पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-भज्जूषा-दिनकरीय-रामदायसमन्विता । १ - विष्णावनि विश्वनाथकृतिना सिद्धान्तमुक्तावली विन्यम्ता मनसो मुदं वितनुर्ता सयुक्तिरपा चिरम ।। ३ ।। प्रभा. गुणेः रूपादिगुणैः गुम्फिता प्रतिपादकतया युक्तः । सना उत्क्षेपणादि पाणां पञ्चकर्मणां ज्ञापिका श्रोधिका । सामान्य च विशेषथ नियमिलितं व सामान्यत्रिशनित्यमिचितानि सन्ति सामान्यविशेषनित्यमिकितानि यस्यां सा, नित्यमितिं नित्य संबन्धः गमवायः । अभावस्य प्रकारः नागभावादिरूपः तेन उज्वला तत्पति- | पादिकन्यर्थः । सत्यः युक्तयः माधकबाधकप्रमाणापन्यासादिम्पा यस्यां रा युक्तिप्रतिपादिकत्यर्थः । सिद्धान्ताः | एव मुक्ताः तासां आवकी, एतादशा सिद्धान्तमुक्तावळी विष्णो: वासुदेवस्य वसि वक्षस्थले विन्यस्ता भक्ति- श्रद्धापुरम्स सभापतेत्यर्थः । मुनिना पण्डिताना मुदं मन्नापं चिरं बहुकालं वितनुतां विस्तारयचित्यर्थः । पलेन द्रव्यादया विषयाः, पदार्थतत्वज्ञान प्रयोजनं, प्रतिपायप्रतिपादकभावस्संबन्धः, पदार्थतत्त्वावधारणकामी मजूषा. | काशिकांत वा. तैः प्रतिपायभूतः प्रकपणावला प्रकाशमानेति वा. गतषां यः प्रकर्षः परस्परवलक्षज्यं नैन प्रतिपातेलाचला प्रकाशमानति वा. एतेषां यः प्रकटः कपः कपणं प्रातपादनमिति यावत , तेनायला प्रकाशमानेन वा । अत्र मिमितत्यन्तं पदं विमज्य सत्सामान्य जातिरूपसामान्यं विशेषः पत्रमपदार्थः निया नमसंबन्धरसमवायस्तभिाळता, सन्ति सामान्यविशेषनित्यमिनितानि यस्यामिति वाऽर्थ इनि महादेवो व्यापादयो । तत्राकारप्रपः केशसाध्यः दिलासवगणादिति विदा वन्तु शब्दरस्काः । हारपक्ष मामा अन्य साधारणभ्यः हारभ्यो यो विशेषः बला २ पिकपम्पः नत्यादः ॥ सदिति । सन प्रशस्त उत्कर्षः तेन नित्यं अनवग्न मिळिता विशिरत्यर्थः । सन समीचीनी यस्मामान्यविशेषः तेन नित्य मिलिता इत्यवांचाना, सत्यामान्य समाचाना जाति: विशेषा महत्त्वनिमललाांदरताभ्यं नित्यं मिळितेति तु, महादेवः । वामां सन्निकट पदार्थानां प्रवपंजाबला स्वप्रभया प्रकाशिका, भावे पदार्थ मयपणी- स्वलाकाशमानति वाच्यः । मायऽन्तःकरण प्रयोज्ज्वला यतया सचिानतया वा प्रकाशमानति का, भाकानिमः तस्या व वलयं प्रभामण्डलामति यावत , तस्य कर्षः करणं तनोज्ज्वला प्रकाशमानति वा, हार कण्ट वा पुरुष गच्छत्ति लम्बमानी हारचलन्परितः प्रभामण्डलं कन्निव चलतीत्यर्थः । महादेवस्त अभाव | तेजाब तमसि प्रकोपणाचला अथकाशिकत्यर्थ इति व्यानन्यौ। तमसि प्रकाशमानत्यर्वाचनः । सत्यस्समी. चाना युक्तस्सद्धान्तपिपादकहतुर्विशेषाः यम्सां प्रतिपाद्यतया सा सशक्तिः, हारमा सत्यय युक्तियस्यास्या | एतच सत्कर्मणां झापिकत्यत्र अनुकुलतकसूचई । सता समाचाना युक्तिपंथनविशेष इति च।। एवविधा सिद्धान्तम ताकी विषणविक्षणि विन्यस्ता विन्यामापलक्षितं यदवस्थितत्व कारकमानसारोपात्मक भावना- दिनकरीयम्. सहिता युक्ता प्रतिपादकत या, गुणराम गुम्किता युक्ता । सतामक्षपणादीनां पचानां कमणां शापिका वाधिका । सत् जातिरूपं सामान्यं, विशेषाः, नित्यः समवायस्तमिलिता, यद्वा सन्ति सामान्यविशेष- नित्यमिलितानि यस्यां सा. नित्यमिलितं निन्यसम्बन्धः । अभावस्य प्रकर्षः प्रागभावादिभदेन वैलक्षण्यं, तस्य उज्ज्वला प्रकाशिका | एषा बुद्धिस्था, सिद्धान्ता एब मुक्तास्तासा आवली पङ्क्तिः विष्णो- नारायणस्य वक्षसि वक्षःस्थल, विन्यस्ता विशेषतापिता, सुकृतिनां पण्डिताना मनसः मुदं सन्तोषं चिरं बहुकालं वितनुता विस्तारयत्वित्यर्थः । ननु युतानामबासत्त्वात्कथं विदुषां मन्तोषस्तत्राह-साक्तिरिति । रामरुद्रीयम् . स्वकीय कल्पनामूलकत्वत्यर्थः । अनेन अवधारणेन । सत् जातिरूपमिति । सामान्य मनुगतधर्ममात्रं तन्ध कचिदुपाधिरूपं कृचिजातिरूपं, प्रकृतग्रन्थ जातिरूपसामान्यस्यैव निरूपणीयत्वेन, जातिरूपसामान्यला. भाय सत्सामान्येत्युक्तमिति भावः । ननु सदित्यस्य सत्ताविशिष्टार्थकत्वेन सत्पदस्य जातिरूपाधकत्वं लक्षण- 2