पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळी-प्रभा-मया-दिनकरीय-राममद्रीयसमन्विता । प्रभा. इत्यर्थः। एतेन मङ्गलम्य विश्नवम एव फामति गनिमतं दशितं । मङ्गलस्य समातिफलकाववादिनां प्राचा- मञ्जूपा. विशेषणान्वयानुरोधन धातुत एव पाकीपस्थितरवश्यं वक्तव्यतया तत्र विभक्तयर्थान्वयस्य समानविभक्तिकप्रा- तिपदिकान्तरार्थाभेदान्वयस्याख्यातोपात्तसंख्याकर्मत्वाद्यन्वयस्य चानुपपत्तेः । किं बहुना तात्पर्यवशात क्वचि- द्धातुनचापिस्थितिः क्वचिन कृदन्तसमुदायेनेति तेनैवोक्तं । ततश्च पाकं पश्यति पाकः शोभनः पाको दृश्यते पाकस्तिष्टतीलादौ यदि धातुत एवार्थीपस्थितिरभिप्रेता तदा विभक्त याद्यन्वयानुपपत्तिदुवारेवेति तदनुरो- धन प्रकृयेकदेशसाधारणप्रकृतित्वम्य प्रयोजकलायाः, पचन्तं पश्यतीत्यादौ पाके तदन्वयवारणाय दर्शित- प्रतिबन्धकतायाश्च परमतेऽग्यवश्यं कल्पनीयतया कृदन्तसमुदायस्य शक्तिकल्पनया कृतम् । तदुकं शाब्दिकैः ‘कुदभिहितो भावी द्रव्यवत्यकाशते' इति-भावः क्रिया धात्वर्थ इति यावत् , तस्य द्वे अवस्थे सिद्धावस्था साध्यावस्था व सङ्ख्याकारकायन्वययोग्यत्वं सिद्धत्वं । तच ग्रातियदिकार्थस्य सार्वत्रिक धात्वर्थस्य स्वाचित्का सार्थक प्रत्ययान्तधातूपस्थाप्यस्य साध्यत्वानन संख्याकारकाद्यन्यवयायोग्यत्वा भावतिज्ञोऽ. पि वर्तमानत्वावर्थत्वान् तदन्तधातृपस्थाप्यस्यापि साध्यत्वमेव । भावकृदन्तधातृपस्था यस्य तु सिद्धावस्था:- भ्युपेयन इति । ततश्च कृन्दाभिहिता धास्वस्सिवत्प्रकाशत इति तदर्थः । अथैवं स्तोकः पाकः इति प्रयोगानुपपत्तिः क्रियाविशेषणानां कमन्वं नपुंसकत्वमेकवचनान्ततत्यनुशासनादिति चेदन गदाधरः- क्रियाविशेषणानां कर्मत्वमित्यानुशागर्न क्रियापदस्य गार्थकप्रत्ययान्तधातूपस्थाप्यार्थपरत्वात् न स्तोकः पकि इत्याद्यनुपपत्तिरित्याचट । नदपरे न क्षमन्ते, स्तोक जुगुप्सते मृदु मीमांसते इत्यादिनिरर्थकस- अन्तस्थलेऽनुपपत्तः । तत्र तिडोऽर्थवत्त्वऽपि शवादिधातना सनादिप्रत्ययव्यवधानेन तदन्तताविरहादिति । तत्रे. दमुत्तर -... सार्थकत्वपदेन किनिदर्थलक्षणा-तात्पर्य ग्राहकत्वाभ्यतरवत्त्वस्य विचाक्षितत्वात , जुगुप्सत इत्यादी सनादरपस्थापकत्वाभावेऽपि शबादिधातूनां महाविचाराद्यर्थ लक्षणातात्पर्य ग्राहकत्वेन सार्थकत्वसिद्धेः । अस्तु वा किनिदर्थबोधकत्वमेव सार्थकत्वमेह विवक्षितं, तथापि न क्षतिः स्वपूर्वप्रत्ययभिन्नपदपूर्वत्वाभा. वविशिष्टस्बपूर्वत्वसम्बन्धेन मुविभक्तिभिन्नसार्थकप्रत्ययविशित्वस्यैव सार्थकप्रत्ययान्तत्वशब्दार्थत्वेन, जुगसते झ्यादी सार्थकतिप्राय यपूर्वरामादिनन्ययपूर्वस्यापि शबादेस्तधात्वसम्भवात् । अत एन स्तोकं पचतीत्यादी भवानिविकरण प्रत्ययस्यार्थबोधकबाभावेऽपि तिभिक्तिमादायैव पचादेस्तधात्वं । स्तोकः पाक: स्तोकान पाकान, पश्यतीत्यादी से याद्यर्थक मुब्धिमक्तिमादायातिग्रसंगवारणाय सार्थक्रयत्ययस्सुधिभक्तिभिन्नत्वेन विशेषितः नदपि मायकत्वं न किंचिदर्थबोधोपधायकत्वं स्तोकं स्थीयत इत्याद। वर्तमानत्वाद्यविवक्षायामनुपपत्तेः कित्यर्थयोधीपायिकाकासासालित्वमिति वक्तव्यम् । एवंच गतानि गम्याणि वराङ्गनाया इत्यादावतिप्रसंगः निठाप्रत्ययरूपस्य भावकृतस्तदानी भूतकालबोधानुपधायकत्वेऽपि नापयिकाकाङ्काशालिवस्याक्षतत्वा- दिति नरेवाकर नदण्यापातरमणीयमेव, तथाहि स्तोकं स्थीयत इत्यादी कदाचिद्वर्तमानत्वाविवक्षायां तद्बोध- बिरहेऽपि लटत्वेन पेण भावति कोऽपि वर्तमानत्वबोधजनकत्वं तद्विवक्षास्थले निर्वाधमिति तद्वोधजनकतावच्छे- दकानुपाविशेषम्याकांक्षाशालिन तत्राक्षतं गतान त्यादौ तु कत्रादिपरनिष्टाप्रत्ययेनैव भूतत्व बोध्यते न नु भाव परेणेत्यस्य निर्विवादतया कत्रादिपरनिष्ट्राप्रत्ययतादशधानुपदयोरेव आनुपूर्वी भूतत्वबोधजनकत्तावच्छे. दिका न तु भावपरनिष्टानन्ययनादरावातुपदयोः, नादृशवोधं प्रति धानुपदाव्यवहितोत्तरकत्रादिपरनिष्ठाप्रत्यय ज्ञानस्यैव कारपत्यादिनि न तस्य सार्थकत्व संभवः। न चैतावता गदाधरोक्तं सम्यगिति मन्तव्यं स्तोकमोदनस्य पाक इत्यादी स्तोकमित्यस्य क्रियाविशेषणत्वाशुपपत्तेः भावकृतां निरर्थकत्वस्य तेनैवोक्तत्वात । कथं तर्हि स्तोत्र दिनकरीयम् . द्धताः दनि कोशपालचिनया मास्तपूर्णरन्ध्रत्वविशिष्टवेणुबोधक चकपदे दृश्वात , सातपदमभावमात्र रामरुद्रीयम् - यद्यपि युज्यते तथापि न वा समाप्ति प्रति कारणमित्युक्तिरसङ्गसेत्यतस्तन्यमभिप्रायानपावतारमतिर 1