पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली प्रभा. भ्मने विनध्वंसफलकत्वानिपादनं विना ममाप्तिफलकत्वं ननिर्वहताति तम्प्रतिपादन गइलम्य विघ्न बंग- 1 -- मज़पा. पाकः स्तोकमोदनस्य पाक इति द्विविधप्रयोगयोपपत्तिमिति चेदत्र केनिन भावकृतां क्रियावन क्रियामामी- ध्यमर्थः, तत्र प्रकृत्यर्थम्य पाकादिरूपक्रियाविशेषस्य अभदनान्वयः। स्तोक स्थीयत इत्यादी लकारस्यापि क्रिया- गामान्यार्थकत्वेनैव भावार्थ कन्वानुशागनात् । तथान घयन्तस्थले यदा म्तोकादीनां पञ्चकन्युपस्थाप्यपाकारान्व- यविविक्षा तदा स्तोकमोदनस्य पाक इति प्रयोगः । घनादिप्रत्ययोपस्थाप्य कियासामान्यान्वयस्तु यदा विव श्यते, तदाम्तोकादिपदानां विशे' य वाचकपदानुगारिविभक्तिमत्वमित्याहुः । तनुच्छे, भावप्रत्ययशवयनायच्छेद- कम्य क्रियात्वस्य दुर्वचत्वात्-तद्धि न कमन्वं. स्पन्दी मन्दः मन्दं जलने पर येत्यादौ धातुत एव कर्मच- विशिष्टापस्थित्या पौनरूरत्यापत्तेः । संन्या परिमाणं गंयोगा विभागाने शब्दो नादी युद्धिज्ञान दर्शन म्पर्शनं श्रवणं मनन यानं कामा गगः वेप: इत्यादी कमन्वम्य बाधाय । नापि गुणकर्ममाधारण सत्वं तत् पन्दस्सन बुद्धिस्मती ज्ञानं सदित्यादौ भावकतैव सत्वविशिष्टोपस्थिती पौनम्वत्यागनेः । समवायो यंगः इलादावगनेथ । नापि भावत्वं जन्यत्वं वा, समवायो व्यनिरंक इत्यादावगते: स्पन्दी भात्री जन्या वेत्या पौनमकत्यापत्तेश्या नापि प्रमेयत्वम , अभिधेयत्वादिकमादाय विनिगमाना विरहापत्तः स्पन्दः प्रमय इत्यादी पौन- रक्त्यापनध। किच कर्मवादिप्रमेयत्वान्तस्य दर्शितम्य कस्यापि धर्मम्य अनुपस्थितावपि पन्दः पाक: इत्यादी शाब्दबोधोत्पत्तरानुभाविकतया नेपां भावप्रत्य यशक्यतावच्छेदकत्वमयुत्ता मेव । नच गकलयात्व। गाधारणामण्डोपाधिश्व क्रियात्वमिति वाच्यम , तत्र प्रमाणाभावान । न हि म्पन्दपाकपरिमाणादिपु पण्टिन- पामर साधारण्येन कियाकारानुगत प्रतीतिर स्ति । किन्नु धात्वर्थत्वविशिष्ट तान्त्रिक: परिभाषितः क्रियाशब्दः, नन क्रियाशब्दबोच्यतया तान्त्रिकपरिभाषितमेव भाववाच्यतावन्द्रद कमिति युक्तम् । तान्त्रिकपरिभापाम विदुपः स्पन्द्रपाकादिशब्दावोत्रानुपपनेः, क्रियाशब्दयो यतया तान्त्रिक परिमाथिन इति वाक्ये गानम्वन्या पनेश्च । अस्तु वा क्रियात्वमवण्डोपाधिस्तविक क्रियापद धातु वातावच्छेदय.म , उत कृत्प्रत्ययवायनाची दकं आहाविदुभयोध्यतावच्छेदक, आद्य किया गावाच्यनि प्रयोगानुपपनिः । यात्वयाविशेषणस्य - मद्वितीय कवचनान्तवनियमस्य वयोक्तावान : दिनीय मानाः मूकत्यापन्निः प्रकृत्य थान्वितस्वार्थ बोध का प्रत्ययानामिनि व्युत्पनिविगेवश्च ताकमोदकियान प्रयोगानुपपत्तिश्च । नृताय नु पनिम्बायं स्फुटमवे- न्यलमधिकन । तस्माद्भावकृदन्तस्थले धानुन व पावत्यादिविशिर्ष प्रन्यान्यते, भावप्राय यस्तु शब्दसाधुत्वमानाथः पाकत्वाद्यवन्छिन्नविशष्यकाभेदसबर्गक्रमलोकवायच्छिन्न प्रकार कशाब्दबावं प्रति नपुंसकहितायैकवचनान्त- म्तोकादिपदप चादिधात्वाम्समभिव्याहारज्ञानस्य, ममानधिभक्तिकारः स्तोकादिपदपचादिधानुघटितकृदन्त- समुदाययोस्समभिव्याहारज्ञानम्य नृणाणिमणिन्यायन कार णत्वस्या का सच्च, म्लाकमोदनम्य एकः म्तोक पाक इति द्विविधप्रयोगयोरुपपत्तिः । तत्र प्रथम कार्यकार मान्ने क्रियाविशेषणानां कर्मत्वमिन्यनुशागन बीजम् । द्वितीयकार्यकारणभाये नु कुदाभिहिता भावा द्रव्यवत्प्रकाशन इत्यनुशागनम् । तत्र कृत्समभि- व्याहारसिद्धसाध्यताकधात्वभिहितत्वात् कृदभिहितत्वं भावस्यौपचारिकम । ततश्च द्रव्यवत्प्रकाशन इत्यनेन संख्याकारकाद्यन्वययोग्यत्वं समानविभक्तिकप्रातिपदिकान्तगभिदान्वययोग्यत्वं दर्शितम् । तत्र द्रव्य भवतीत्यनुक्त्वा द्रव्यवत्प्रकाशत इति वामाभिधानेन साध्याऽवस्थाऽपि क्वचिदस्तीति ज्ञायत । तन नपुंसकद्वितीयैकवचनान्तप्रातिपदिकायाभेदान्त्रमयोग्यत्वमपि कायने, प्रयोगानुमारित्वात्कल्पनाया इति । दिनकरीयम. इष्टव्यम् । ननु निष्फलत्वान्मालाचरणमयुक्तं, नच निष्फलत्वमेव तस्यामिद, पलबिशेपश्यत्वेन हसुना रामरुद्रीयम . मनु निष्फलत्वादिति । फलबिशेषशन्यन्वहेतुनेति ॥ यद्यपि ज्योतिष्टोमादावपि पुत्रादि-