पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली विघ्नविधाताय कृतं मङ्गलं शिष्यशिक्षाय ग्रन्थता निबध्नाति-नृतनैति । ननु मङ्गलं प्रमा. अधिकागति चितं । मुले कृतस्य मा तस्य नानिबन्धनस्य च प्रयोजनमा विघ्नविधानार्यात ॥ मजपा. ऽपरपर्यायं ज्ञानं तर्पियोकूता सुकृतिनां मनमः गुदमानन्दविशषजननकनाननां मिलता प्रयात्रान्त त्यर्थः ॥ विघ्नविधातायति ॥ अन्न महादेवः वा पानपदस्थ उत्पत्तिम भावपतमा विपदमनकमिनि प्रतिभाति इत्याशय, तथापि विशिष्टवाचकानां पदानां सति प्रथक विशेषणवादक पदसमनदान विशायमा- परतायाः ‘सकीच कमान्तपूर्णरन्धः इत्यत्र ' कांच का वणवस्त स्युश रखनन्यानलोखताः ति शान्माल- पूणरन्ध्रत्वविशिष्टवेणुवोधकाचकपद तत्वादातपदमभावगात्रपमिति नपव्यमिति समाधी । अत्राः विशेषाधको विशब्दः कांचनावबोधकथा, न तु व वाचदुपति शेयवः त्याक्षणाऽप मलमा दति । तत्र बमः सत्यं विशेषयोधक एव विशब्दः, न च विशेपः उत्पनन्यो चरे वचः, उपनिरव हि धग भाग- भावादिभ्यो विशेषः, एवं चोत्पत्तिम्पटिशपत्रोधको विशदोऽनयंत्र, जन्याभाववरूप सम्वविशियाच- कघातपदनैवात्पत्तिलाभसंभवात् उत्पत्तेच जन्यतात्वादित्यानमा मात्र माशांत इति । यदिता देवरस्थान- कानुमाने स्वरूप संबन्धरूप मेकं कायन्वं प्रागभावनियागिन्यरूपं नान्यत्कायमिन वक्ष्यति महादेवः । एवं च सादशजन्यत्वस्य घातपदार्थघटकनया लाभप्याद्यक्षणभवन्धरूपाया उत्पत्तनम्मादरम्यतया क्वानथक्यशक्षा । नन स्वम्पसंवन्ध, भागभावनियागिन्य पं. उपनिरूप, या अन्य पापदार्थ- तावच्छेकमित्पन्न विभिगमनाविरहात्रयाणामेव धानपदार्थवावच्छेदकत्वं चाच्यांमत्यस्त्यवानर्थशमति वाच्य । लाघवेन स्वरूपसंबन्धम्पजन्यत्वस्यैव तथात्वम्बाकायन : किन कांवशिष एका शक्ति: 'प्रथमा. आदो एकेनैव अभावान्तरव्यावृत्तरित गारव्यावत कन्वान । द्वितीय पादपदम्य नानार्थकतापनिः रय कदाचित्स्वम्पसबन्धम्पजन्यत्वावशिष्टस्य कदावियागनावप्रतियोगित्याशियस कदाचिद् पनिनिशिय- स्य चाभावस्थ घातपदादयाधन शक्तित्रयमावयग कमिनि घायं : लाधवनवयमावशिले मक्तिसिदाबि गर धर्मविशिष्टयोलक्षणया शक्तिभ्रमण वा बांधा जाकारसंभवाल । अस्तु वा घमंत्रयविशिष्ट शक्तित्रयं, नशाऽपि सक- दुच्चरितन्यायादकन पानशब्दनैव धर्माशिमंत्र प्रत्यारोल ननु धमत्र विसितं, तथा चान्गतिबाधकाम्या विश- ब्दस्य न पौनरूक्त्यं कार्यवान्तर्गवशिष्मन पानपदन प्रमाणपत इत्यभिधान । अब बोत्पतिविजाभाव. दिनकरीयम सत्यः युक्यो यस्यां सा तथा । गुसावला गाटय अन्ध द्रव्यादिपदाथवनया, या हि संबिला द्र० । माध्यतया दयवती द्रव्यमाध्यनि यावा . नानाविधव्यवटिना वा । गुणेन मुंत्रण मिकता निमिता, मानि- नों पुण्यवतां यानि सन्ति समाचानानि भगवद जनादिकपाणि मानियां बांधिका । गत्यामन्य समीचीना जातिः विशेषी महत्वानमलवादिस्ताभ्यां नित्यमनवरतं निलिता सम्बना । अभाव नमोऽभाव:- थकार सति प्रकपणाञ्ज्वला अर्थप्रकाशिति यावन् । यथा मुक्तावली द्रव्यादिगकलपनायवता नायं ग्रन्थोऽपीति । अन्न व मुक्तावलासाम्योक्त्या निदायत्वं चिनम् । अत्र व्यादिपदार्थप्रतिपादकाच प्रदर्शन व्यादयो विषया उक्ताः । पदार्थतत्त्वावधारण च प्रयोजनं चितम् । सम्बन्धश्च प्रतिपाद्यप्रतिपादकभावः । पदार्थतत्त्वावधारणकामोऽधिकागाति ।। ग्रन्थारम्भसमये कृतस्य मङ्गलस्य, तन्निबन्धस्य च. वयथ्यमाशय फलं दर्शयति-विघ्नविघातायति || प्रारमिष्टस्य ग्रन्थस्थति शेषः । यद्यपि अत्र घातपदस्योत्पत्ति- रामन्द्रीयम् . यैव वाच्यम् , सामान्यपदमपि शास्त्रक्रन्परिभाषया नातिरूपसामान्य एवं सुप्रसिद्धम् , अन्यथा 'सामान्य सविशेषक' इति मूलेऽपि जात्यतिरिक्तसामान्यव्यावतकविशेषणानुक्त्या मूलकारस्य न्यूनतापत्तेस्सदित्यनर्थक चेत्यत आह—यद्वेति ॥ विपदमनर्थकमितीति । इदं चोपसर्गाणां वाचकत्वमताभिप्रायेण । अन्यथा