पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली दिपति परमाण्वादावव्याप्तिः तस्यापि स्वरूपयोग्यत्वात् महत्वलक्षणकारणान्तरासनि. प्रभा. फलितोऽर्थः । तेन तादृशचाक्षुपनिरूपितज्ञानवत्त्वनिष्ठविषयतायां लोकिकवाभावात् सत्तायाश्च गुणवि- भाजकत्वाभावात् नात्मन्यतिव्याप्तिः रूपत्वादिजातेः तादृशत्वेन तदाश्रयत्वान्न परमाणावव्याप्तिः । मजूपा. नीतभानमिति संज्ञा । ततश्च उपनीतभानं च तद्विषयत्वं चेति कर्मधारयः । एतेनात्र उपनीतभा- नशब्दस्यालौकिकविषयताविशेषशालिनत्यक्षपरत्वे ज्ञातो घट इति प्रत्यक्षरूपं यदुपनीतभानं उपनीत- भानरूपं वा यत् ज्ञातो घट इाते प्रत्यक्षं तद्विपयत्वादियों वाच्यः । सच न संभवति ऋ. द्धस्य राजमातङ्ग इत्यादायुद्धराजपदार्थ योरभेदान्वयबोधाभावेन समासघटकपूर्वपदार्थस्य तदघटकपदा- धेन सहाभेदान्वयवोधजनकत्वानकीकारात् । ज्ञातो घट इति प्रत्यक्षानरूपितं यदुपनीतभाननिरूपितं विषयत्वं तस्मादित्यर्थकल्पने तु कुष्टिप्रसक्तिरिति दूषणमपास्तम् । इत्थंच ज्ञातो घट इति प्रत्यक्षनिरूपितालौकिकविषयत्वादिति पर्यवसन्नोऽर्थः । अत एवैतद्न्थव्याख्यानावसरे महादेवेन झातो घट इति ज्ञाने च प्रकारीभूतज्ञानाशे न लौकिकाविषयता चक्षुरादेस्तत्र लौकिकसन्निकर्षा- भावादिति ग्रन्थेन तादृशप्रत्यक्षनिरूपितज्ञाननिष्टविषयताया लौकिकत्वं नास्तीत्याविष्कृतम् । अत्र बाहेरिन्द्रिय ग्राह्य जातीयकसंयोगादिमति कालादावतिव्याप्तिवारणाय विशेषेतीति विशेषपदप्रयोज- नमुक्त्वा विशेषगुणत्वं च गुणनिरूपणे बक्ष्यत इति तत्प्रतीक्षां विधाय द्रव्यत्वमादायातिव्याप्तिवा-- रणाय गुणपदामित्युक्तं महादेवेन तथा चक्षुरिन्द्रियादिगतरूपादिविशेषगुणानां अनुभूतत्वेन बहिरिन्द्रि- यग्रहणायोग्यत्वाचक्षुरादावव्यानिमाशय लाघवाच्चाहेति लक्षणान्तरमवतारितम् । तेनैवान वक्ष्यमाणं वि. शेषगुणत्वं भावनान्यो यो वायुगृत्तिवृत्तित्पशायत्तिधर्मसमवायी तदन्यत्वे सति गुरुत्वाजलद्रवत्वा- न्यत्वे सति गुणत्वरूपं । तत्र च दद्वयं विशेषपदलभ्यमित्यभिप्रायेण प्रकृतलक्षणे तादृशदद्वय- पर्यवमन्नावशेषत्वमात्र निवेशे तथाविधव्यमादायातिव्याप्तिक्ता तत्रच गुरुत्वेत्यादिविशेषणं प्रकृतल. क्षणनिविष्ट विशेषगुणत्वशरीरे न निवेशनीय प्रयोजनाभावादिति ध्येयम् । अत्र विचार्यते बाह शिन्द्रय जन्यलौकिकप्रत्यक्षस्वरूपयोग्यत्वं परमाणुरूपसाधारणं कीदृशमभिप्रेयाय महादेव इति । न ता- वत्तादृशप्रत्यक्षनिरूपितलौकिकविषयतावच्छेदकधर्मवत्वं तत् । अत एव घहिरिन्द्रियग्राह्यजातीयसंयो- गादिमति कालादावातिव्याप्तिवारणाय विशेषपदमित्युक्तमिति युकं वक्तुं तादृशगुणत्वसत्तादिकमादा- यात्मन्यतिव्याप्तेः । नापि तादृशविषयतावच्छेदिका तादृशविषयताश्रयवृत्तिा या गुणत्वव्याप्यजा- तिस्तद्वत्त्वं तादृशसंस्कारत्वविशिष्टभावनामादायात्मन्यतिव्याः नच संस्कारस्वजात्यनङ्गीकारात् तदन्य- स्वेन जातिविशेषणाद्वा न दोप इति वाच्यं एवमपि द्रव्यत्व मादायातिव्याप्तिवारकतया गुणपद- सार्थक्योपपादनविरोधाचक्षुरादावव्यालिशङ्कया लक्षणान्तरावतारणविरोधाच्च तादृशरूपत्वादिजातिमादाय चक्षुरादिरूपादावपि स्वरूपयोग्यताया अक्षतत्वात् प्रत्यक्षानरूपितलौकिकविषयताधयमातनिवेशतात्पर्येण तादृशावतारणसंगमनत्य लक्षणे मात्रार्थनिवेशवैययन विशेषपदव्यावृत्तिप्रदर्शकस्वग्रन्थावरोधेन तादृश. जात्यप्रसिद्धया चायुक्तत्वात् अथ बहिरिन्द्रियजन्यलौकिकप्रत्यक्षनिष्टकार्यतानिरूपितकारणतावच्छेदकध- दिनकरीयम्. गुरुपादेयोग्यत्वे कुतो न तस्य प्रत्यक्षमत आह ॥ महत्त्वेति ॥ लौकिकविषयतया द्रव्यसमवे. रामरुद्रीयम्, संयुक्तात्मसमवायस्य ज्ञाने सत्त्वात् लौकिकसनिक भावादित्यसतं तथापि चक्षुःसंयुक्तयोग्यसमवा. यस्यैव सन्निकर्मत्वमावश्यकं अन्यथा परमाणौ चक्षुःसंयोगदशायां तत्समवेतद्रव्यत्वादिप्रत्यक्षापत्ते- रिति आत्मनोऽयोग्यत्वात् ज्ञाने न लौकिकसन्निकर्ष इति भावः ॥ महत्त्वेतीति ॥ ननु घद