पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली कार- प्रभा. तदा समवायसंबन्धावच्छिन्नकार्यतानिरूपिततादात्म्यसंवन्धावाच्छन्न कारणत्वं समवायिकारणत्वामात वो. ध्यम् । नचवं सति कारणत्वघटिततयाऽधिकरणवघटिततल्लक्षणापेक्षया इदं गुर्विति वाच्यं पवसामान्यलक्षगायाधिकरण वघटित लक्षणवादिना पृथक्रयालादौ वक्तव्यतया गौरवात् कारणत्वसामान्य. स्वरूपाभावाच । ममतु सामान्यलक्षणम्येच संबन्धविशेषघटनमा विशेषपर्यवसानेन लाघवात् कार. पातालपसत्त्वाच ॥ भवनोति ॥ यत्समवेलमिन्यनुवर्तते यत्समवतमुत्पत्त्याश्रय इत्यर्थः । यत्समवेत. इबोन्पत्स्योरवचन्द्रशावच्छे कमानानुकूलमामानाधिकरण्यलाभात् यत्समवेतत्वावचिद्रनोत्पत्तिरित्यर्थों लभ्यते यममननत्वं च यममवाय एवं तथाच यनिरूपितसमवायसंबन्धावच्छिन्नोत्पत्त्याश्रयः समवायसंबन्धा- वालपोत्पत्त्य नवरेट कमिति यावत् । समवाय संबन्धावच्छिन्नोत्पत्यवच्छेदकत्व: निरूपकत्वपर्यवसितं स. मवाय कारणयामिति फालतोऽर्थः । तस्य निर्दष्टनेऽपि सामान्यलक्षणात्मकस्य पृथरवक्तव्यतया अजूपा. समवाय समवाध्यकारणामत्यर्थः । एवं भवतीत्यत्रापि यममवतामत्यनुवर्तते यत्समवेतमुत्पद्यत इत्यर्थः । उद्दश्यतावच्छेदकावधयभावमहिम्ना उत्पत्त्य तच्छेद कसमवेतत्वनिरूपकत्वं लब्धं काले वृत्ती देशस्येव देशसं. वन्धम्याप्यनन्छेदकनायाः सिद्धान्तसिद्ध नया आयक्षणमंबन्धपोत्पत्तो कपालस्येव कपालसमवेतत्वस्याप्य- बच्छदबताया क्षतत्वालक्षणसमन्वयः इति रील्या लक्षणद्वयपरत्वमस्य वाक्यस्यति वदन्ति । उभयम- पीदं समवासिकारणत्वाश्रयपरिचायकं इदमेव सखवायिकारणत्वं समवायसंवन्धावच्छिन्नाधेयतानिरूपक- त्वस्य कारणतःत्वासामान्यधर्मानाकारतादादिह तु ममनायिकारणत्वमेव निर्वाच्यम् । नतु समवाायका. रणस्वरूप कारणत्वं भवनस्य विध्यामिनि कारणत्यस्यव बावध्यप्रदर्शनात् समवायिकारणत्वामत्यादिना समवायिकारणवत्वादिभिरेव विभागाच । तस्माद्दार्शतसमवायिकारणवृत्तिपरिचायकरूपद्रयेनापि समवायसं- वन्धानाच्छन्न कार्यतानिरूपततादात्म्य संयधावाच्छनकारणत्वं समवायिकारणत्वामित्यर्थी निप्कृष्टव्यः । एवंच यत्समवेतं भवतात्यन्वय भवनमाक्षणाचाहन्नायित्वरूपात्यात्तः नियतोत्तरक्षणावच्छिन्नवृत्तित्वत्वेन रूपेण का पता पदव्यपदेद या तदवच्छद कन्यं यदनांगकसमवायप्रतियोगित्वरूपोद्देश्यतावच्छेदकघटकय दनुयोगि. कसमवाय भासन इात वदतां मतऽपि कार्यतावच्छदकसमवायानुयोगित्वरूप पर्यवसन्नसमवायिका- रणलक्षणं दर्शितसमवायिकारणत्वानष्कर्षकमबति द्रष्टव्यम् । काँचत्तु यादिति भिन्नं पदमव्ययतया लु तसप्तमीकं ततश्च समवेतं कार्य यास्मन् भवतीत्यन्वयः भूधात्वर्थश्च कार्यता तादात्म्यसंबन्धावांच्छ. नकारणता सप्तम्यर्थः कार्यताबोधकधातुपद समाभिव्याहतसप्तम्यास्तादृशकारणताबोधकत्वघ्युत्पत्तिस्वीकारात् तन्तुषु पटसमवायनोत्पद्यते घटे प्रत्यक्षावपयतथा उपद्यते काले कार्य कालिकाविशेषणतया उत्प- यते इत्यादस्थले तात्पर्यभेदात् शाब्दबाबलावल्यामष्यत । तथाहि यदाद्यक्षणसंवन्धः धातुबोध्यः • तदा समवायादिविशिष्टतन्वायवच्छद्यत्यमाद्यक्षणसंबन्ध भासते यदातु आवक्षणावच्छिन्नाधेयत्तात्वेन धा- त्वर्थना तदा तन्त्वादिनिरूपितत्वं समयायायवाच्छन्नञ्च तत्र भासते यदा आद्यक्षणाबाच्छन्नाधयतै- च नियतोत्तरक्षणावच्छिन्नाधेयतास्वरूप कार्यतात्वेन धातुयोध्या तदा तन्त्वादिनिष्टतादात्म्यसंबन्धावच्छि- नकारणतानिरूपितत्वं समवायाधवच्छिन्नत्वंच तव भासते । एवंचाच समवेतं यस्मिन् भवतीत्य- स्य समवायप्रतियोगियन्निष्ठतादात्म्यसंबन्धावांच्छन्न कारणतानिरूपितकार्यताश्रयो भवतीत्यर्थः उद्देश्यलाव- दिनकरीयम्. दककपालत्वाचवच्छिन्ने समवायसम्बन्धेनोत्पद्यत इति भवति घटत्वाद्यचच्छिन्नं प्रति कपालवाद्यव- च्छिन्नं समवायिकारणम् । स्वकारणतावच्छेदकेत्युक्त्या च न द्रव्यत्वादेर्घटादिसमचायिकारणतावच्छेद- रामरूद्रीयम् नापि घटसमवायिकारणतापत्तिः कपालत्वावच्छिन्नस्य तटस्वाद्य वच्छिन्नं. प्रत्यपि तथात्वापत्तिरित्यतो