पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/१९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली प्रमा. स्वस्य- न्यत्र कृप्तत्याद्यन्यथासिद्धिशून्यतया घटत्वावच्छिन्ननिरूपितव्यापकत्ववत्तया च घटत्वेन स्वकी- रणत्वापति वारणाय पूर्वरतति । अत्र संयोगेन घटं प्रति दण्डस्य न हेतुता भूतलादावपि संयो. गेन घटसस्पन तत्र संयोगेन दण्डाभावात् किन्तु संयोगसंबन्धावच्छिनोत्पत्यवच्छेदकतासंबन्धेन । तथाच तत्संबन्धन कार्याधिकरणनिहायताभावाप्रतियोगित्वघटितं घटकारणत्वं दण्डस्य वाच्यं तद. पिं न संभवति घटोत्पत्युत्तरकालावच्छेदेन तेन संबन्धेन घटाधिकरणे दण्डाभावसत्त्वात् अतः का- योपिकरण वृत्यमा कार्यायवहितप्राकालावच्छेद्यत्वमपि निवेशनीयम् ।। नच तथापि कार्याधिकरणे चक्रे दण्डाभावस्थ कालिकसंवन्येन वर्तमानतया २०ऽव्याप्तिरिति वाच्यं वर्तमानत्वस्याभावीयदेशि- कविशेषणतासंबन्धावच्छिन्नवृत्तित्वस्य विवक्षणात् । नवं संबन्धान्तरावच्छिन्न प्रतियोगिताकदण्डाभावस्य तेन संबन्धन चके सत्वाव्याप्तिताद वस्थ्यामिति वाच्यं प्रतियोगितायां कारणतावच्छेदकसंबन्धाव- छिनवनिवेशात् । नच तथापि दण्डादेः विशिष्टाभावोभयाभावमादायाव्यातिरिति वाच्यं अप्रतियो- स्वशब्देन प्रतियोगितानयच्छेदकधर्मवत्त्वविक्षणात् नचैवं सति पृथक् पूर्ववृत्तित्वविशेषणं व्यर्थ. मिति वाच्यं स्टापत्तेः एतादृशव्यापकत्वलाभायैव तदुपादानात् । तथाच संयोगसंबन्धावच्छिनोत्प- मपा. भावात, किन्तु यत्र यनान्यथासिद्धिव्यवहारः तत्तद्वयपिस्वाभावकूटयत्त्वं तत्तद्वयक्तिभेदकूटवत्त्व वा विशेषणमिति ज्ञापनाथान्यथासिद्धि शून्यस्येति पटवन्ततया निदेशः । नच तत्तद्वयाफिभेद कूटस्यैव वि. पणले अन्यथा सद्धिनिर्वचनावासमिति वाच्यम् । तत्तयतिपरिचयायैव तनिवेचनात् य- थाचानुगतवन्यथासिद्ध संतति तथा स्पष्ट परिधादुपपादयिष्यामः ॥ नियतेति ॥ नन्वत नि- यतत्वं व्यापकल तत्रच परिशेषात् कार्यमेव प्रतियोगि वाच्य तथाचासंभवः कार्यव्यापकत्वस्य द. ण्डनिष्टस्य तनिधपू तिता यामभावादिति चेदन फेचित् कार्यपूर्वकालत्वमिह व्यापकत्वप्रतियोगितया विवक्षित व्यापकतावच्छेदकसंबन्धों निरूपकता पूर्ववृत्तित्व कार्यपूर्वकालवात्तत्व अत्रच वृत्तित्वे पू. वकालीबत्योपादान पूर्वकालत्वस्य व्याप्यत्वलाभाय नतु तस्य व्यापकतावच्छेदकप्रवेशः प्रयोजनाभा- वात् व्यापकत्वं तु कारणतावच्छेद करवे नाभिमतो यो धर्मः तदवच्छिन्न कालिकसंबन्धावच्छिन्नत्तित्व- स्वेन रूपेण । तथाच कार्यपूर्वकालत्यनिरूपितनिरूपकतासंबन्धावच्छिन्नन्यापकतावच्छेदकं यद्धर्मावच्छि- नकातिकसंधन्धावच्छिन्न तित्तत्वं तद्धर्भवत्वं नियतमिह पूर्वतित्वं अस्ति चेदं दण्ड़े यस घटपूर्वका• लत्वं तत्र दण्डत्वावच्छिन्नघटपूर्वकालवृत्तित्वं निरूपकतासंबन्धेनेति नियमसत्वात न च रासभरवाव- दिनकरीयम्. सिद्धिशून्यस्यति । तद्धटत्वावच्छिन्नेऽन्यत्र क्लूप्तनियतपूर्व खाद्यन्यथासिद्धिमत्यपि घटत्वावच्छिन्नेऽन- रामरुद्रीयम्. स्वसम्बन्धन दाइत्वादरभि धाधिकरणसम्बद्धत्वादिति भावः ॥ घटत्वावच्छिन्न इति ॥ यद्य- प्यभ्रे लघुनियतपूर्ववर्तितावच्छेदकावच्छिन्नरेव कार्यात्पादसम्भवे तसंहभूतमन्यथासिद्धमित्येव पञ्चमा- न्यथासिद्धिनिरुक्तिधकृता वक्ष्यते तथा च तदासमत्वस्य घटत्वावांच्छनं प्रत्यपि नियतपूर्ववर्ति, तानवच्छेदकत्वात् घटत्वावच्छिन्नेऽपि तद्रासभस्थान्यथासिद्धत्वं सम्भवति तथापि लाघवस्य शरीरकू- तसम्बन्धकृतादिभेदेन नानारूपतया अन्यथासिद्धत्वमेकमनुगतं न शक्यते वक्तुं तद्विरोधिगौरवस्य | तत्तत्पदार्थस्तित्वरूपस्यापि तत्तद्यफिदेन भिन्नतया अन्यदित्यस्य गुरुभूतार्थकतया गौरवस्यैव अ- म्यथासिद्धत्वपर्यवसानात् अतस्तत्तभिमत्वमेव अनन्यथासिद्धत्वं वाच्यम् तत्र च नियतपूर्ववर्तिभिन्ना- नां नियतपूर्ववर्तित्वदलेनैव वारणसम्म तादृशानन्तपदार्थभेदानामन्यशासिद्धिशन्यत्वशरीरे प्रवेशे गौ- स्वमिति तत्कार्यनियतपूर्ववतित्वे सति तत्कार्यकारणत्वेनाव्यवड़ियमाणा थे तनित्वमेवान्यशानि-