य तदेकतर- फलविसंवादिनः कृध्यादेरपि तथात्वापत्तेरिति-अत्र बमः फलं नावविविध मुख्यमानुषंगिकं च, स्वविधेयकप्रवृत्ति दिनकरीयम् . दित्यभिप्रायवान् , मङ्गलं ममाप्तिफलकं समाप्तचन्याफलकत्वे सति सफलत्वादिति परिशषानुमानेन मङ्गलस्य रामरुद्रीयम्, सत्र तस्येति, अनुमितो साध्यसंशयम्येत्यर्थः । अनुकूलत्वादिति, सिद्धपभावरूपपक्षतासंपादकत्वा. दिति भावः । परिशेषानुमानेनेति, तदितरविशेषाभाववत्त्वे सति सामान्यवत्वरूपो हेतुः परिशेषानुमा.