पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमान्वता । २७७ वक्षितत्वात् रूपना शवत्तिद्रव्यत्वव्याप्यजातिमत्त्वस्य वा वाच्यत्वात् वैशेषिकनये पृथि- वीपरमाणौ रूपनाशस्य रूपान्तरस्य च सत्त्वात् न्यायनये घटादावपि तत्सत्वाल्लक्षणसम- प्रभा. दावव्याप्तिवारणाय नीलबद्वत्तिजलागृत्तिजातिमत्त्वमित्यादिलक्षणषट्कमेव वक्तुमुचितं रूपद्वयरूपनाशघ- टितलक्षणापेक्षया लघुत्वात् प्राचीनमते शुक्त विहाय नीलादिघटितलक्षणषटकाभिप्रायेण चित्ररूपान- गोकर्तृनवीनमते लक्षणपञ्चकाभिप्रायेण च सप्तरूपवती मतेत्यनुक्ता नानारूपवती मतेत्युक्तवान् मूल- कारः तथापि नानारूपवती मतेति कारिकाया: नानारूपवदवयवारब्धपटेऽव्याप्यवृत्तिनीलादिसमुदाया- जीकर्तृनवीनमते नानारूपवत्त्वसंभवेऽपि प्राचीनमते एकस्य पूर्वरूपनाशमन्तरा रूपान्तरवत्त्वासंभवेन रूपद्वयवत्वं रूपनाशवत्वं च लक्षणघटकमभिप्रेतमिति यथाश्रुतमूलाशयेन रूपद्वयवद्वृत्तिरूपनाश द्वत्ती- त्यादिजातिघटितलक्षणं गुर्वघि कृतवान् । लक्षणद्वयेऽपि द्रव्यत्वव्याप्यत्वं जलावृत्तित्वमेव लाघवात् । एतत्पक्षे रूपद्वयवद्वृत्तीतिवत् रूपत्रयचद्वृत्तीत्यादिलक्षणमप्यावश्यकं । अब प्रथमपक्षस्य द्वित्ववित्वादि- मञ्जूषा. निष्टस्वनुकूलकृतिमत्त्वसंबन्धावच्छिन्नजनकतानिरूपित्तपापविशेषनिष्टसमवायसंबन्धावच्छिन्नजन्यतावारणमेव तत्प्रयोजनमिति बोध्यम् । समवायावच्छिन्नत्वनिवेशनप्रयोजनं तु वैशेषिकनये द्वयणुकनाश निष्ठदैशिकवि- शेषणतासंबन्धावच्छिन्न जनकतानिरूपितपार्थिवपरमाणुरूपनाशनिष्ठदैशिकविशेषणतासंबन्धावच्छिन्नजन्यताया एकदेशिमते पूर्वसंयोगनाशनिष्ठदैशिकविशेषणतासंबन्धावच्छिन्नजनकतानिरूपितविभागनाशामिष्टतत्संवन्धाव - च्छिन्नजन्यतायास्सर्वमत एवादृष्टविशेषनाशीनेष्टदेशिकविशेषणतासंबन्धावच्छिन्नजनकतानिरूपितदैशिकविशे. षणतासंवन्धावच्छिन्नसंस्कारविशेषनाशनिष्ठजन्यतायाः वारणमेवमुपदर्शितस्थलान्तरेप्यूहनीयमित्याहुः । अत्रा- प्ययं हेतुर्वाद एवोपयुज्यते न जल्पे । ध्वंसो हि दैशिकविशेषणतया स्वप्रतियोगिसमवाधिन्येव वर्तेत तलच समवायेन यत्कार्य वर्तते तदेव तादृशकार्यतावत्स्यात् तथाच भस्मनः पाषाणसमवाथिसमवेतत्वासिद्धेः प्राक् पाषाणध्वंसाश्रय समवेतत्वं दुनिश्चयं तनिश्चयमन्तरेण च तादृशहेतु निश्चयः किंच पाषाणध्वंसनिष्ठदैशिकविशे- षणतासंबन्धावच्छिन्न जनकतानिरूपितसमवायसंबन्धावच्छिन्नजन्यत्वापेक्षया पाषाणध्वंसाश्रयसमवत्तेत्वमेव लाघवेन हेतुरुचितः धर्मिभेदेऽपि संम्भवतो लाघवस्य परित्यागानौचित्यातू साध्याविशेषत्वस्योभय- त्रापि अविशिष्टत्वात् तस्मात् पाषाणध्वंसजन्यत्वमानं हेतुघटकं तत्तु पाषाणोपादानोपादेयत्वसिद्धेः प्रा- गपि सुसाधमेव संबन्धविशेषानबगमेऽपि अन्वयवव्यतिरेकाभ्यां पाषाणभस्म पाषाणध्वंसजन्यमिति नि- श्वेतुं शक्यत्वात् तत्र भस्मादौ पाषाणध्वंसादेः ध्वंसत्वेन जनकतास्वीकारपक्षे नीलकण्ठोत्तरीतिरेवा- नुसतव्या । तदस्वीकारे तु कालविधया जलादिध्वंसजन्य घटादौ व्यभिचारवारणाय कालत्वानवच्छि- नत्वं तादात्म्यसंबन्धानवच्छिन्नत्वं वा कारणतायां निवेश्यं कार्यतायां वा जन्यत्वानवच्छिन्नत्वं का. लिकसंवन्धानवच्छिन्नत्वं वा तत्र प्रथमद्रव्यपदस्य प्रयोजनं आश्रयनाशजन्यरूपादिनाशे पैशेषिकनये द्वयणुकनाशजन्य परमाणुरूपनाशे सालसामनाशजन्यपापविशेषे कारणतायां तादात्म्यसंवन्धानवाच्छन्नत्व. निवेशान्यपक्षेषु घटध्वंसप्रत्यक्षे च व्यभिचारवारणं । द्वितीयद्रव्यपदप्रयोजनं तुं वासनानाशजन्यका- यन्यूहे प्रतिबन्धकीभूतदुरदृष्टविशेषनाशजन्य पुनादौ च व्यभिचारवारणं अन्यत्पूर्वोत्तरीत्यावधेयम् ॥ रूपनाशवदिति ॥ एतेन ध्वंसप्रागभावयोः स्वप्रतियोगिसमवाथिदेशत्तित्वमिति नियमे साक्षात्स- मवायित्वमेव निविष्टं नतु साक्षात्परम्परासाधारणमिति सूच्यते अन्यथा जलावयविरूपनाशस्य प. दिनकरीयम्. शेषविषयत्वरूपद्वित्वस्तित्वेन गौरवादाह । रूपनाशेति ॥ अनापि प्रतिपदव्यावृत्तिः पूर्ववद्वोध्या । रामरुद्रीयम्. निष्ठं द्विलं न सङ्खयारूप गुणे गुणानगीकारात् अपि तु रूपद्वयविषयकापेक्षाबुद्धिविषयत्वरूप त. निवेशनीयमिति गौरवमतस्तदघटितं रूपनाशघटितलक्षणं प्रणिनाय । नाशत्वं च अखण्डोपाधिका