पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळी-प्रभा-मजूषा-दिनकरीय-रामरुद्रीयसमन्विता । - न विन्नध्वंसं प्रति न वा समाप्ति प्रति कारणं, विनापि मङ्गलं नास्तिकादीनां ग्रन्थेषु निर्वि- प्रमा. दाग समाप्तिः फलमिति प्राचीनमनं चितम । कचित्त विधातायत्यत्र यद्यपि घातपदस्य उत्पत्तिमदभावपर. मज्जूपा. अत्र प्रत्ययानां प्रकृत्यान्वितस्वार्थबोधकत्वमिति व्युत्पत्ती प्रकृत्येकदशसाधारणप्रकृतित्वस्येव निविष्टत या न पाक पद्यतीत्या दो संग्गाकमत्यायन्वयानुपपत्तिः । तद्धात्वर्थे संख्याद्यन्वयबोधं प्रति तद्धातूतर- प्रत्ययधाभकिचदर्थपरत्वज्ञानस्य प्रतिबन्धकवकल्पनाच्च पचन्तं पश्यतीत्यादौ न पावे संख्याद्यन्वया- पत्तिः । एवं तद्धात्वर्थ लियाद्यन्वयवाधं प्रति समानविभक्तिकप्रतिपादिकान्तराथीभेदान्वयबोधं प्र- त्यपि दशितज्ञानस्य प्रतिबन्धकत्वं काल्पधिन्वा पूर्वोपर्शिलातिप्रसको वारणायः । यत्तु एतादृशप्रतिबध्य- यनिवन्धकभाव कल्पने, शोभनः पाको दृश्यत इत्यादी पाक मुबथसंख्यायाः शोभनाभदस्थति इथस्य चान्वया- नुप पतिः । पचधातनामुष्प्रत्ययधर्मिककिञ्चिदर्थपरत्वज्ञानस्य अतिथन्धकस्य सत्त्वान । नच तद्धातृत्तरत्वं तादात्वव्यवहितात्तरत्व पाक इत्यादी मुधो पनादिना व्यवधानानानुपपत्तिरिति वाच्यम् । तथासति पचमानी पदयनात्यादी शान चश्शपा व्यवधानेन शानन्प्रत्यार्मिकवानपरत्वज्ञानस्य अविपित्करतया तत्र पाकादी संख्याद्यन्वययोधापत्तरित्यादिषणं कश्चिदुक्तम् । तदयुक्तं, तद्धातूत्तरप्रत्ययपदेन तद्धातृत्तरमुब्बिभक्तिपू- बंश्च यः प्रत्ययः तस्य तदातृत्तरसम्पमित्रो यः प्रत्ययः तस्य तदात्त्तरकृत्प्रत्ययस्यैव चा विवक्षितत्वन दर्शितापाप्रसक्तरिति । वस्तुतस्तु पचादिधातारिख तदुत्तरकृत्प्रत्य यस्याधि पाक्रत्वाद्यवच्छिन्ने शक्तिम्पेयते न नु नस्य निरर्थकत्वभ । नपुंसके भाव क्तः' इत्यायनुशासने" नानद्धान्वर्थवाचकत्वेन भावकृतां विधानान ने भावपदम्य धात्वर्थपरत्वात , गमभ्या वाचकत्वार्थकत्वात् । नचबं धात्वर्थतावच्छेदक दंन भाव कृतां शक्ति- दापत्तिः, अनावन्या नस्य यत्वात् । तत्र ग्रथा धूमालोकोभयलिङ्गकलिङ्गपरामर्शात्पर्वतो वलिमानित्यनुमितिर- कब आयत, यथाच घट नयनयमयोगात घट इत्याकारकं चाक्षुषमेक मेव जायते, यथा वा नानासंबन्ध- ज्ञानरूपद्रोधकवशावट इत्याकारक म्मरणमकमव जायते, तथा धातुकृदुभयशक्तिज्ञानापाक इत्याकार करमर- णमकमेच जायते, न च धातुकृतारन्यतस्वययं न केवला प्रकृतिः प्रयोक्तव्या नापि प्रत्ययः' इति न्यायेन योगवश्यकत्वात् । इत्थञ्च पाक्रम्य थान्वर्थत्वं नामार्थत्वं चत्युभयमापतितमिति स्तोकमादनस्य पाको मंत्रणेत्यादी नपुंसकद्वितीय कवचनान्तपानिपदिकाागेदान्वयवोधरूपं नृतीयार्थक वादिविशेषितान्वयबोध र कार्यन्वं निवहति कार विभक्तीनां धात्वविशेषणस्वार्थबोधकत्वनियमान । एवं पाक पश्यति पाक शामनः पाको दृदयत इत्यादी मुविभक्त अर्थसंख्याकगत्वायन्वयबोधरूपं समानविभक्तिकप्रातिपदिकान्तराथा- भेदान्वयबोधरूप तिर्थान्वयबोधरूपं च नामार्थत्वमयुक्तं कार्यन्वमपि निर्वहतीति सर्व चतुरश्रम् । उलदभिप्रायक्रमब 'कदाभिहिती भायो द्रव्यवत्प्रकाशते' इत्यभिधानं, यस्मात्कृताऽभिधीयते तमगामा- तिपदिकार्थत्वप्रयुक्तकार्यन्वमपि धात्वर्थम्य भवनीत्यर्थ इत्यलं प्रगक्तानुनसक्तचिन्तया । तस्मात कृदन्त- समुदायस्य शक्तिमभ्युपेत्य विशब्दस्योपसर्गत्वाभावसंपादनमयुक्त मंत्र । किंच यवमभ्युपेयत, तदा स्तोकोऽभिपवा दृश्यते, स्तोकमभिषवं पश्यतीत्यादौ षत्वानुपपत्तिः उपसर्गात्मनोतीत्यादि सूत्रण उपसर्गात्परस्यैव गुनातीयादेस्सस्य पत्यविधानात् । उक्तस्थले समानविभक्तिकप्रातिपदिकान्तरार्थाभदान्वयानुरोधेन, द्वितीया- दिनकरीयम्. तत्साधनादित्यभिप्रायेणारा कृत-नन्चिति । मङ्गलस्य कारणत्वाभाव व्यतिरंकव्यभिचारम्पहतुमाह-वि. रामरुद्रीयम्. रूपफलविशषशून्यवन, फलविशेषगून्यत्वं न निष्फलत्वव्याप्यं, तथापि तत्पदन यावत्फलविशेषशून्यत्वस्य विवक्षितत्वात् , यावद्विशेषाभावस्य च सामान्याभाचव्याप्यत्वान्नोक्तासङ्गतिरिति भावः । नचैवं निष्फलत्व- सिद्धये यावत्फलविशेषशून्यत्वमेव साधनीयं, मूले तु मजलं न विघ्नध्वंसं प्रति, न वा समाप्ति प्रति कारण-