पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/१९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली मञ्जूषा. इत्युपरिष्टायन्तीभविष्यति । यदि नामपदंघटित कमविरकपाठेऽप्यभिनिवेशस्तदात्मविषयकं यदहं महानिति मानसप्रत्यक्षं तत्रेत्यर्थः । अथवात्मपदं स्वपरं एवंचात्ममहत्त्वम् । अत्रास्मद्गुरुचरणा: आकाशादेयोध्यमित्यत्र आकाशं आदिर्यस्मादिति अत गुणसंविज्ञानबहुव्रीहिया कालादेरियर्थ इत्याहुः । तेषामयमाशय महत्त्वं पविधे हेतुरिति मूले पडिन्द्रियजन्यप्रत्यक्षमात्रे महत्त्वस्य कारणता कण्ठो का तवयाख्यानमुक्तावळ्यां च द्रव्य प्रत्यक्षे द्रव्य समवेतप्रत्यक्षे तत्समवेतप्रत्यक्षे च सामान्यतो महत्वस्य कारणतात्रयं प्रतिपादितं तदनुसारेणैव च म- नोऽपि न तथा ज्ञानाद्यनध्यक्षं तथा भवेदिति मूलं तद्वयाख्यानमुकाबळी च दृश्यते अतो न तत्र युक्तिरस्मा. भिरन्वेष्टव्या तदनुसारेणं च प्रकृतग्रन्थो व्याख्येय इति । वयं तु अस्ति पडिन्द्रियजन्येऽपि प्रत्यक्षे महत्त्वस्य कारणतापक्षः केषांचिदभिमतः सूच महत्त्वं पड्धि इति मूले पर्शितः व्याख्यातश्च तत्पक्षाभिप्रायेणैव मनोऽयी- त्यादिमूलतद्वयाख्याने न तत्र विश्वनाथस्य निर्भरः। दृश्यते हि मूले अनि तपक्षलेखनमपि बहुशः यसपक्षे विपक्षे च भवेत्साधारणस्तु स इत्यादि तदनिर्भरवीजं च मुक्तावळ्यां क्वचिकचित् प्रकाश्यते क्वांचे. न्न प्रकाश्यते प्रकाश्यमानमपि क्वचित्तन्मूलव्याख्यानावसर एव प्रकाश्य क्वचिच स्थलान्तरे यथा सा- धारणादीनां मूलोक्तयु प्राचीनलक्षणे अनिर्भरवीजं तद्वयाख्यानावसर एवं प्रकाशितं विरुद्धयोः ए. रामहेत्वोस्सत्प्रतिपक्षतेति मूलोपदर्शितसत्प्रतिपक्षानित्यदोषत्वपक्षानिर्भरबीजन्तु न तद्वयाख्यानावसरे प्रकाशित किन्तु प्रागेव स्थलान्तरे । एवं नीलधूमादेव्याप्यत्वासिद्धले मूलोके अनिर्भरवीज कु- त्रापि न प्रकाशितं किन्तु साध्याप्रसिद्धयादव व्याप्यत्वासिद्धरूपतायाः स्वपक्षतया स्थलान्तरेऽभिधा- नेन सूचितं एवमन्यत्रापि द्रष्टव्यम् । ततश्च महत्त्वं यदिध इति मूले कार णतात्रयं व्यवस्थापि- तम् । तत्र तृतीयकारणताया: नियुक्तिकत्वं सन्निकर्षमन्थे विश्वनाथेन स्फुटतरमवगमविष्यते । पर- ममहत्वमाकाशादेवाध्यामिति प्रकृतप्रन्थे तु द्वितीयकारणतायाः स्वासम्मतत्वमानमवगम्यते युफिस्तु नो- का किन्तु सन्निकर्पग्रन्थवक्ष्यमाणत्याद्यवष्टम्भेन समर्थनीया द्वितीय कारणतायां विश्वनाथासम्मतत्व- मूलभूताया युक्त प्रथमकारणतायामविशेषात् तत्रापि न तस्य निर्भर इत्याचश्महे । किन्तु जीवात्म- महत्त्वस्य मानसप्रत्यक्षविषयत्वात्तस्थ विषयविधया कारणत्वमस्तीति तद्भिन्नपरममहत्त्वत्यैवात्रालक्ष्य- त्वम् । अत्र वर्धमानोपाध्यायमतानुसारिणः जीवात्ममहत्वस्यापि न कारणत्वं तस्य मानसप्रत्यक्षा- विषयत्वान्न बहम्महानिति कचिन्मनसा साक्षात्करोति नच महच्छब्दोल्लेखाभावेऽपि आत्मपरिमाणस्य मा. नसानुभवविषयता नास्तीति साहाभिदं मन्दमतिभिररमा मिविप्रतिपन्नेष्वर्थ अनुभवास्तित्वनास्तित्य- योनिमशक्यत्वादिति वाच्यम् कारणत्वभन्यत्र पारिमाण्डिल्यादिभ्य इत्यादिपदेन परमभह त्वत्वेन प. रममहत्त्वं संगृह्णद्भिराचारवं तादृशानुभवो नास्तीत्युतप्रायत्वाद्यदि स्वात्ममहत्वस्थ ते मानसप्रत्यक्षवि. घयतामभिप्रेयुः तर्हि तस्य विषयविधया कारणताया दुरितया अकाशादिमहत्वत्वेनैव संगृह्णीयुः नच तथा संजगृहुः अतो ज्ञापयन्त्वाचार्यास्तस्यातीन्द्रियत्वामिलाचक्षते तन्मतमनुवदति ॥ तस्यापीति ॥ आ. त्ममहत्त्व यापीत्यर्थः । अनात्मगहत्त्वस्यापि न कारणत्वमिति लेखनस्वरसपालोचनया पूर्वप्रन्थे आ- त्ममहत्त्वस्यैव कारणत्वमभिप्रेतभित्यवगम्यते ॥ ज्ञानातिरिक्तं प्रतीति ॥ आचार्या हि ज्ञानातिरि- ताकार्यनिरूपितकारणत्वमेव लक्षणीचकु; अतो युक्त एव तेषां परममहत्वसामान्यस्य लक्ष्यबहिर्भा- वः नचैतावताऽऽत्ममहत्त्वस्य मानसप्रत्यक्षकारणत्वाभावः तदनुमतोऽवगम्यते नवा तादृशानुभवनास्ति- स्वस्य तदभिप्रेतत्वे बीजलाम इति भावः । नच ताइशानुभवसत्तायास्तदभिप्रेतत्वेऽपि न बोजलाभ इति वाच्यं तादृशानुभवसत्तायां मनस्संयोगादिसामग्रीबलादवर्जनीयतया आचार्याभिप्रेतत्वबीजला- भनिरपेक्षसिद्धिकत्वाददृष्टादेरिव परममहत्त्वस्यापि मानसप्रत्यक्षे तादात्म्येन प्रतिबन्धकत्वकल्पने गौ- रवात् । अथाचार्योकं ज्ञानातिरिक्त कार्यनिरूपितत्वं किमिति विश्वनाथो नाहतवानिति चेदन बीजमाह म. हादेवः जाचाथैः पारिमाण्डल्यादीलादिपदार्थ सुखदुःखादेरजनितावयविरूपादेः पाकविनष्टपरमाणुरूपा-