पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली चैतत् खण्डपटे महापटध्वंसजन्ये । इत्थं च पाषाणपरमाणोः पृथिवीत्वात्तजन्य- पाषाणस्यापि पृथिवीत्वं तथा च तस्यापि गन्धवत्त्वे बाधकाभावः ।। नानेति ॥ शुक्लनी- लादिभेदेन नानाजातीयं रूपं पृथिव्यामेव वर्तते न तु जलादौ तत्र शुक्लस्यैव सत्वात् प्रथिव्यां त्वेकस्मिन्नपि धर्मिणि पाकवशेन नानारूपसम्भवात् । नच यत्र रूपं नोत्पन्नं तत्राव्याप्तिरिति वाच्यम् । रूपद्वयवद्वृत्तिद्रव्यत्वव्याप्यजातिमत्त्वस्य वि- नाना- प्रभा. न सति तदुत्तरं तक्रियानाशे पुनहस्तक्रियया हस्तपुस्तकविभाग इति रीत्या अनेकेषां हस्तपुस्तकविभागानां एकदा एकत्र वृत्तित्वापत्तेश्च तस्माद्विभागय स्वजनक्रियानाशनाश्यत्वं सकलतान्त्रिकानुमतमवश्यमङ्गीक- तव्यम् । मणिकारप्रभृतयः पूर्वसंयोगनाशस्य उत्तरसंयोगस्य वा विभागनाशकत्वमिति वदन्ति तत्तु विभागमान. स्य क्षणिकत्वापत्त्या क्रियाविभागयोः एकदा नाशापत्त्या च उपेक्षितं । एवंच यत्प्रतियोगिकध्वं - सनिष्ठाभावीयदेशिकविशेषणतासंबन्धावच्छिन्नजनकतानिरूपितसमवायसंबन्धावच्छिन्नजन्यताश्रयं यत्तत्तदुपा. दानोपादेयमिति दव्यादित्रिकसाधारणयत्तयां अनुगतव्याप्तौ दोषलेशाभावेन केषांचियाप्यशरीरे द्रव्य. स्वस्य द्विधा निनेशनं जनकतायां ध्वंसत्वावच्छिन्नत्वानिवेशनं अदृष्टसंयन्धानवाल्छिन्नत्वनिवेशनं च यौक्तिकं किन्तु तद्भुद्धिकृतमेवेति प्रतिभाति । उक्तव्याप्तौ दृष्टान्तमाह ॥ दृष्टं चैतदिति ॥ याषाणे गन्धवत्त्वानुमापकसुरभ्यसुरभ्यवयवासमवेतद्रव्यवृत्तित्वविशिष्टपृथिवीत्वरूपहेतुधटकविशेष्यासिद्धिश- कामुपसंहारव्याजेन परिहरति ॥ इत्थं चेति ॥ उक्तव्याप्त्या पाषाणस्य भस्मारम्भकपरमावनि. नपरमाण्वारब्धत्वासद्धौ चेत्यर्थः ॥ पाषाणस्यापीति ॥ द्वयणुकादिरूपपाषाणस्थापीत्यर्थः ॥ पृथि- वीत्वमिति ॥ सिध्यतीति शेषः । तथाचेति ॥ विशिष्टहेतुसिद्धौ चेत्यर्थः ॥ चाधकाभाव 'इति ॥ तथाचावयवनानागन्धरूपविरोध्यभावेन पाषाणे गन्धोत्पत्तिसंभवात् नोक्तविशिष्टपृथिवीत्वहे. तोबाधितत्वमिति भावः ॥ यत्रेति || पटादावपीत्यर्थः ॥ रूपवयवद्वृत्तीति ॥ यद्यपि घटा. मञ्जूषा. नवत्त्वमवच्छेद्यतैव वेति न तत्र व्यभिचारः एवं दण्डप्रागभावध्वंसात्मको यो दण्डः तज्जन्यताया ध. रनिष्ठायास्समवायावच्छिन्नत्वेऽपि देशिकविशेषणतायाः कारणतानत-छेदकत्वान्न घटे व्यभिचारः एवं प्रन्थिलकाष्ठमूलविशेषीयपूर्वोपदर्शितसभवायसंबन्धावच्छिन्नाप्रामाणिकप्रतिबन्धकतास्वीकारेऽपि तद्वंसजन्य- तायाः संयोगसंबन्धावच्छिन्नत्वान्न दोषः एवमवच्छेद्यतासंबन्धेन नारकीयशरीर प्रति स्वानुकूलकृति. मत्त्वसंबन्धेनैव सालमामध्वसस्य हेतुत्वात् न तत्र व्यभिचारः एवं कालिकसंबन्धेन जन्यत्वावच्छिन्नं प्रति तादात्म्गसंबन्धेन कालस्य कारणतया न कालविधया जलध्वंसजन्यघटे व्यभिचारः । अत्र कारणतायां देशिका विशेषणतासंबन्धावच्छिन्नत्वनिवशनप्रयोजनं दण्डप्रागभावध्वंसात्मकदण्डनिरूपितघटनिष्ठजन्यताया घटप्रा- गभावध्वंसात्मकघटनिरूपिततद्रूपनिष्ठजन्यतायाश्च वारणं जन्याभावस्वरूपध्वसत्यनिवेशे तु सालप्रामध्वंस- दिनकरीयम्. हए चैतदिति ॥ मूले नानारूपवत्त्वं लक्षणान्तरमुक्कं तलक्ष्ये प्रतिपादयति ॥ शुक्लेत्यादिना ॥ अल- ध्ये लक्षणगमनासत्त्वं प्रतिपादयति । न त्विति ॥ रूपयवहृत्तिसत्तारूपजातिमति गुणादावतिव्या. प्तिवारणाय द्रव्यत्वव्याप्येति । द्रव्यत्वव्याप्यजलवादिमति जलादावतिव्याप्तिवारणाय रूपद्वयवद्वृत्तीति द्रव्यत्वव्याप्यजलपृथिव्यन्यतरत्वादिमति जलादावतिव्याप्तिवारणाय जातीति अपेक्षाबुद्धिवि- रामरुद्रिीयम् बाधकाभाव एवं मानं भविष्यतीत्यत आह ॥ दधित्वेत्यादि । जातीतीति ॥ अनापि वृत्तिः एवं जातिमत्त्वं च समवायेनैव विवक्षणीयम् । अन्यथा जलत्वं पृथिवीत्वं चादाय जलेऽतिव्याप्ति- जादवस्थ्यात् एवं च जातिपदव्यावृत्तिर्जलपृथिव्युभयत्वादिकमादायैवेति द्रष्टव्यम् ॥ अपेक्षेति ॥ रूप- ।