पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली w प्रभा. म्वाभिलपितफलं ददानाति मध्यने। स्वकृतमूलम्य स्वकर्तकव्याख्याने निमित्त प्रदशयन प्रति जानाने निजनिर्मि- मपा. स्वायोजकव्यापानिवतनायधमवभिन्नः पूर्वकालावछिनचामणियाभाववानिति बोधः। अभततभाव मिचीर- त्यनुशासनस्याप्यभूने पूर्व कालावच्छिन्नप्पकल्यथनाय चंद्रद काभाववति परम्पम्यान्वची यः प्रकृत्यर्थताव छदको धर्मः तस्मिन्वाच्य नियनत्ययो भवतीत्यर्थः । अभूतपदेन पूर्वकालावच्छिन्न प्रकुत्यर्थनावन्नरोदकधर्माभावम्य परम्परथा विपन्य वार्थावशेष्यतावच्छेदकत्वमावय कमिन्येताबंदन विवक्षितं । नतु समभिव्याहतपदान्तस्य नाशिष्टलाक्षणिकन्वमावख्यकामिन्यताबदापि तेन तादशाभावविशश्यापकपदान्तसमभिव्या हाग पत्र, नत्र प्रागशुको घट इवाना शुाकृत इन्यादी घटपदस्य युवकालावचिन्छन शुरूपाभावविशिघटलाक्षणिक त्वमिति ने पोनरुक्त यधमक्तिः । पृर्यकल्प न्यभनत्वस्य विप्रध्या या प्रकृत्यथ संगत या विमत्य यावविश्वया वा लाभसम्भ- येन प्रागशुक्र इन्यंश पानसक्तयं दुबारमव, अब कल्पे तु न नन्नमति: । अत्र प्रकृन्यर्थतावच्छेदका भावपदं प्रकृत्यर्थ- ताब चंद्रद कविरुद्धममात्रपर पतन प्राद नाली घटइदाना शुका कृत इत्यादी शुक्ररूपविरुद्धनीला पविशिष्टवाचकप- दममभिव्यहारेऽपि बटपदस्य न पर्वकालावन्छिन शुकम्पाभाव शिघट लाक्षणिकत्वं प्रयोजनाभावात् । अत्र गध्वपि कल्प प्रकृत्यर्थना बछेदकोंदन निवप्रत्ययशक्तयानन्याप निति तु न शनायमेव । तम्य भावस्त्य- तलाविति' मूत्रविहितवनलादग्वि नानार्थकन्यस्य प्रवादित्याम्नां विस्नरः । अनु महादयः अन्डामणिश्रष्ठा- मणिस्यपद्यत इति चुडामणीकृत इनि विग्रहः नि । तनच्छे संपर्वकपदानेवग्विामाधारणधर्मरूपनादा- म्यवाचकनया शुको भवति शुकम्पपठान इत्यादः शुक्रवृत्तितादात्म्याथय दांत बोध जनकन्ववच्च दामाणस्म- पयन इत्यस्यापि चट्टामाणनितादात्म्याश्रय इति बोधजन कल्वेन समायटिका नकृतशब्दार्थम्य विग्रहत्या - क्यार्थप्रवशाभावन न्यूनतापनः । अ चुडामणीकृतविचरित्या विधुशब्दम्य युवकालावच्छिन्न चटामाणिवा- भावाश्रयविधुनिश्चमनिवर्तकचूडामणिविशिष्यनिर्वाहकव्यापार करि लक्षणा । चुडामणाकृत पदं ना पयग्राहक बगुबाही विग्रह वाक्यायादशविशेष्यविशंपणभावापन्नम्याथम्य बोधस्तादशावशयविशपणभावविपरीतविशष्य- विशेपणभावापन्नविशिष्टार्थ चम्मपदलक्षणा कागदिति सर्व चनुग्रम ॥ भवतु भव्यायति ॥ इह तु संपा- दकत्वं भूधात्यर्थः । तन्वितं निरूप्यत्वं च चतुभ्यर्थः । कॉप संपद्यमाने चलनुशागतान कन्यचक्रधातुयो- ग मंपादक-वार्थकधानुयोगे, अन्संपात जायते तदायक पदाच्छानिनदयः । यायेतदनुशासनम्ब बीजम गय भवतीलादिप्रकृ.निविक्रनिभावमात्र विषयकन्यमहाकृतं दण्डियन निभिस्तथापि कामाय नो भवतु गोपकिशोर- मूनिरित्याभियुक्त प्रयोगानुराधन प्रानांवकृतिभावतदभावामामाधारण योजयप्रयोजकमाघमात्रविषयान्व- मनद नुशासनात्यावश्यकमित्यन्यदतन । अथ संपादकतार्थकवानुयोग निरूप्यत्वार्थक चतुथा यद्यतनुशासनवि- हिना स्थान तर्हि संपादयान प्रयोजयनि निवाहयतीन्यादावपि चनुथी म्यादिति चेदान्नोऽसि नदि तन्त्रानुकूल- व्यापपर्यायं स्वरूपभवन्यावशेषात्मकं संपादकत्वं धानुना प्रत्याश्यते । किन्नु धानुना संपतिस्तदुनाणिया तद्- दिनकरीयम तव पण्डिनोऽभिज्ञ इत्यर्थः । अनेन च नृत्यविशिष्टतया स्मृतिविषयवात् प्राथता अर्थाः संभवन्त्यवति वृश्चितम् । ननु भुषणर्गहनस्य कथं नत्यं तत्राह-चूडामणीकृतनि || अन् द्रामणिः चुत्रामाण: सम्पदामान: कुतः वडामाकृता विधुमेन स तथोक्तः : बलयीकृति । अवलय: वलयः संपयमानः कृतः वलयाकृती गमद्रीयम् . जनाकालाप नियतव, प्रयोजनाभाव वाक्यार्थस्य वासिद्धिप्रामात , भत्रः कादश इन्यायााला नु, न नियना तथा च नियताकाटाहतान्वयवोधात विशष्यवाचक्रपदभ्य पुनर नुसन्धानमय समापुनरातत्वमिनि विव- क्षितत्वात् , स कादश इत्यादुवत्थाप्या काड्या विशेषणान्तरान्वयस्थल एवं समाप्तपुनरातत्वदोष इति भावः । अचूडामणिरिति । विस्स्यादभूततद्भाव इत्यनेन विहितच्चिप्रत्ययान्तच्छामणिशब्दघटितादुक्त वाक्या-