पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळी-प्रभा-मजपा-दिनकरीय-रामरुद्रीयसमन्विता । प्रभा. प्रासिमित ग्रन्थस्येत्यादि । विश्नः समाप्तिप्रतिवन्धकाधर्मविशेषः नस्य विधातः विशेषेण नाशः वीत्युपसर्गसम. मञ्जूपा. एव धातशब्दवोध्यः तथापि न पौनरुत्तयं कार्यवान्तररूपस्यैव विशेषस्य विशब्देन वोधसंभवात् । नैष दोषः यतो नान पौनरुक्त्यमाशक्तुिरभित किन्त्वव्यावनकविशेषगाभिधानं, घातपदार्थघटकजन्यत्वविशेषणे - व प्रासमाचादीनां व्यावर्तितन्वादिति । पार्थच विशब्दबोध्यो विशेषः घातपदार्थघटकजन्यत्वादतिरिक्तोड- स्तु मा वा उभयथाऽव्यावर्तकत्वमवटग्रपरिहार्यमिति शङ्कासङ्गतिः । ततश्चोत्पत्तिमदभावपरतयेत्यत्रोत्प- निएन जन्यत्वपरं नच्च स्वरूपसंबन्धरूपं. प्रागभावनतीयोगित्वरूपं, आद्यक्षणसंबन्धरूपं, वेत्यन्यदेतत् यादशं च जन्यत्वं घातपदाथवटकं तादश वह विशब्दबोन्यं, घातपदं स्वभावमात्रपरभिति नाव्यावर्तक- विशेषणाभिधानमिति व समाधीयत इनि न दोपगन्धः । अथैवमपि विषदमित्ययुक्तं उपसर्गाणां द्योतकत्वेन शक्तत्वरूपपदत्यासंभवान् । घोत्यस्यैवाऽव्यावर्तकत्वशङ्केति चेत्तहि घातपदमभावमात्रपरमिति सिद्धान्ता- संगतिः विशब्द स्योत्पत्तिरूपविशेषणवाचकस्वासंभावात् इति चेदत्र केचित उपसर्गाणां वाचकत्वपक्षमवलम्ब्ये- दमुक्त महादेवेनेति गमाढयत । स्वपमतभेदपरिज्ञान विश्वग महादव इत्यभिधानस्यैव पर्यायान्तरमिदं समाधानं, छातकत्वयादिनैयायिक मते विशब्दयात्यार्थस्याच्यावर्तकलपरिहाराभावथ । अन्ये तु नायं विशब्दः उपसर्गात्मकः किन्तु मुवन्तः,नथाहि वात्युत्पात इति विः, 'वा गतिगन्धनयोः इत्यस्माद्धातोः वातेर्डिच्चेत्यौणादि- का प्रत्ययः धातनामन कार्यकत्वादिति गलयकस्यापि बातेजगदित्यत्र गमेरिव संसार इयत्र सरतेरिवोत्पत्त्यर्थक- बमविरुद्धं इंदन एवाय विशब्द इति वक्तव्यं न तृप मगात्मक इति विशब्दयोत्यार्थाभावादित्यभिप्रेत्य यद्यपी- व्यादिना नत्रायव्यावतकविशेषणाभिधानमाशय परिमिनि व्याचक्षते । एतच्च नहुनरकेशसंबलितं, गत्य- श्रयातोरुत्पत्यथकत्वमिति न दृटचर विनाशप्रतीयोगिन्वेनैव जगच्छन्दप्रवृत्तिस्वीकारात् । संगार इत्यत्र तृ- पमविपरशाद पत्तिवावे बाधकामावः अत एवोत्पत्तिरित्यत्र गत्यर्थकपदेः उत्पत्त्यर्थकत्वमप्यविगळू,उपसर्ग- चियापस्यैव नियामकवादिति । अन्य तु यथा घात इत्यत्र भावकुन शब्दसाधुत्वार्थकत्वस्वीकारेण धातुत एवं सोपविनिः नवा कृदन्तम मुदायन एव कदाचित्तदुपस्थिनिरियन दनि कृदन्तसमुदायस्यापि तत्र शक्ति- कोय।। नत्र च यदा भानु एच तदुपस्थितिः नदा विशदस्योगमगत्वेऽणि कदन्तसमुदायात्मकप्रातिपदिकेन यदा नास्थिनिः सदा न तस्योपरागत्वं उपसर्गाः क्रियायोग इनि धात्वर्थयो। एब नत्रज्ञाविधानात्तत्र चारमगगनाचन मगर प्रादेवाचकत्वं नैयायिकाभिमनं न तुकवलनिपानगंज्ञावत एव, तथासति निमक्षिकः- गप कुम्भभित्यादी निम्पादरपसर्गभावान मापावार्थकत्वकथनविरोधापत्तेः । प्रकृत विशब्दो नोपसर्गसंज्ञा- बस्तियानति पूर्वोक्ताल्या तदद्योत्या भावेन तदानर्थस्यापत्ते:, किन्तु केवलनिपातसंज्ञावानित्यभिग्रेल । तत्रा- पि विशनदानस्यात्पत्तिरूपवियोगस्य धानपदार्थचटकन येव लामात्तदानर्थस्यमाशंक्य धातशब्दस्य अभावमा- वापरत्वमाश्रित्य ममादितवान्महादेवः । अत एव पातशब्दम्योत्पत्तिमदभावपरतयेत्यभिहितं, नतु हनधातो- गिनि, नया घानपदमावमात्रपमित्यभिहित, न तु हनधातीरित्यतो न कोऽपि दोष इति वदन्ति । एतच्च दिनकरीयम , गदभावपरनया विपदमनाथ व मिनि प्रतिमानि तथापि विशिश्वाचकानां पदानां पृथक विशेषणवानपदरा- गमन्द्रीयम. तेषां द्योतकत्वपक्षे किश्चिदर्थावाचकनया उपसगाणां शक्तत्वरूपपदत्वासम्भवन विपदमित्यसझतमेव स्यात् । अत एव समाधानेऽपि “विशिष्ट्वाचकानां पदानां मति पृथग्विशेषणवाचकपदसमवधने विशेप्यमानपरत्वम् । इति न्यायेन विपदसन्निहित घातपदस्य अभावमात्रपरताप्रदर्शनमपि संगच्छते । अन्यथा विपदस्य किञ्चिद- वाचकलेन विशेषणवाचकत्वासम्भवात् विघातपदस्योक्तन्यायविषयता न स्यादिति ध्येयम् । विशिष्टवाच- कपदस्यापि विशेषणयोधकत्वम् पविशेषणवाचकत्वस्याक्षततया तेषां क्वापि विशिष्टवान्चकता न स्यादित्यतः पृथगिन्युक्तम् ॥ विशिष्टवाचकपदानिरिक्तमित्यर्थः । ननु विजविघाताय कृतं मालमिति मूलेन माले