पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/१९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्कावली-प्रभा-मञ्जूषा-दिनकरीय-रामरुीयसमन्विता: का- यत्समवेतं कार्य भवति ज्ञेयं तदत्र समवायि जनकं तत् । तत्रासन्न जनकं द्वितीयमाभ्यां परं तृतीयं स्यात् ॥ १८ ॥ प्रभा. यत्समवेतमिति ॥ यस्मिन् समवेतामिति व्युत्पत्त्या यनिरूपितसमवायसंबन्धावाच्छन्नात्तता- श्रयः कार्य तत्समचायकारणमित्यर्थः । तथाच कानिष्टसमवायसंबन्धावच्छिन्नाधेयतानेरूपिताधिकर- णत्वं समवाय कारणत्वामति फालेराम् । यदि तादृशसमवायसंवन्धावाच्छन्नत्वस्य कार्यत्वसामानाधि करण्यघटकाधेयत्वविशेषणत्वापेक्षया कार्यतायामेव समवायसंवन्धावच्छिन्नत्वानिवेशे लाघवमिति विभाव्यते मजूषा. तासंबन्धन कार्याधिकरणदेशावच्छिन्नवृत्तित्वस्य कालिकावच्छेदकतासंबन्धन कार्याधिकरणवृत्तित्वस्य वा व्यापकत्वनिवेशपक्षेऽपि एकरूपाव्यवहितप्राक्क्षणावच्छेदन सङ्ख्यात्वावच्छिन्नस्य रूपान्तराधिकरण स- वात्संख्यात्वा वच्छिन्नस्य रूपवावच्छिन्नं प्रति नियतपूर्ववृत्तित्ववारणाय कार्यतावच्छेदकावच्छिन्ना या- वत्यो व्यक्तियः प्रत्येकं तत्तदव्यवहितधाकालनिरूपिततत्तदधिकरणावच्छिन्नवृत्तितावच्छेदकस्तत्तदव्यवहित- प्राक्कालावच्छिन्नतत्तदधिकरणात्ततावच्छेदको वा यो धर्मस्तत्त्वनिवेशनीयम् । तत्तद्वयक्तित्वेन याव- वाक्तनिवेशावश्यकत्वे व्यापकत्वनिवेशे प्रयोजनविरहात्तत्र द्वितीयपरिष्कारोऽर्वाचीनपक्षपरिष्कारपर्यवसन्न एवं । प्रथमपक्षेऽपि नित्यवृत्तिधर्मस्य कार्यतावच्छेदकत्वसंभवासंभवौ उक्तरीत्या दृष्टव्यौ । यतावच्छेदकव्यापकत्वनिवेशक्षे तु सङ्ख्याया रूप कारणत्व वारणाय कार्यतावच्छेदकं प्रति स्वाबच्छे. दककालनिष्ठप्रागभावप्रतियोगित्वस्वनिरूपकाधिकरणातत्वोभयसंवन्धन कारणतावच्छेदकत्वाभिमतधर्माव- च्छिन्नात्तत्वत्वन व्यापकत्वं विवक्षणीयम् । तथाच कार्यतावच्छेदकनिरूपिता या स्वावच्छेदककाल- निष्ठप्रागभावप्रतियोगित्वस्वनिरूपकाधिकरणवृत्तियोभयसंवन्धावच्छिन्ना व्यापकता तदवच्छेदकं यद्धर्मा बच्छिन्नवृत्तितात्वं तद्धनबत्वमिति निष्कर्षः । अस्ति चेदं दण्डे यत्र घटत्वं तत्र सर्वत्र दण्डनि- छाया घटाधिकरणवृत्तिताया निरुतोभयसंवन्धेन सत्त्वात् नतु संख्यायासंख्यासामानकालोत्पन्नरूपव्य- क्तौ तत्समानाधिकरणसंख्यानिष्टयत्तितायाः स्वावच्छेदककालनिष्टप्रागभावप्रतियोगित्वसंबन्धेन असत्त्वा- त् रूपान्तरसमानाधिकरणसंख्याधिकरणवृत्तितायाच स्वनिरूपकाधिकरणवृत्तित्वसंबन्धेनासत्त्वात् । अ- सर्वज्ञसुज्ञेयता चात्र लक्षणे कार्यतावच्छेदकाश्रययावदुयक्तीनां तत्तद्वयक्तित्वेन निवेशाभावात् । कि- न्तु कार्यतातिप्रसक्तधर्मस्य कार्यतावच्छेदकत्वे ईदृशकारणता न संभवतीत्यवोचाम । वस्तुतस्तु अ. वर्वाचीनपक्षेऽपि स्वाव्यवहितपूर्वकालावच्छिन्नत्वस्चाधिकरणनिरूपितत्वोभयसंबन्धेन कार्यतावच्छेदकाश्रयबि- शिष्टा या आधेयता तदाश्रयीभूताभावप्रतियोगितानवच्छेदकधर्मवत्त्वमिति रीत्या तत्तद्वयक्तिनिवेशम- न्तरापि परिष्कारदशक्यत एव । तद्धटाव्यवहितप्राक्क्षणावच्छिन्ना या दण्डाभावनिष्ठा घटान्तराधिकर. णनिरूपिताधेयता तस्यां स्वाव्यवहितपूर्वकालावच्छिन्नत्वसंबन्धेन यद्धटव्यक्तिमत्त्वं तद्धटाधिकरणनिरू. पितत्वं नास्तीति न दोपः । एवंच कार्यतातिप्रसक्तधर्मस्य कार्यतावच्छेदकत्वमुपपद्यत व । परन्तु कार्यपूर्वकालत्वव्यापकत्वनिवेशपक्षे विशिष्य तत्तयक्तिनिवेशमन्तरेण न गतिरिति तीमः १६ ॥ मूले यत्समवेतमिति ॥ कार्य यत्समवेतं कार्यनिष्ठसमवायसंवन्धावच्छिन्नाधेयतानिरूपकं यत् तदा दिनकरीयम्. यत्समवेतमिति ॥ यदवच्छिन्नं स्वकारणतावच्छेदकयधर्मावच्छिन्ने समवायसम्बन्धेनोस्पद्यते तद्धर्मावच्छिन्नं प्रति तद्धविच्छिन्नं समवायिकारणमित्यर्थः । घटत्वाधवच्छिन्नं हि स्वकारणतावच्छे. रामरुद्रीयम्. यत्र समवाय सम्बन्धेन यत्कार्यमुत्पद्यते तत्तत्प्रति समवाधिकारणमित्युको कपालादेव्यत्वादि- 25 न- U १७ 12