पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/१९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भुक्तावली-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमन्विता । प्रति महत्त्वस्य प्रकृष्टमहत्त्वत्वेन महत्त्वस्थ कारणत्वे त्रसरेणुरूपादिचाक्षुषे व्यभिचारप्रसक्तया चाक्षु. षान्यत्वस्य कार्यतावच्छेदककोटिप्रवेशे चाक्षुषान्यत्व प्रत्यक्षत्वयोरपि विशेषणविशेष्यभावे विनिगमनावि- रहः कार्यतावच्छेदकगौरवञ्च तदपेक्षया रसासने गन्धघ्राणजे च प्रकृष्टमहत्त्वेन कारणव लपी- यसी । नच त्रसरेणी विजातीयानां त्वासनाप्राणसंयोगानामभावादेव तद्गुणानां स्पार्शनराखनघ्राण- जवारण संभवतीति वाच्यं त्रसरेणी प्रकृष्टमहत्वाभावस्पार्शनानुरोधेन पैजात्य पुरस्कारेण सन्निकर्षांपा कारपतावादिनामपि विजातीयत्वक्संयोगस्य तत्रावश्यकत्वादेवं यत्र एकथैव रसनाक्रियया शुद्धेन है- सरगुना च युगपद्रसना संयुज्यते तत्र तद्वैजायावच्छिन्न संयोगस्य शुद्ध इव बसरेगावपि उत्पत्ती बा- धकामावः एवं प्राणस्थलेऽपि । अन्यथा विजातीयरसनाघ्राणसंयुक्तत्वविरहादेव परमाणुरसगन्धयोरपि प्रसक्षापातवारणसंभषेन तत्प्रत्यक्षे महत्त्वकारणताया एव विलोपप्रसाः तवजासावच्छिन्नयोः रसना- प्राणसंयोगयोरणुत्रयसभवेतद्रव्यत्वरूपत्रसरेणुत्वेन तादात्म्यसंबन्धेन प्रतिबन्धकताकल्पने गौरवमतो न शब्दश्रावणप्रत्यक्षे आकाशमहत्त्वस्य कारणता युफिसिद्धा परन्तु आत्ममानसप्रत्यक्षे महत्त्वस्य कार- णत्वमपि न युपिसिद्धं द्रव्यप्रत्यक्षत्वावच्छिनं प्रति तद्धतुतायां मानाभावात् त्रसरणस्पार्शनवारण- य द्रव्यस्पार्शनं प्रति प्रकृष्टमहत्त्वत्वेन कारणत्वावश्यकतया तत्र द्रव्यप्रत्यक्षत्वस्य कार्यतावच्छेदकरते त्रसरेणुचाक्षुषे व्यभिचारापत्या तत्र चाक्षुषान्यत्वनिवेसे चाक्षुषान्यत्व प्रत्यक्षत्वयोपिशेषणविशेप्यभाये विनिगमनाविरहेण कार्यतावच्छेदकगौरषेण चाक्षुषं प्रति कारणतान्तरकल्पनेन च तदपेक्षया द्रव्यचाक्षुध प्रति महत्त्वत्वेन द्रव्यस्पार्शनं प्रति प्रकृष्टमहत्त्वत्वेन च कारणताद्वयस्यैव युक्तत्वात् । नच द्रव्यप्र- त्यक्षं प्रति महत्वत्वेनैव कारणता द्रव्यस्पार्शने तु तादात्म्येन ब्रसरेणुः प्रतिबन्धक इति वाच्यम् अणुत्रय समक्तद्रव्यभेदत्वापेक्षया लघोमहत्त्वनिष्ठप्रकर्षस्य द्रव्यपार्शनजनकतावच्छेदकायोपिलात । एवं नित्यसाधारणधर्मस्य कार्यतावच्छेदकतां थे नाभ्युपगच्छन्ति तेषां जन्यप्रत्यक्ष नित्यव्यावृत्तजा- तिविशेषानझीकारपक्षे न द्रव्यप्रत्यक्षत्वं महत्वकार्यतावच्छेदकीभवितुमर्हति जन्यत्वनिवेशे च जन्य- स्वप्रत्यक्षत्वयाविशेषणविशेष्यभावे विनिगमनाविरहः कार्यतावच्छेद कौरवंच जन्यत्वं साराभावमतियोगि- त्वं ध्वंसप्रतियोगित्वं कालिकसंबन्धन घटत्वादिक वेलन विनिगमनाविरहश्च द्रव्यसमवेतप्रत्यक्षत्वस्व भहन्वकार्यतावच्छेदकतानीकारऽथेष दोषोऽनुसन्धयः । नचात्र कालिकसमवायोभयसंवत्वेन प्रत्यक्षत्यस्य कार्थतापच्छेदकत्वस्वीकारान्न नित्यसाधारण्यामिति वाच्यम् । द्रव्यपार्शन प्रति प्रथ्महत्वपेन कार. णत्वावश्यंभावे परिशिष्टद्रव्य चाक्षुषस्थले दर्शितीमयसंबन्धेन प्रत्यक्षत्वस्ये कार्यतावच्छेदकत्वस्वीकारापे- क्षया समवायसंबन्धन चाक्षुषत्वस्व तथात्पीचित्यातू व्याप्यधर्मस्य कार्यतावच्छेदकले संभवति व्यापकधर्मस्य कार्यतावच्छेदकताया अन्याय्यत्वाच । नच यत्र एकच मनःकियया मन आत्म- ना परमाणुना च संयुज्यते तत्र परमाणौ विजातीयसंयोगे बांधकाभावात् मनस्संयोगस्य पैजात्य- पुरस्कारेण कारणतावादिसतेऽपि परमाणो लौकिकविषयतासंबन्धेन मानसापत्तिवारणायात्ममानसे म. हत्त्वस्य कारणता आवश्यकीति वाच्यं तद्रीत्या देहप्राणाकालपरमात्मादौ लौकिकविषयतासंबन्वेग मानसस्य दुरितापत्त्या तद्वारणप्रकारेणैव परमाणावपि वारणसंभवात् तद्वारणप्रकारश्च लौकिकनिषयतासंबन्धन तत्पुरुषीयमानसे तत्पुरुषवृत्तेरेव मनस्संयोगस्य कारणता स्वीकार्यत्यन्यदेतत् । ततश्चात्मादिमान शब्दा- विश्रावणे व महत्वस्य कारणता नियुक्तिकैच कथं तात्ममानसप्रत्यक्षे आत्ममहत्त्वस्य कारणत्वादिति वि. श्वनाथोक्तिरिति चेदत्र ब्रूमः । आत्ममानसप्रत्यक्ष इति बहुषु पुस्तकेषु आत्मपददितः पाठो न दृश्यते किन्तु मानसप्रत्यक्ष इलेव अन्येषु चात्मपदं नूतनतमा लिखितं दृश्यते तेनेदमवगम्यते महादेवव्याख्यानमवलोक्य कैश्चिदिदं लिखितमिति ततश्च मानसप्रत्यक्षे आत्ममहत्त्वस्य कारणत्वं विषयविधया विश्वनाथाभिप्रेतमात्म- महत्त्वस्य मानसप्रत्यक्षे विषयत्वानीकारात् ज्ञानातिरिक प्रतीत्यायुत्तरमुक्तावळीग्रन्थस्वस्खाइरोधी बायमर्थ