पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भुक्तावली-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमन्विता । १९५ कारणतान तत्रेति ॥ समवायिकारणे प्रत्यासन्नं कारणं द्वितीयमसमनायिकारणमित्यर्थः । अत्र य- द्यपि तुरीतन्तुसंयोगे पटासमवायिकारणत्वं स्यात् वेगादीनामाभिघाताद्यसमवायिकारण- प्रभा. गौरवमित्युपेक्षितम् । तत्रासन्नामेति कारिकाथा अर्थमाह ॥ मुक्कावळ्यां तत्रेति ॥ तत्र समया यिकारण इति ॥ असमवायिकारणस्य समवायिकारणसंबन्धित्वाभिधानं समवायसंपन्यावच्छिनका- रणत्वसमवायद्वयघटितसामानाधिकरण्यसंवन्धाबाच्छन्नकारणत्वान्यतरवत्त्वरूपमसमवायिकारणत्वमिति वोक- नाय नतु समवाधिकारणादावतिव्याप्तिवारणाय प्रत्यासनत्वविशेषणदानेऽपि तुरीतन्तुसंयोगेऽतिव्यात वक्ष्यमाणत्वात् तन्तुत्वादावतिव्याप्तिवारणाय कारणामिति । तथाच तेषामन्य थासिद्धत्वेन कारणस्वाभा- वादिति भावः ॥ अन यद्यपीति । उक्तासमवायिकारणलक्षण सत्त्वादिति भावः । नच तुरी तन्तुसंयोग- स्यासमवायिकारणत्वभिटमिति वाच्यं तथा अति तुरीतन्तुसंतोगनाशात. पटनाशापत्तेः असमवाय- कारणनाशस्य द्रव्यनाशकत्वात् अन्यथा इणुकनाशानुपपत्तेः कार्यकारणभावद्वयाशी कारे गौरवात् समवायिकारणं विना क्षणद्वयं व्यस्थितौ बाधकाभावात् अथ द्रव्यनाशासमवाधिकारणनाशयोः रु. मजूषा. च्छेदकविधेयभावमहिम्ना च समवाये कार्यतावच्छेदकत्व लाभात समवायावच्छिन्नकार्यतानिरूपितता- दात्म्यावच्छिन्न कारणत्वं समवायिकारणत्वमिति शाब्द एवायमर्थ इत्याहुः ॥ मुक्तावळ्यां अत्र यद्यपीति ॥ अथ तुरीतन्तुसंयोगस्य पटं प्रति कुतो नासमवायिकारणत्वमिति वेदत्र महादनः तथासति तुरीतन्तुसंयोगनाशे पटनाशापत्तिः असमवायिकारणनाशस्य द्रव्यनाशकत्वात् नचासमवाय- कारणनाशस्य द्रव्यनाशजनकत्वे प्रमाणाभाव इति वाच्यम् । अणुकनाशान्यथानुपपत्तेरेय मानवाच । नच तन्तुषु विनष्टेषु समवासिकारणं विनैव क्षणद्वयं द्रव्यस्थितिरास्त्विति वाच्यं इष्टापत्तः न्तरकल्पने गौरवादित्यभिधाय तदुत्तरमथ द्रव्यनाशासमवाविकारगनारायोः कथं कार्यकारणभाव इति जिज्ञासामुत्थाप्य अन्नाहुरियादिना केषांचिन्मतसुपन्यस्य वस्तुतस्तु खतियोगिनिष्टासमवायकारण- दिनकरीयम्. कत्वमिति । तत्रासनमिति । इदं च समवाधिकारणादायतिव्याक्तिवारणाय । पटसनवाधिकारणक तन्तुसमवेततन्तुत्वादावातिव्याप्तिवारणाय जनकामति । तन्तुत्वस्थान्यथासिद्धलेगानन्ययासिनियतपूर्व त्तिताया अभावेन नातिप्रसङ्गः ॥ मुक्तावल्यामत्र यति ॥ तुरीतन्तुकोजस्य पटं प्रांत कुतो नासमवाथिकारणत्वमिति तु नाशकनीयम् तुरीतन्तुसंयोगाशे पटना पत्तेः असमाथिकारण- नाशस्य द्रव्यनाशजनकत्वात् । न चासमवाधिकार णनाशस्य द्रव्यनाशकत्वे प्रमाणानाच इति वाच् घणुकनाशान्यथानुपपत्तरेव मानत्वादिति । न च तन्तुषु विनष्टेषु विनव सन्याथिकारण यस्या- जद्वयं स्थितिः स्यादिति वाच्यं इष्टापत्ते: कारणान्तरकल्पने गौरवात् । अथ द्रव्य नामवार्षिक रामरुन्द्रीयम्. ज्याचष्टे ॥ यदधच्छिन्नमिति ॥ प्रमाणामाव इतीति ॥ सर्वत्र समवाधिकारणनाशदेव अध्यना- असम्भवादिति भावः ॥ द्यणुकेति ॥ अत्र घणुकपदं यासघटादेत ६।२४.कालात त. संयोगनाशादेव नाशः तादृशघटादेरप्युपलक्षकं नातो न्यूनताप्रसङ्गः ॥ क्षणाद्वयमिति ॥ समचा- यिकारणनाशस्य द्रव्यनाशकत्वेऽपि कपालादिनाचक्षणे कपालादिक विनैव घटादेवस्थिलापश्यत्पेन द्वय पदम् ॥ इष्टापत्तेरिति । ननु व्यनाशे सममाथिकारणनाशस्थापि पृथक् कारणवकल्पगने यो पपत्तौ समाथिकारणमन्तरा क्षणद्वयं व्यस्थित्यभ्युपगमो नोचितः न च परस्परजन्यनारों ५५० स्परव्यभिचार इति वाच्यम् अव्यवहितोत्तरत्वं कार्यतायच्छेदककोटौ निवेश्य तद्वारणसम्भवादिसत आह ॥ कारणान्तरेति ॥ ननु दैविकविशेषणतासम्बन्धेन द्रव्यप्रतियोगिकनाशं प्रति शिकविरो