पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमन्विता । २३९ त्यादीति । पृथिव्यप्तेजोवाय्वाकाशानां भूतत्वम् । तच्च बहिरिन्द्रियग्राह्यविशेषगुणवत्त्वम् । अत्र ग्राह्यत्वं लौकिकप्रत्यक्षस्वरूपयोग्यत्वं चोध्यम् । तेन ज्ञातो घट इति प्रत्यक्ष ज्ञानस्याप्युपनीतभानविषयत्वात्तद्वत्यात्मनि नातिव्याप्तिः । न वा प्रत्यक्षाविपयरूपा- प्रभा. ब्दस्य परिमाणमात्रपरत्वेऽपि न क्षतिरिति बोध्यम् ॥ क्षिल्यादीति ॥ अत क्षित्यादिपञ्चकान्यतमलं लक्ष्य- तावच्छेदकं बोध्यम् ॥ वहिरिन्द्रियेति ॥ मानसानिरूपितविषयताश्रयेत्यर्थः । तेनेन्द्रियत्वस्याननुगतत्वे. ऽपि मानसस्यापि कालावधया चक्षुरादिजन्यत्वेऽषे लक्षणस्य गुरुत्वेऽपि न क्षतिः । ननु ज्ञातो घट इति चाक्षुषनिरूपितविषयताश्रयज्ञानवत्त्वमादायात्मन्यातव्याप्तिः परमाणावव्याप्तिश्चेत्यत आह ॥ ग्राह्यत्वं चेति लौकिकप्रत्यक्षेति ॥ मानसानिम्हपतलौकिकप्रत्यक्षविषयताश्रयगुणावभाजकधर्मवाद्विशेषगुणवत्त्वामिति मञ्जूपा. मेवेत्यबसेयम् । अत एव बहुषु पुस्तकेषु द्रव्यपदाघटित एव पाटो दृश्यते ॥ वहिरिन्द्रियेति ॥ बहिष्वं मनोभिनत्वम् ॥ ज्ञातो घट इति प्रत्यक्ष इति ॥ निरूपितत्वं सप्तम्यर्थः । उपनीतभानविषयत्वादिति ॥ उपनातः ज्ञानलक्षणाश्रयः तन्निष्टं भानं उपनीतभानं भानशब्द. श्व विषयतापरः । अयं घट इशिक्षाने घटो भाति घटा भ'सत इत्यादी भातिभासतिभ्यां विषयताया एव प्रत्यायनात् । एवंच झानलक्षणाजन्यतावच्छेदकोभूतालौकिकविषयताविशेषस्य उप. दिनकरीयम्. प्तिस्तथाप्यपकानानयमहत्पारमाणवत्त्वं वाध्यम् ॥ बहिारेन्द्रियेति ॥ आत्मन्यतिव्याप्तिवारणाय बहिःप- दम् । बहिारान्द्रयग्राह्य जातीयसंयोगादिति कालादावतिव्याप्तिवारणाय विशेषति । विशेषगुणत्वं च- गुणनिरूपणे वक्ष्यते । द्रव्यत्व मादायातिव्याप्ति वारणाप गुणेति । लौकिकत्वनिवेशस्य फल माह ॥ ते- नति ॥ ज्ञातो घट इति ॥ ज्ञाने च प्रकारीभूतज्ञानाशे न लौकिकी विषयता चक्षुरादेस्तत्र लौकिक सन्निकर्षाभावादिति भावः । स्वरूपयोग्यताप्रवंशस्य फलमाह ॥ न घति ॥ ननु परमा. रामरुद्रीयम् परिमाणनिष्टोत्कर्षापकर्षयोः परिमाणविभाजकजात्या स्वसजातीयपरिमाणावधिकत्वस्यैव नियमात् कथ. मन्यथा विशुपरिमाणे परमाणुपरिमाणापेक्षया नापकर्षः क्रियोपयोगित्वतदनुपयोगित्वाभ्यां तयोरप्यु त्कर्षापकर्षयाः सम्भवादिति भावः । उत्कर्षापकों गुणनिष्टजातिविशेषौ अयमस्मादुत्कृष्ट इत्यादि- प्रतातिबलात्तयोरपि सावधिकत्वस्वीकार हाते बोध्यम् ॥ महत्परिमाजवत्वमिति ॥ च परमाणुपरिमाणे अपकर्षानाश्रयत्वसत्त्वेऽपि महत्वत्वाभावादेव न परममहत्त्वत्वमिति भावः ॥ बहिःपदमिति ॥ मनोभिन्नत्वमेव बहिष्ट्र ग्राह्यम् ॥ ग्राह्यजातीयेति ॥ बाहरिन्द्रियज. न्यलौकिकप्रत्यक्षविषयजातिमादति तदर्थः । संयोगप्रत्यक्षे यावदाश्रयप्रत्यक्षस्य करशस्वेन तदभा. वात् कालसंयोगो न प्रत्यक्षविषय इति जातीयपर्यन्तानुधावनमावश्यकमिति आवश्यकं च ह्यजातीयत्वविवक्षणमन्यथा परमाणुरूपादेर प्रत्यक्षतया तत्राव्याप्तिप्रसङ्गादिति भावः ॥ वक्ष्यत इति ॥ युयादिषट्कमित्यादिकारिकयेति शेषः ॥ द्रव्यत्वमादायेति ॥ यद्यपि विशेषगुणत्वं रूपाद्यन्य- जसत्वमेवाने वक्ष्यमाणं तत्र च विशेषत्वगुणत्वयोन घटकता तथाप्यत्न विशेषत्वं सामान्यगुणभि । नत्वं तत्सहितगुमत्वमेव विशेषगुणत्वमित्यभिप्रायेण द्रव्यत्वस्यापि सामान्यगुणभिन्नतया तिव्याप्तिराभिहिता । न चैवमपि द्रव्यत्वे बहिरिन्द्रियग्राह्यजातिविरहादेव तदादाब नातिव्याप्तिरिति वाच्यम् । द्रव्यत्त्वपदस्य द्रव्येतरासमवेतार्थकतया क्रियाया अपि तथात्वेन तामादाय मनस्यति व्याप्तेरेवं तात्पर्यविषयत्वात् अन्यतमत्वस्य भेदकूटावांच्छन्नप्रतियोगिताकभेदरूपस्य गुरुत्वेन सामान्य - गुणभेदकूटवत्त्वे सति गुणत्वस्यैव लक्षणघटकतोचितेति भावः ॥ चक्षुरादेरिति ॥ यद्यपि चष्टु- तथा ग्रा- तदादाया. .