पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळी-प्रभा-मजपा-दिनकरीय-रामन्द्रीयसमन्विता । 19 निजनिर्मितकारिकावलीमतिसङ्क्षिप्तचिरन्तनोक्तिभिः । विशदीकरवाणि कौतुकान्ननु राजीवदयावशंवदः ।। २ ।। राव्या गुणगुम्फिता सुकृतिनां सत्कर्मणां ज्ञापिका मत्मामान्यविशेपनियमिलिताऽगावप्रकर्षोच्चला । प्रभा. नेति ॥ अतिसंक्षिति॥ अल्यन्तं रक्षा शब्दगंक्षेपः याम ताः अपशब्दधदिता इत्यर्थः। ताश्चताः चिरन्तनी क्त.यथ इति कर्मधारयः चिरन्तनाः कणादादयः नेपामुक्तय: तहभिमतार्थप्रतिपादका: शब्दाः इत्यर्थः । अतिभिरिपोदे तृतीया, तस्य विशदीकरणार्थव्याख्यायामन्चयः । कौतुकान्नन्वित्यन्वयः कौतुकादेवल्यर्थः । स्वकृतव्याच्याया अपशब्दटितत्वप्नतिपादनेन बिस्तृतत्याज्ञानात् अस्य उपयोगित्वं मृच्यते । चिरन्तनोक्त्य- भिन्नन्य प्रतिपादनेन काणादायभिमतार्थ प्रतिपादकत्वमयुक्तानादरणीयता निरस्ता, कौतुकादित्य नेन स्वम्य ग्रन्थ कर आयासाभावः मुश्चिना, राजीवदयावशंवद इत्यस्य गजीवनामके शिष्ये अश्रूषादिना जाता या दशा तथा वशंवदः नदधीनस्मन्नित्यर्थः । नथान ग्रन्थ करणाग्रवृत्तौ राजीव दया वयंवदनं निमित्तमिति सूच्यते, तदधा. नम्य तदुत्ताश्रकरणावश्यकत्वात् इति भावः । ननु स्वजन्मसाफल्याय अन्य ग्रन्धस्य भगवदर्पणमावश्यकं, तस्य न अयोग्यत्वान कयं भगवदर्गणं इत्याशङ्कां द्रव्यादिशकलपदार्थवत्वपग्रसिद्धमुक्तावक्री साम्यप्रतिपादनेन मुस्तावल्या इव एतस्यापि भगवदर्पण योग्यताज्ञापनेन परिहरन , श्रोतृप्रवृत्तय विषयप्रयोजनसंवन्धाधिकारिण- रस्चयन स्वकीय नुवनय प्रन्थस्य स्वस्य च नाम निवनाति-- सद्रव्येति ॥ मुक्ताबन्टी द्रव्यैः मुक्ताप मजूपा- नुकलव्यापार इत्यानि विशेषः । अथवा भव्याय भववित्यत्र संपादकत्वमेव चतुर्यथः । अमाधारणधर्म एव भूत्रात्यर्थः । नन बनुयथस्य संपादकत्वस्याऽभेदगंबन्धेनान्वयः । यद्यपि मुवर्थस्य धात्वर्थ तादाम्येनान्वय नान्यत्र दृष्टः तथापीह व्युत्पत्तिवैचित्र्यानयान्वयः स्वीक्रियत इति न दोषः । लोडर्थस्तु प्रार्थना, तस्याश्च विषयता- मंबन्धन धात्वर्थऽन्वयः । धात्वर्थम्य चाख्यातात्रियो, नस्य च भवपदार्थेऽन्वयः, भव्यशब्देन चेह विनश्चम- स्पस्समाप्तिरूपो वा स्वेटो मालार्थो विवक्षितः । तथान प्रार्थनाविषयीभूतं यद्विप्नध्वंसनिरूपितं संपादकत्वं सदाश्चयन्ववानिति, प्रार्थनाविषयीभूतो यो विन्नध्वंसरंपादकत्वाभिन्नागाधारणधर्मस्तदाश्रयत्ववानिति वा बोधः। अवाचीनास्तु यन्त्र चैत्रस्स्वेष्टसंपादको भवस्विताच्छया चैत्रसम्वेष्टाय भवत्वितिवाक्यमात्र मैत्रः प्रयुदत्त न तु मैत्र- स्ये टं. वस्तुतधैत्रसंपादयति, तत्र तद्वाक्यस्याप्रामाण्यापतिः प्रार्थनाविषयीभूतस्य मैत्रेष्टसंपादकत्वस्य चैत्रे बा- बादतो निरूपितत्व संबन्धन बालविशेपितस्यान्यातार्थाश्रयत्वस्य प्रकारितासंबन्धेन लोड्डिशेषोपस्थितप्रार्थनायां तम्याश्च विशेष्यतासम्बन्धन प्रथमान्तार्थऽन्वय इत्याहुः । तन्न, धात्वर्थस्य प्रथमान्तार्थकतकत्वलाभानुपपत्तेः । उक्तस्थले । तदास्यस्य नामाण्य नेप्यत एव, अभिनिवशिययुक्तवाक्यानां प्रामाण्यस्य ग्रायिकत्वादिति । शिष्या - कथानाय प्रतिज्ञानीते--निजेति ।। म्बकृतग्रन्थस्य स्वयमेव व्याख्याने प्रायशो न दृष्टचरमतस्तत्र निमित्तमाह-- राजीवेति ॥ सद्रव्येति । प्रतिपादकतया द्रव्यः पृथिव्यादिभिस्सहिंता सद्रव्या, हारपक्षे द्रव्यं धनं दिनकरीयम्. बामुकिर्यन स तथेत्यर्थः । शिष्यावधानाय प्रति जानीते-निजनिर्मितेति ॥ निजेन स्वेन निर्मिता रचिता या कारिकावली तां अति अत्यन्तं सङ्केपः शब्दसले यो यासु ताः अतिसलिप्तास्तादृश्यश्च ताचिरन्तनानां कणादप्रभृतीनां या उक्तयो बचांसि वचःप्रतिपाया युक्तयस्ताभिरहं विशदीकरवाणि प्रकटीकरोमीत्यर्थः । ननु लीलावत्यादिप्राचीन निबन्धाध्ययननत्र कारिकावलीप्रतिपादितोऽर्थी घोद्धव्य इति किमनेन भवत्कृतविशदनि- बन्धेनेत्यत आह -अतिसङ्गिनेति । तथा च लीलावत्यादिनचीगनिबन्धेषु अन्धबाहुल्येन बहुतरदुःखहेतु. रामरुद्रीयम् . दग्रगों लभ्यत इति भावः । शिप्यावधानायति । शिष्याणामवधानं शुश्रुषा तस्य इत्यर्थः । वाव्या.