पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२० कारिकावली .. गमकमिति वाच्यं महत्त्वत्वजाते; कारणतावच्छेदकत्वे लाघवात् ।। रासमादिरिति ॥ यद्धटं प्रति रासभस्य नियतपूर्ववृत्तित्वमस्ति तत्रापि तद्भुटजातीयं प्रति सिद्धकारण- भावैर्दण्डादिभिरेव तद्वयक्तरपि सम्भवे रासभाऽन्यथासिद्ध इति भावः । एतेषु पञ्चस्वन्यथासिद्धषु मध्ये पञ्चमोऽन्यथासिद्ध आवश्यकः तनैव परेषां चरितार्थ- स्वात् । तथा हि दण्डादिभिरवश्यक्लप्तनियतपूर्ववतिभिरेव कार्यसम्भवे दण्डत्वादि- कमन्यथासिद्धम् । न च वैपरीत्ये किं विनिगमकामति वाच्यं दण्डत्वस्य कारण- प्रभा. स्वावच्छिन्नमित्यर्थः ॥ परपामिति ॥ दण्डत्वदण्ड रूपाकाश कुलालपितृणामित्यर्थः ॥ दण्डत्वादिकम- न्यथासिद्धमिति ॥ दण्डत्वदण्डरूपयोः परम्परासंबन्धन पूर्वांतत्वस्य वक्तव्यतया संसर्गविधया गुरुधर्मावच्छिन्ननियतपूर्वत्तिताश्रयत्वेनान्यथासिद्धत्वात् अनेकद्रव्यत्वस्य तु महत्त्वत्वजात्यपेक्षया गुरुभूतम. हत्त्वद्रव्यत्पतदुभयत्वरूपगुरुधमविच्छिन्ननियतपूर्ववृत्तिताश्रयत्वेनान्यथासिद्धत्वात् । पाक जगन्धं प्रति तु रूपप्रागभावस्यान्यथासिद्धत्वं कार्यतया गन्धरूपप्रतियोगिनः उपस्थितत्वेन तदभावस्यापि शीघ्रोपस्थित- खेन तव्यक्तित्वस्य शीघ्रोपस्थितिरूपलाघवविशिष्टयेन गन्धप्रागभावनिष्टनियतपूर्वत्तित्वस्य तादृशलघुध. माच्छिन्नत्वेन तस्य कारणत्वं स्पस्य तु कायरूपत्वाभावेन शाघमनुपस्थिततया तदभावस्यापि अनुपस्थितत्वेन रूपप्रागभावनिष्टतद्यक्तित्वस्यानुपस्थितत्व रूपगौरवविशिष्टचन रूपनागभावस्य लघुध. मञ्जूषा. त्यक्षसाधारणद्रव्यप्रत्यक्षत्वावच्छिन्नं प्रति तस्य कारणतापक्षे तु एक केवलमतीन्द्रियमणुभूतमिति या- वत् तदन्यदनेकमणुभिन्नं ततः कर्मधारयात् भावप्रत्यया बोध्यः ॥ मूले रासभादिरिति ॥ यद्यपि अनेन वाक्येन घटसामान्य प्रत्येव रासभस्य अन्यथासिद्धिः प्रतीयते घटसामान्यान्यथासिः द्धदण्डत्वादिषु पाटात् उपपद्यते च घटसामान्यं प्रत्याप तस्यान्यथासिद्धिस्तथाहि संयोगादिसंबन्धेन रासभविळम्बेऽपि घटविळम्वाभावात् घटकारणत्वं कुत्रेति जिज्ञासायां दण्डादय एच प्रथममुपतिष्ठन्ते न सभः अतः उपस्थितिलाघवादवश्यकृप्तनियतपूर्ववतिनो दण्डादय एव तैरव घटसंभवं रासभोऽन्यः थासिद्ध इति । तथापि घटत्वाच्छिन्नकारणतायां रासमस्यान्यथासिद्धपपादनमनावश्यक नियतपूर्व- युत्तित्वदळेनव तद्वारणात् किन्तु तत्तद्धटव्यक्तित्वावच्छिन्न कारणतायामेव तत्रापि न सर्वत्र विशेषकारणतायां विना रासभमुत्पनं घटे प्रति तस्य नियतपूर्वत्तित्वाभावादव वारणात् । किन यत्र धटव्यक्तौ रासभस्य पूर्ववृत्तित्व. मस्ति तयक्तिकारणतायामेव रासभस्या यथासिद्धत्वं वक्तव्य इत्याशयेनाह ॥ मुक्तावळ्यां यद्धटव्यक्ति प्रतीति ॥ नियतपूर्ववृत्तित्वमिति ॥ यद्यप्यत्र पूर्ववृत्तित्वमित्येतावदेव सुवचं एकव्याक्त । प्रति पूर्वत्तिपदार्थस्यानिय तत्वाप्रसक्तेः तथापि कारणताशहरे नियतत्वपूर्ववृत्तित्वयोः परस्परमेळनेन एक- विशेषणरूपतया तथोक्तिः अनेन चेदवगम्यते नेह रासभस्य नियतपूर्वत्तित्वांशव्यावर्तनीयता किन्तु दिनकरीयम्, तनियतपूर्ववर्तित्वाभावेन तस्यान्यथासिद्धिमहत्त्वन न स्यादिति भावः । अनानेकद्रव्यत्वं नानेकद्रव्यस- मवेतत्वम् । तस्य घणुकऽपि सत्त्वेन आणुकप्रत्यक्षापत्तेः समवेतसमवेतत्वं तदित्यपि न । आत्मनि त.. स्थाभावेनात्मप्रत्यक्षानुपपत्तेः । किवणुभिन्नद्रव्यत्वमिति बोध्यम् ॥ परेषां दण्डत्वदण्डरूपाकाश- रामदीयम् पाँच्छा प्रति नियतपूर्ववतितावच्छेदक दण्डत्सादिकमेव कारणत्वं कल्पनालाधवात् । न तु तथा. विधद्रव्यत्वादिकं कल्पनागौरवात् । तथाहि नियतपूर्ववर्तितावच्छेदकत्व्यत्वस्य घटकारणतारूपत्वे भटनिरूपितत्वविशिष्टकारणतासम्बन्धोऽनन्तपटादिदव्येषु कल्पनीयः दण्डत्वस्य तथात्वे दण्डमात्र एवे-