पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२२ कारिकावला प्रभा. उपपत्ती अन्वयव्यभिचारज्ञानादेः कारणताग्रहविराधित्वे मानाभावात् । अन्यथा अन्वयव्यभिचारादि- ज्ञानशून्यत्ववतः अन्वयसहचारादिज्ञानशून्यत्ववतश्च कारणताप्रत्यक्षापत्तेः अतएव मङ्गलनिष्ठकारणता नान्वयव्यतिरिकगम्या विनापि मंगलं प्रमत्तानुष्ठितसमाप्तेरिति अन्धेनान्वयव्यतिरेकसह चारज्ञानस्य कारणताया- हकत्वप्रतिपादनं व्यतिरकव्यभिचारज्ञानस्य व्यतिरकसह वारज्ञान प्रतिबन्धकत्वप्रतिपादनं च भाप्यकृतां सङ्गच्छ- ते । चान्वयव्यभिचारज्ञानस्य कारणत ग्राहकान्वयसहचारादिज्ञानं प्रत्येव प्रतिबन्धकत्वस्य वक्तव्यतया स्वस्वल्या तरसकल कारणसमवधान कालानं यत्स्वाधिकरणं तनिष्टाभापायावच्छदकतासंबन्धावच्छिन्नप्रतियो- गिताशून्या यनुत्पतिः यदमावसमानाधिकरणासन्तामावाप्रतियोगिगदुत्पत्तः ताशसंबन्धेनाभावः तद्वत्त्व- पान्न सव्यतिरेक सहचारप्रहं अन्वयव्यभिचारझानादः प्राह्याभावावगाहितया प्रतिबन्धकत्वेनानुमिता व्यभि- पारमा नवकार तामह अन्वयव्याभिचारज्ञानादेः विरोधित्वं नतु साक्षादक्तदोषापत्तेः । कारणतानुमिती नु अन्वक्त्यतिर सहचारज्ञानयोः अहेतुतया ग्राह्याभावावगाहितया कारणात्वघटकनियमांशग्रहे व्यतिरेकथ्य- मजूषा. स्थेवायथासिनः नदि नियतपूर्ववृत्तित्वा-यथ्यमयात् केनचिदनुपपादनमात्रेण संभवनों व्युदसितु शक्यत इति चत् अत्रेदमायुष्मान्ध्रष्टव्यः किमनन्यथासिद्धत्वन्नामेति अवश्यकृप्तानयतपूर्ववृत्तिभिन्न भिन्न- स्वमिति पत् [ किमवश्यकृतात पत्तित्वादतिरिच्यते ततश्च विशेषणद्वयं पर्यवसन्नमवश्यकृतत्वं नियतपूतिवति तत्रावश्यकृतलमागिन्यथा सिद्धत्वमिति क्यमाचदमहे । रासभस्य घटत्वावच्छि- भकारणता तदरभ्यक्तिनियतपूर्ववभिन्नरासमस्य तटव्याच कारणता चावदय कुलनियतपूर्ववृत्तित्वरूपका- रगताशीनिविष्टगियतपूर्वतित्यतिन वार्थत तटव्यापिनियतपूर्ववृत्तिरासमादीनां घटत्वावच्छिन्न- नियतपूवृत्तिदण्इत्यादीनाच कारणताशरनिविष्टावश्यकृप्तत्वरूपानन्यथासिद्धत्वेनेति च मन्महे । ननु तत्रैव नियतवत्तित्वव्यावनिाया नमवश्य कृप्तत्वेन कुता में निवारणमिति चतुच्यते किमवश्यकप्त- वं न तावत्प्रमाणसिद्धय रासभादीनामपि सभाकारागुभवसिद्धत्वात् नावि प्रमाणसिद्धनियतपूर्ववृत्ति- ताकत्व दण्डस्वादीनां नियतपूर्वतिरासमादांनाच नियतपूतितायाः प्रमाणसिद्धत्यानपायात् । किन्तु दिनकरीयम् विविवेऽपि अन्वयव्यनि-चारग्रहस्य कथं कारणताप्रहावरोधित्वमिति वाच्यं अवश्यक्लप्तत्यायन्य. थासिविज्ञान प्रयोजकत्वात् । तदितनिखिलत कार्यकारणसत्ये तत्कार्यव्यतिरेको यद्वयतिकात्तेनाव- श्य कसन नियतपूर्वाना यथासिद्धत्वज्ञानात् । नयास्तु कारणत्वात्यानन्यथासिद्धनियतपर्ववर्तितावच्छेद- कधर्मवस्ये प्रतिबन्धकामावस्य ततद्वक्तित्वेन हतुवापतिः यत्र न कारणत्वव्यवहारस्तत्तद्वयक्तिभेदकूटवस्व रामरुद्रीयम्. वच्छेदकत्वस्यैव व्यतिरेकव्यभिचाररूपत्वादिति भावः ॥ अन्वयव्यभिचारेति ॥ व्यापकस्याधि- कंदेशत्तित्वं व्यापकत्वानपायादिति भावः ॥ अन्यथासिनत्वज्ञानादिति ॥ तथा च कारणता. घटकानन्यथासिद्धत्वांशज्ञान एव अन्वयव्यभिवारज्ञानस्य प्रतिबन्धकत्वमिति भावः ॥ तत्तद्वयक्तित्व नेति ॥ दैशिकविशेषणतासंवन्धावच्छिन्नमणित्वावच्छिन्न प्रतियोगिताकाभावत्वस्य मण्यभावनिष्ठतब्यक्तित्वा- पेक्षया गुरुत्वे नान्यथासिद्धिनिरूपकत्वात् लाघवस्यवान्यथासिद्धयनिरूपकत्वपर्यवसानेनाभावनिष्ठतधकित्व- स्यैवान्यथासिद्धयनिरूप करने सति नियतपर्ववर्तितावच्छेदकत्वादिति भावः । नचास्तु तद्यफित्वेन प्र तिबन्धकाभावस्व कारणत्वं किनश्छिन्नमिति वाच्यम् । दाहादिकं प्रति मण्यभावत्वादिना कारणता- याः सर्ववादिसम्मताया विलोपप्रसङ्गादिति भावः । अन्धकारमते वनेष्टापत्तिरेव शरणमिति द्रष्टव्यम् । मनु कारणलं नकरूपमशीकरणीयं किंतु यद्यद्धर्मावच्छिन्ने न कारणत्वव्यवहारः तत्तद्धभिन्नधर्मस्यौं तथात्वमजीकरणीचमतों नोकदोष इत्यत आह ॥ यत्रेति ।। यद्यविच्छिन्न इत्यर्थः । भेदकूटवस्वमि:-