पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/१९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली तथाव कार्य- मजूपा. दकतासंवन्धावच्छिन्नव्यापकतावच्छेदकं यद्धर्मावच्छिन्नकार्याधिकरणवृतित्वत्वं तद्धर्मवावं नियत- मिह पूर्ववृत्तित्वं अस्ति च घटपूर्वकाले दण्डनिष्ठं घटाधिकरणवृत्तित्वं कालिकाचच्छेदकतासंवन्धेना- वश्यमिति लक्षणसमन्वयः कारणताघटककार्याधिकरणवृत्तितावच्छेदकसंबन्धश्च कारणतावच्छेदकसंबन्ध इति व्यपदिश्यत इत्याहुः । अपरेतु कार्यतावच्छेदकधर्मः इह व्यापकत्वप्रतियोगितया विवक्षितः व्यापकंच पूर्ववृत्तित्वं तञ्च कायपूर्व कालावच्छिन्नं कायाधिकरणवृत्तित्वं व्यापकतावच्छेदकसंबन्धश्च खावच्छेदक. कालनिष्टपूर्वत्वनिरूपकत्वं स्वावच्छेदककालनिष्ठप्रागभावप्रतियोगित्वमिति यावत् । एतस्य व्यापकता- बच्छदकसंबन्धत्वलाभायावच्छिन्नान्तं व्यापकता तु कारणतावच्छेदकवाभिमतधर्मावच्छिन्नकार्याधिकर- त्तित्वत्वेन रूपण कार्यतावच्छदकनिरूपितस्वावच्छेदककालनिष्टप्रागभावप्रतियागित्वसंच- धावच्छिन्नव्यापकताचच्छदकयद्धर्मावच्छिन्न कार्याधिकरणवृत्तित्वत्वं तद्धर्मवत्त्वमिति फालतं शष पूर्व- वदित्याहुः । एतन्मते नित्यत्तिधर्मस्य कार्यतावच्छेदकत्वं कथमपि न संभवतीति बांध्यम् । अर्वाची- नास्तु नियतपदं सामानाधिकरण्यसंबन्धेन नियमाविशिष्टपरं नियमः कार्यव्यापकत्वं तथाच व्यापकत्वे सति पूर्ववृत्तित्वं पर्यवसन्नमित्याहुः । अथात्र कल्प संयोगेन घटं प्रति संयोगेन द- गडस्य कारणता न स्यात् उत्तरकालं घटस्य संयोगसंबन्धेन बहुषु स्थलेषु वर्तिष्यमाणतया दण्ड. स्य तव्यापकत्वासंभवात् यदि संयोगसंबन्धो न क्वापि कार्यतावच्छेदकः उत्पत्यवच्छेदकतानियामक संबन्धस्य कार्यतावच्छेदकसंवन्धत्वात् । आद्यक्षणसंबन्धो द्युत्पत्तिः तत्र देशस्यावच्छेदकतायां तत्का- लावस्थाायसंवन्ध एवं नियामको भावनुमति नत्त्तरक्षणमुत्पत्स्यमानचक्रसंयोगः । अथवा आद्यक्ष- णाबाच्छन्न माधेयत्वमुत्पत्तिः तदेव नियतात्तरक्षणावच्छिन्नवृत्तित्वत्वेन रूपेण कार्यतत्युच्यते तदवच्छेदक संबन्धश्च कार्यतावच्छेदकः तत्तथ समवायेन घटं प्रति स्वसंयुक्तचक्रसंयोगेन दण्डस्य कारणतत्ये- व घटवण्डया: कार्यकारणभावः नतु चक्रान प्रत्यासत्यति विभाव्यत तथापि कार्याधिकरणे कपा- लादौ दर्शितसंबन्धेन दण्डाभावस्य उत्तरक्षणावच्छेदेन सत्त्यात् कथं दण्डस्य तद्वधापकता अथ व्यापकताघटकाभाव प्रतियोगिवैयधिकरण्यानवेश्यत इति चन्निवेश्यताम् । तथापि छिन्न प्रात संख्यात्वन कारणत्वापत्तिः संख्याया: रूपनियतत्वात् पाकजरूष एवं पूर्ववृत्तित्वाच्च । न च संख्याया रूपकारणता अनन्यथासिद्धत्वावशेषणन वार्यतामिति वाच्यं नियतपूर्ववृत्तीनामेवानन्य- धासिद्धन्वव्यावर्तनीयताया वक्ष्यमाणत्वात् । अत्र वदन्ति व्यापकताघटकाभावे कार्यपूर्वक्षणावाच्छ- नत्वं निवेश्यते तल्लाभायैव पूर्वांतत्वविशेषणम् । तथाच कार्याव्यवहितपूर्वक्षणावच्छेदेन कार्याधिकरण- वृत्त्यभावप्रतियोगितानवच्छेदकधर्मवत्त्वमेव नियतपूर्ववत्तित्वमिति फलितं घटोत्पत्तिद्वितीयक्षणोत्पन्नरूप. पूर्वक्षणावच्छेदन घटे संख्याविरहानोक्तदोषः इति । अथैवमपि घटत्वावच्छिन्नं प्रति दण्डस्य णत्वानुपपत्तिः एतद्धटाधिकरणे कपाले कालान्त दशान्तरभाविघटाव्यवाहतपूर्वक्षणावच्छेदेन दण्डाभावसत्त्वा- दिति चेदव हरिरामप्रभृतयः कार्यतावच्छेदकावच्छिन्ना यावत्यो व्यक्तयः प्रत्येक तत्तदव्यवहितप्राक्क्ष. गावच्छेदेन तत्तदधिकरणवृत्त्यभावप्रतियोगितानवच्छेदकीभूतस्तत्तदधिकरणवृत्तितावच्छेदकीभूतो वा यो धर्मस्त मन्वं नियतपूर्ववृत्ति-वमित्याहुः । एवंच नित्यवृत्तिधर्मस्य कार्यतावच्छेदकत्वे नित्यन्यत्केरपि का- यंत वाच्छेद सावच्छिन्नयावदन्तर्गततया तव्यवाहितप्राक्क्षणाप्नसिया कारणत्वमेव न घटत इति का. यतातिर जवृत्तिधर्मस्य कार्यतावच्छेदकन्वानङ्गीकारवादिनः । तदङ्गीकारवादिनस्तु कारणतायाः का. यतावच्छेदकादिभेदेन भिन्नतया शब्दैवयस्यानुपादेयतया च निन्यवृत्तिधर्मस्य यत्र कार्यतावच्छेदकता तत्र कारणताशरीरे जाहिकया तत्तशक्ति-वेन कार्यतावच्छेदकाश्रयीभूतजन्यन्यकीनामेव निवेशनसंभवा- नानुपपासरित्याहुः । एतन्मते समवायसंबन्धावच्छिन्नद्रव्य कार्यताशून्यध्वंसवृत्तेः प्रागुपदार्शतका- यत्वस्यापि कार्यतावच्छेदकत्वं सुवचमिति द्रष्टव्यम् । एवं कार्याव्यवहितपूर्वकालत्वं प्रति निरूपक- 1 रूपत्वाव- कार-