पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमान्विता । २१९ सिद्धमित्यर्थः । अत एव प्रत्यक्षे महत्त्वं कारणमनेकद्रव्यत्वमन्यथासिद्धम् । तत्र हि महत्त्वमवश्यक्लप्तं तेनानेकद्रव्यत्वमन्यथासिद्धम् । न च वैपरीत्ये कि विनि- प्रभा. ननु प्रन्थान्तरेऽन्यत्र कुप्तेत्याद्यन्यथासिद्धिलक्षणं दृश्यते तदुपेक्ष्यावश्यकृप्तेत्यायन्यथासिद्धिकरणे किं बी. जमत आह ॥ अत एवेति । अन्यत्र कृप्त्यायन्सयासिद्धिलक्षणपरित्यागादेवत्यथः । तस्वीकारे अ- मेकदव्यत्वादन्यत्र महत्वस्य कृप्तनियतपूर्ववृत्तित्वाभावेन तस्य महत्त्वेनान्यथासिद्धत्वं न स्यादिति भावः । अत्रानेकद्रव्यत्वं नाने कद्रव्य समवेतत्वं तस्व न्यणुकेऽपि सत्वन व्यणुक प्रत्यक्षापत्तेः नापि सम- वेतसमवेतच्यत्वं आत्मप्रत्यक्षानुपपत्तेः अणुभिन्नद्रव्यत्वं दित्यपि न अणुभिनाध्यत्वं व्यत्वावशिष्टा. गुभिन्नत्वं वेत्सत्र विनिगमनाविरहेण कार्यकारणभावद्वयापत्तेः द्रव्यत्वाशुभिन्नत्वयोरेकसंबन्धेन गृत्तित्वाप्रसिद्धया उभयत्वावच्छिन्नस्य स्वरूपासंभवाच्च । किंतु महत्वदव्यत्वोभयत्वावच्छिन्नं तदित्यपि बोध्यम् ॥ मह. स्वमवश्यकृप्तमिति ॥ लघुधर्मावच्छिन्नमित्यर्थः ॥ अनेकद्रव्यत्वमिति ॥ महत्त्वद्रव्यत्वोभय- मजूषा. भावः ॥ अनेकद्रव्यत्वमिति ॥ अनेकानि द्रव्याणि यस्य तदनेकद्रव्यं तस्य भावस्तत्त्व द्र- व्यपदञ्चावयवपरं तत्रानेकत्वं साक्षादुच्यमानमव्यावर्तक न कावयवक किञ्चिद्दव्यमस्ति तेन- साक्षात्परम्परासाधारणावयवेष्वनेकत्वं वाच्यम् । ततश्च सावयवावयवकत्वं पर्यवसनं एतच्च द्रव्यचा. क्षुषस्पार्शनयोरेव महत्त्वस्य कारणत्वं नात्ममानसप्रत्यक्षेऽपीति प्रागस्मदुपदर्शितमरीत्यनुसारेण । आत्मप्र- दिनकरीयम्. प्रागभावादि पाकजगन्धं प्रत्यन्यथासिद्धम् । एवं घटजातीयं प्रत्यवश्यक्लप्तानयतपूर्ववतिमिदण्डादिमि. रेच घटोत्पत्तिसम्भवे रासभोऽन्यथासिद्ध इत्यर्थः । नन्नवश्यक्लप्तनियतपूर्ववर्तिना पाकजरूपप्रागभावेन - न्धोत्पत्तिसम्भवे रूप मागभान गन्धप्रागभावस्यान्यथासिद्धिः स्यात् यत्कारणत्वमवश्यक्लप्तमित्यु को चात्मा- श्रयः स्यादिति चेदत्राहुः लधुनियतपूर्ववर्तित्वरूपमवश्यक्लप्तत्वामह बोध्यम् । लधुत्वं च शतरिकृतमुपस्थि. तिकृतं संम्बन्धकृतं च । तत्र प्रथममनेकद्रव्यसमवेतत्वापेक्षया महरये । द्वितीयं गन्ध प्रति रूपप्रागभावापेक्ष- या गन्धप्रागभावे । गन्धात्मकप्रतियोगिज्ञानसत्त्वेन शीधं तदुपस्थितेः । तृतीय दण्डर दण्डरूपाद्यपक्षया दण्डे । स्वाश्रयदण्डसंयोगादिघटितपरम्पराया गुरुत्वादिति । ननु निबन्धान्तरेवन्यत्र क्लोति दृश्यते तत्क. थमत अवश्यकृप्तेति कृतमतस्तस्य फलमाह ॥ अत एवेति ॥ अन्यथा महत्वस्याने कद्रव्यत्वादन्यत्र क्ल. रामरुद्रीयम्. यद्यपि गन्धरूपयोः समानकालोत्पत्तिकत्वेन गन्धरूपयायभावयोः तुल्यमवश्यकलप्तत्व तथापि अभा- वज्ञाने प्रतियोगिज्ञानस्य कारणत्वेन गन्धरूपकार्योपस्थित्यनन्तरं गन्धप्रागभावस्यैव शोधमुपस्थितिः सं. म्भवति न तु रूपप्रागभावस्य तदुपस्थिते रूपज्ञानसापेक्षत्वादित्युपस्थितिलाघवेन गन्ध प्रति गन्ध-- प्रागभाव एव नियतपूर्ववर्तित्वेन अवश्यक्लप्तः । पाकजगन्धरूपकार्योपस्थित्यनन्तरंतु गन्धरूपमा भावयोर्युगपदेवोपस्थितिः सम्भवति रूपपरावत कतेजस्सयोगस्यैव पाकपदार्थतया रूपोपस्थितेरप्यावश्यक स्वात् तथा चापाकजस्थले गन्धं प्रति अवश्यक्लप्तनियतपूर्ववर्तिना गन्धप्रागभाव पाकजगन्चो. त्पत्तिसम्भवे तं प्रति रूपप्रागभावोऽन्यथासिद्ध इति पर्यवसितोऽर्थः ॥ घटजातीयमिति॥ घट-- खेन तटसजातीयं प्रतीत्यर्थः ॥ घटोत्पत्तिसम्भवे तद्धटोत्पत्तिसम्भव इसथैः । नन्वित्यादि। गन्धरूपयोः युगपदुत्पन्नत्वेन गन्धप्रागभाववद्रूपप्रागभावोऽपि गन्धनियतपूवतित्पन अवश्य क्लत इति रूपप्रागभावेनैव गन्धप्रागभावः कुतो नान्यथासिद्ध इति भावः ॥ यत्कारणत्वमिति ॥ अपाक- जगन्धस्थले गन्धं प्रति गन्धप्रागभावस्यैव हेतुता क्लुप्ता नतु रूपमागभावस्य अतो रूपप्रागभावेन न पाकजगन्धे गन्धप्रागभावोऽन्यथासिद्ध इति भावः ॥ गुरुत्वादिति ॥ इदमुपलक्षणम् । घयान