पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमन्विता । २२१ वे दण्डघटिताया; परम्परायाः सम्बन्धत्वकल्पने गौरवात् । एवमन्येषामप्यनेनैव चरि- तार्थत्वं सम्भवति ॥ १९ ॥ २० ॥ २१ ॥ २२ ॥ प्रभा. मावच्छिन्नपूर्ववृत्तित्वाभावात् गन्धं प्रति रूपप्रागभावस्यान्यथासिद्धत्वमिति बोध्यम् ॥ अन्यषामिति ॥ दण्डत्वादीनामित्यर्थः । अनेन पञ्चमान्यथासिद्धेन ॥ चरितार्थत्वमिति ॥ उक्तरीत्या संग्रह इत्यर्थः । नचान्यथासिद्धस्यैतादृशत्वे अनिय तपदार्थानां तत्कायनिरूपितलघुधर्मावच्छिन्ननियतपूर्व तितावद्भिनत्व- रूपान्यथासिद्धत्वात् तेनैव वारणे नियतपूर्ववृत्तित्वविशेषणं व्यर्थमिति वाच्यम् । तथाप्यनियतान्यथासि- द्धपदार्थानां बहुत्वेन तेषामनुगमकरूपाभावाच तत्तव्यक्तित्वेन भेदकूटनिवेशे गौरवात् दुयत्वाच नियतपूर्व- वृत्तित्वाविशेषणेन तेषां वारणस्यवोचितत्वात् गुरुरूपतत्कायनिरूपितपूर्व वृत्तिताश्रयाणां नियतपूर्ववृत्ति व विश पणेन अनिवार्यतया स्वल्पतया सुज्ञेयतया च तेषां तत्तव्यक्ति वावच्छिन्न प्रतियोगिताकभेदकूटस्यापि स्वल्प- तया सुज्ञेयतया च एतस्यैच कारणताघटकत्वौचित्लाभिप्रायात् । नच कारणत्वस्वतादृशत्वे व्यतिरेकव्य- भिचारज्ञानस्य नियमांशग्रहे ग्राह्याभावावगाहितया विरोधित्वेऽपि अन्वयव्यभिचारज्ञानस्य कथं कारणताग्रह- विरोधित्वमिति वाच्यम् । अन्वयसहचारज्ञानव्यतिरेक सहचार ज्ञानयोः कारणताग्राहकत्वस्वीकारणच मजूषा. घटत्वावच्छिन्न कारणतायामेव तत्र पूर्ववृत्तित्वसत्त्वेऽपि नियतपूर्ववृत्तित्वाभावादिति । नन्वेतदक्षिनिमीलनेन प्रतारणम् । तथाहि अवश्यकृप्तनियतपूर्ववृत्तिभिन्नत्वं ह्यन्यथासिद्धिः सान घटत्वावच्छिन्नं प्रत्यापि रासभस्य संभवति नहि रासमो घटत्वावच्छिन्नं प्रति अवश्यक तो नियतपूर्ववृत्तिः भवति अतो भव- दिनकरीयम्. कुलालपितृणाम् ॥ तेन पञ्चमान्य सिद्धन ॥ चरितार्थत्वं सहः । अनियतरासमादेवारणा- य नियतेत्यादि । न वानियतरासभादेः पञ्चमान्यथासिद्धत्वात्तेनैव वारणे नियतपदं व्यर्थमिति च्य अवश्यक्लप्तत्वस्यै कस्याभावेन यत्र प्रामाणिकानां न कारणत्वव्यवहारस्तत्तद्भदस्य निवनी- या नियतपदनैव रायभा हेवारणे तद्भदस्याप्रथेशादित्यभिप्रायात् । पूर्ववर्तित्वं चाव्यवहितपूर्ववति। त्वं तेन व्यवहितपूर्वतित्वव्युदासः । अत एव च यागादेः स्वर्ग कारणत्वानुपपत्याऽसम्बन्धेनाव्यवाहि । तपूर्ववर्तित्वोपपादनं ग्रन्थकृतां सङ्गच्छते अन्यथा यागस्यापि नियतपूर्ववृत्तित्वाबाधेनापूर्वकल्पन न स्यादिति । नचैतादृशस्य कारणत्वं व्यतिरेकव्यभिचार ज्ञानस्य नियमांशमहे ग्राह्याभावावगाहितय। रामरूद्रीयम्. ति दन्यत्वापेक्षया दण्डत्वे कल्पनालाघवमित्यपि द्रष्टव्यम् ॥ अनियतरासभादेरिति ॥ यद्यपी पुनरुक्तं घटत्वावच्छिन्नं प्रत्यनन्यथासिद्ध रासभेऽतिव्याप्तिवारणाय नियतेतीत्यस्य पूर्वमुकत्वात् तथा- पि पूर्वमन्यत्रक्लप्तनियत पूर्ववर्तिभिरेव कार्यसम्भवे तत्सहभूतमन्यथासिद्धमिति प्राचीननिरुक्ता पञ्चमा. न्यथासिद्धिः घटत्वावच्छिन्नं प्रति रासभस्य न सम्भवति घटत्वावच्छिन्नादन्यत्र कटप्सनियतपूर्ववर्ति- भिः घटोत्पादासम्भवादित्येवं रूपेण रासभस्य घटं प्रति अनन्यथासिद्धत्वमुपपाद्य नियतेति पदस्य सार्थक्यमुक्तम् । इदानीतु ग्रन्थकाररतिरिक्तमथापि यद्भवेनियतावश्यकपूर्वभाविन इत्येवं पञ्चमान्यथासिद्धे- निर्वचनात् तदनुसारेण रासभोऽपि घटत्वावच्छिन्नं प्रत्यन्यथासिद्ध एवति तद्वैयद्यमित्याशङ्का स- माधातुं पूर्वमुक्तस्थापि पुनरनुवाद इति मन्तव्यम् । रासभादरियादिना घटादेः परिग्रहः । नि- यत्तेत्यादीत्यादिना पूर्ववर्तित्वपरिग्रहः च घट प्रति घटवावच्छिन्नस्यापि व्यापकतया तत्रा- तिव्याप्तिवारणाय पर्वतत्वप्रवेश इति भावः । मलितदलसरय तु बटाव्यबस्तिमाक्क्षणावच्छेदेन बटाधिकरणवृत्त्यभावप्रतियोगितानवच्छेदकधर्मवत्वमर्थ इति बोध्यम् ॥ एकस्याभावनेति ॥ निरूपित त्वेतत् ॥ ग्राह्याभावेति ॥ कारणतावच्छेदकत्वेनाभिमतधर्मे कार्यसमानाधिकरणाभावप्रतियोगिता - वा- । तथ।