पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/१९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमाविता १८९ अन्यथासिद्धिशून्यस्य नियता पूर्ववर्तिता । कारणत्वं भवेत्तस्य त्रैविध्यं परिकीर्तितम् ॥ १६ ॥ समवाथिकारणत्वं ज्ञेयमथाप्यसमवायितुत्वम् ।। एवं न्यायनयज्ञेस्तुतीयमुक्तं निमित्त हेतुत्वम् ॥ १७ ॥ ननु कारणत्वं किमत आह ॥ अन्यथासिद्धीति ॥ तस्य कारणत्वस्य प्रभा. भुले अन्यथासिद्धिशून्यस्येति ॥ अन्यथासिद्धिशून्यत्वे सति नियतत्वे सति पूर्ववृत्ति- त्वं कारणत्वमित्यर्थः । दण्डत्वादिवारणायान्यथासिद्धिशून्यत्वे सतीति । घटत्वावच्छिन्ननिरूपितान्यत्र- कुत्तेत्याद्यन्यथासिद्धिशुन्ये तद्रासभे अतिव्याप्तिवारणाय नियतेति । घटस्य घटत्वावछिन्ननिरूपिता- मजूषा- देश्चापरिगणनात्तेषामलक्ष्यस्वमनुमतं एवंच तेषु ज्ञानाद्यतिरिक्तभावकार्यफलोपधायकत्वरूपस्याचार्यलक्ष- णस्याव्याहिं परिचिन्त्य स पक्षस्य को अन्थकृतेति । अत्र ज्ञानातिरिक्तत्वनिवेशे सुखादावव्याक्षि- स्तस्य हि स्वसाक्षात्कारे उद्बोधकविधया पुत्रादिस्मृतौ च कारणत्वं नतु तदतिरिकभावकार्यकारणव. मस्ति एवं फलोपधायकत्वनिवेशे अवयषिरूपानुपधायकपाकविनष्टपरमाणुरूपादावव्याप्तिस्तस्य सांद्यात्मक- भावकार्य प्रति स्वरूपयोग्यत्वेऽपि फलोपधायकत्वाभावादिति विवेकः । यद्यप्यत्र ज्ञानातिरिक्तवनिवेशनमेव दूषणीयं तथाप्याचार्याभिप्रेतत्वसाम्येन प्रसङ्गात् फलोपधायकत्वमपि दूषितामिति बोध्यम् । किन्तूभयमपीद भावत्वानिवेशने सत्येव संगच्छते तदानवेशे सुखादे; पाकविनष्टपरमाणुरूपादेश्च स्वध्वंसकारणतया लक्षणसङ्गमनात् तनिवेशनं चानतिप्रयोजनमिति प्रागेवोक्तम् । किञ्चाचार्याणां ज्ञानातिरिक्तत्व-- निवेशने बीजमपीह वक्तव्यं तब च महादेवोकरीत्या सम्पन्नमतो नेमभिप्रेतं विश्वनाथस्य । वर्यतु ब्रमः प्रयोजनाभावादेव न ज्ञानातिरिकनिरूपितत्वं निवेशितं अन्यकृता अस्ति त्वाचार्याणां त. निवेशने प्रयोजनं तेहि योगिप्रत्यक्षे विषयस्य कारणतां स्वीकुर्वन्ति झायमान सामान्यस्य सतित्वं ज्ञायमानलिङ्गस्थानुभितिकरणत्वं अतो लक्षणमिदमतिप्रसज्यते तेनावश्यक तेषां ज्ञानाति- रिक्तत्वनिवेशनं विश्वनाथस्तु तथा नाभ्युपति तेन तत्परित्यक्तवान् एवंच तत्परित्यागबीजमिदमपी- स्यादिना अन्यकृतव दर्शितामिति न तन्त्र बीजान्तरान्वेषणप्रयासः कर्तव्यः । अत एच झानाति- रिक्त प्रति अकारणताया एवाचार्यरु तत्वादित्येतदुत्तरमेवेदमपि योगिप्रत्यक्ष इत्यादिपाठो बहुषु पु. स्तकेषु दृश्यते । युक्तं चैतत् ज्ञानातिरिक्त प्रतीत्यादिग्रन्थोत्तरमेव स्वयं तदनिवेशवाजजिज्ञासोदयात् एवं स. ति हीदमपीत्यादिअन्थो बर्थभरितो भवति । येतु महादेवव्याख्यानमवलोक्य बभ्रमुस्तरेव इदमपी- त्यादिअन्थो विशेषाश्च बोध्यमित्येतदुत्तरं लिखित इति मन्तव्यम् । एवंच ज्ञानातिरिक्त प्रतीत्या दिग्रन्थसन्दर्भस्य विषयादिविधया या कारणता तदनुबन्धित्वात्तव्यवहितपूर्वस्य मानसप्रत्यक्ष इत्या- दिप्रन्थसन्दर्भस्यापि विषयविधया कारणतामनुबध्यैव प्रवृत्तियुकेति सर्व समन्जसम् ॥ १५ ॥ मूले अन्यथासिद्धिशून्यस्येति ॥ इहान्यथासिद्धिशून्यत्वं न विशेषणमन्यथासिद्धरनुगताया अ. दिनकरीयम्. मूलेऽन्यथासिद्धीति ॥ दण्डत्वादी नियतपूर्ववृत्तितायाः सत्त्वादतिव्यातिरत उक्तमन्यथा रामरुद्रीयम् दण्डत्वादाविति ॥ घटाधिकरणदेशावच्छेदेन , नियापूर्ववर्तितावा इत्यर्थः । स्वाश्रयाश्रय प्रत्या-