पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली लया विपदमनकमिति प्रतिभाति, तथापि विशिश्वाचकानां पदानां पृविशेषण वाचकपदममवधान विशे- ध्यमात्रपरतायाः मकानकमारुतपूर्णरधग्लिन 'काँचका वणवम्ने म्न्यः ये स्वनन्य निलाद्धताः इति कशामा- मज़पा. संख्याकमवाद्यन्वयानुराधन. निदान्वयानुरोधेन च सव इति समुदायम्यव बोधकनायास्त्वया वान्यन्ये. नाभिशब्दस्य उपसर्गत्वासंभवात । एवं शोभनामुपाधि पक्ष्यांत प्राधि पश्यनान्यादी पसगादधिधाताविनि माहितध्यनुपपत्तिः शोभनाभदायन्वयानुरोधे नादिर्शित समुदायशक्त रविश्यक वनापादपमर्गत्वागंभवात् । एवमन्यदायूह्यं । अस्तु वा यथाकथंचिद्र विशब्दम्य विशेषवाचक त्वं नथापि मनभिब्याहनपदवाच्यतावच्छे. दककोट्यप्रविष्ट कञ्जन विशाई बोधयन्नेव घिशब्दस्मार्थकाम्यान नम्वन्यथा न ह तथा भवति, ततस्ता- वता स्थितस्य गतिचिन्तनीयति न्याय एवं अनुसता महादेवन न नम्य सार्थकत्वं सम्यगुपपादितं । मयादि---विशिष्टवान्चयानामिलादिनियम मानाभावः । न च मालक माम्नपूर्णरन्यैः कुजदिगपादिन- वंशकृत्वम्। इति काहिदागप्रयोग एब नादान यमज्ञापकः । अन्यथा मातपूर्णरय जद्धिति पदद्वयार्थम्य पुनरक्तस्वापत्तमिति महादेवोक्तं प्रमाण युक्त । काचकशब्दम्य वेत्रवंशादिगाधारणं यदशरले तयाय जानि- विशेषावच्छिा एव शक्तिम्बाकाया पानामघाप्पमक्तेः । मामतपूर्णरन्यन्व-विशिप्रथ्वनिमन्वोभयविशिष्ट व कप दशक्तिस्वीकार यदा न रन्ध्रा मारुतपरणं बभिजनने वा, तत्कालीन गृहमागते तम्मन कोचकपद- पगोगानुपपत्तिः । तदुभयम्योपलक्षणविधया नम्पदशक यतावच्छेदकोऽपि या दशकानकाव्यक्ती देवानन्ध्र मारुतपृरणाभावेन कदाचिदपि न वनिम्पन्नः तत्र कारकपद प्रयोगानुपपनेः । मागलपुरण जन्य बन्युपलक्ष- लिनां कांचकानां मुधिरव्यापागपादक-वारा भवन तदापादकत्वरक्षाय तद्विशिबांधनम्यावश्यकतया तदर्थ मारुतपूर्णरन्धेः कृजादागिति पदवयात्यावश्यक वाच्च । एतेन मारतपरणजन्य वनिम्बम्पयाम्बले कारक पशक्यतावच्छेदकं देवान्मानपूणामविना जनितध्वनिकायामपि कीचकव्यक्तो नम्वरूपयाग्यबमक्षताम- न्यपि प्रत्युक्तं । तावताऽपि मुघिरव्यापारापाद कन्वोपपादनाय नाहशनिवशिष्टत्वधिनाय पदद्वयवय यानन. काशात् । किं च नादशध्वनिस्वरूप योग्यत्वं नादशध्वनि जनकतावच्छेदकधर्मवाच्यं । ५ न धमा यत्यय 21- जातिविशेष एवेति, नस्य स्वरूपन्न एव शक्यतावच्छेदकत्वमुचितं लाघवान . न न तादृशध्वसिजनकलाबन्छएक- वेन रूपेण, गौरवाना नचैत्र 'कीचका वणवस्त। स्युयें स्वनन्यनिलोद्धताः' इनि कोशविरोष दति वाच्यं नारश- जानिविशेषस्य शब्दान्तरेण प्रतिपादनासंभवन दीघग्रावी लम्बोष्टी विकटपटा यः पशुस्त उष्टपद वारय इतित वाक्यस्यव तादशकोशस्य शक्यतावच्छेदकपरिचायक धर्ममात्रपरवान । तथा च से अनातिविशिष्टाः वणवः आन- लोद्धतास्सन्तः स्वनन्ति ते तजातिविशिष्याः काचकपदयाच्या इनि तादृशकाशार्थः । एवं वंशावृत्ति जातिवि- शेष एव करीरपदशक्यतावच्छेदकः, लाघवात्तादृश जातिविशेषपरिचायकधर्मसमर्पक एक वंशाकुर करारी इति कोशस्तेन आनिन्यिो वंशकरारनीलः इत्यत्र न पौनरुक्तथाप्रसंक्तिः । अथ एच देवदनयज्ञदत्तादामचरितधु शब्देषु देवदत्तीयत्वानुमायकाः परस्परच्यावृत्ता वंदगारुपेयत्वबाद गङ्गेशापाव्यायाजीकृता जातिविशेषाः । गजतुरगमयूरादिशब्देष्वपि तादृश जातिविशेषा अनुभवसिद्धास्य एव च बहण पाकेकादिपदशक्यतार. दिनकरीयम्. नापीति । निर्विघ्नपरिसमाप्तीति । विन्नध्वंसपूर्वक्रसमाप्तीत्यर्थः । न र नत्र जन्मान्तरायमङ्गलकापना गमरुद्रायम. मित्यनेन फलद्वयशून्यत्वमेव साध्यत, तेन च न यावरफलविंशषशुन्यस्वरूपहनुसिद्धिरिति कथं प्रकृताफ्यांग इति वाच्यम् । पशुपुत्रादिफलशुन्यत्वस्य मङ्गले. सर्वसम्मतत्वन तस्य साधनानहतया, प्राचीननवानाम्या समाप्तिविघ्नध्वंसयोरेव फलत्वाङ्गीकारण, तदुभयफलशून्यस्वसाधने यावरफलविंशपशून्यत्वरूपहेतुसिद्धेरावश्य- कत्रादिति भावः । न चैवमपि प्राचीन: मङ्गलस्य विघ्नध्वंसद्वारैव समाप्तिकारणत्वाङ्गीकारान्मङ्गलस्य विघ्न-