पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली प्रभा. भिध्याहनधानपदम्य विलक्षणनाशायकवान . प्रकृतसमाप्तिप्रतिबन्धकथावटि ननाश इति फलिताऽर्थः । तम्मा- मज़पा. यद्यपि महादेवप्रन्थानुगुणभव नयाऽपि न तन युक्तिसह-तथाहि विशरुद्रस्य धातुयांग एक विशेषाधिकल्न न तु प्रातिपदिकयोग शब्दम्वाभाव्यात . विशिप्रजयादिनापर्यण हि विजयते वितनातीत्यादि प्रयुज्यते, न तु विशिष्टघटादितात्प येण विघटी विपट इत्यादि प्रयुज्यन प्रतियोगिसमभिव्याहतविपतम्या भावविशिष्टलक्षणा- नापर्यग्राहकत्वमेव विफल बिजना विधन इत्यादी दृश्यने । अत एव विनालनतशाकिनी बिग्यत्रीजरोमांकुरम दति चाटुलोके विशिष्टनीलतात्पर्यविनीलपदस्थ अमाशुन्यमेव मनीषिणो मन्यन्त । तदिह धातुता ध्वंसा. एस्थितायेव विशब्दस्य विशेषाधोपयोगिनिर्वाह इति विफलोऽयमायासः । अस्तु वा यत्किचित्प्रातिपदिक- योगेऽपि तस्य विशपयाधापयोगितलं, तथापि भावकृदन्तममुदायात्मकग्रातिपदिकस्य व्यंग शत्तचिव चिशब्दभ्यो- पसर्गत्वाभावप्रसक्तिः । नच समुदायशक्तियुक्तिसिद्धा, हन्ति हन्यत वन न्यमानः पचति गच्यने पचन पच्यमान इत्यादायवदयकल्पनीयधातुशक्तत्रैव घानः पाक इत्यादावपि शाब्दबोधनियाद तब ममुदायशक्ती प्रमाणाभाधान । अन एव संयोगविभागादिशब्दाना मिनिक सनात्वनिराकरणं दीधितिकृतां सङ्गच्छते। यत्तु धातोरिव घनाद्यन्तममुदायस्यापि शक्तिरावश्यकी, अन्यथा पार्क पइयनात्यादी मचिभक्त यर्थक मत्वादी तदन्वयानुपपत्तिः प्रकृत्यान्विनस्वार्थयोधक त्वं प्रल्ययानामिति व्युत्पत्तः धातना मुटिवभक्त वाकृतित्याना प्रकृत्य- कदेशाभ्यापि प्रत्ययार्थान्वय,पचन्तं पश्यतीत्यादिनोऽधिकरणादिपरत्युदन्नपचनप दर्वाटतान पननं पश्यनीया. दिनन पाकादेद्वितीयार्थकमत्वाद्यन्वयापत्तः एकत्र विशणत्यनापस्थितम्यान्य व विशेषणत्वेनान्वरस्य अन्यत्पा- नया नन कुदर्धकाधिकरणादिविशेषणपाकादर्न कमन्ये विशेषण तयाऽचय इति नत्तथापि पाकानि- विशेषणतया मुवर्थसयान्च यसंभवन, यत्र पाककवादविवादिक, बावितं पाकादम्तदबाधितं नन्न पचन पश्यति पचमानौ पश्यतीलादिप्रयोगा मङ्गस्य दुर्वाग्लान । धावस्था साथै सबान्वयाधं पनि तनद्धातत्तर प्रत्ययमिककिनिदर्थपरत्वज्ञानम्य प्रतियन्धकवनपगम्य एतादशानिप्रग वारण च गौरवान । एवं शाम नमिलादी धातुमात्रेण पाकाशपस्थिती नत्र शोभनाटाभेदान्न नानुमान, विशपविभक्ति गजानीय विभक्ति प्रकलनुपस्थाप्यत्वात् । प्रायकदेशमाधारण नाट्यविभक्ति पनि त्यस्य प्रयोजकत्वे, नत्र युद्धाद: अधिकरणादिपरत्वेऽपि नाविधान्वययोधप्रमझात . बान्वथै समागविनि, कप्रातिपदिकालागी मदान्वय- बोधं प्रति तनातनरप्रत्ययमिकपि.निदर्थपरत्वज्ञानस्य प्रतिवाकता युपगमेन नाणे च गौग्यान । एन पाको दृश्यते पचनं दृश्यने पाको गवति च भवनात्यादी वाल्यातापात्तगयाकमवादः पाकादायन्वय- जोधानुत्पत्तिः प्रथमाविक्तिप्रकृत्यनुपरवा यन्वात । अकलेक देशवाधार प्रकृतित्यस्य प्रयोजकत्वे १२१. सगने इत्यादावधिकरणादिपर युद्धादिष्टिले पचनं दयन इत्यादौ च रियाऽन्वयबोधपमा । कम्म नित्प्रतिबन्धकन्ध कल्पयित्वा नवारण च गौरवान् । एवं स्ताक: पाकः . इन तीन पचनेन थी य । इत्यादी घालान पद पाको परिधना म्लाकशब्दम्य पाकादिशब्दममानलिइव वनकलापपनिः, नियाविशेषणानां नामकाद्वितीयक, वालातत्वनियमात । मम तु धातुमात्रस्यच मात्र पावादी तात्पर्य तत्र विशंपणवानकपदान द्वितीय तो पाक इति । यत्र नन्तसमुदायस्य पाकादो नाप नत्र नादशपदं तथाविधकृदन्तसमुदायसमानविन क्तिकमेव. तदुक्त कातन्त्रपरिशिष्टे क. नोकः । दन्त विशेषणत्वासात्वर्थकाधिकरण्ये नु स्तोकमोदनाम पाक इनि स्यादेव दतीनि फैघिदुत्त नदयुक्तं ! तथामति तोकिमोदनस्य पाकान दुःखानि स्तोकमोदनम्य पाक दुःसाजनकः स्ताकमोदनम्य चत्रेण पाकी, मंत्रण यह दृष्ट्यन इत्यादावन्चयबोधानुपपनेः नत्र भोकमिति निगा-- दिनकरीयम. भवधाने, विशेगमात्रपरलागाः । ग की नमीमतपूर्णरन्धः' इत्यत्र काचका वणवस्ने स्युयं स्वनन्स्यनिलो. रामद्रीयम. विन वंसजनकत्वस्य॑व मृचितस्वेन. तदुपरि नम्विन्यादिमूलेन विनश्चंग प्रति माल न कारणमित्याशङ्का