पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमन्विता । प्रभा. शङ्कावकाश इति भावः । एतेन भवपदार्थपरमश्वरस्य नर्तनवत्त्वप्रतिपादनंन सन्तुष्टत्वलाभात शास्त्रमेव भक्तानां मज़पा. इदानी दर्शितद्वितीयविग्रहवाक्यार्थी निरावाधमनुरुध्यते । सूत्रार्थोऽप्येतदनुसारेण स्वयमूहनीय: । यदा । निवप्रत्ययार्थस्य पूर्वकालावच्छिन्नचूडामणित्वाभाववतः तादात्म्यसंबन्धन निष्पार्थविशे पणत्वमभ्युपेयते । तथा च पूर्वकालावच्छिन्नचूडामणित्वाभाववदभिन्नश्रुडामणित्वविशिष्टनिर्वाहकव्यापार प्रयोज्यधर्मवानिति बोधः । इ- दानी दर्शिततृतीयविग्रहवाक्यार्थोऽनुरुध्यते । मूत्रार्थस्त्वस्मदुपदर्शितप्रथमकल्परीत्या प्रत्येतव्यः । परम्वन कल्पे, विधुः चूडामणीक्रियत इत्यादावगतिः । आख्यातार्थ कर्मत्व विप्रत्ययार्थस्याऽभेदेनान्वयासंभवात् । व्युत्प- त्तिवैचित्र्येण तत्र बिप्रत्ययार्थस्य आख्यातार्थ कर्मत्वे आधेयतासंबन्धनान्वय इति वास्तु । चतुर्थविग्रहवा- क्यार्थानुरोधेन समासार्थस्तु न संभवत्येव । तत्र हि विप्रत्ययार्थस्य पूर्वकालावच्छिन्न चुडामणित्वाभावत्रतटा- मणिपदसमभिव्याहृतकृतपदार्थस्य, चूडामणिविशिष्टनिर्वाहकव्यापारप्रयोज्यधर्मवतश्च न परस्परान्वयवोधः। किंतु चूडामणीकृत: विधुरित्यत्र विधुपदार्थ तयोरुभयोरे कत्र द्वयामिति रीत्यान्वय इति वाच्यं । तच्च न संभवति विप्रत्ययार्थस्य चूडामणिपदकृतपदघटितसमासार्थसापेक्षवेन तस्य समासमध्य निवेशानुपपत्तेः । नच परस्प- रान्वयित्वलक्षणसापेक्षत्वविरहेऽपि धवखदिरों छिन्धि इत्यादाविच एकक्रियान्वयित्वलक्षणं सापेक्षत्व- मास्तामिति वाच्यम् । तथापि चूडामणीकृतं पश्ये न्यादी द्वितीयाविषयतायामेव चिप्रत्ययार्थस्य निग्रान्तार्थस्य च पृथगाधेयतासंबन्धेन अन्वयस्य वक्तव्यतया पूर्वकालावन्निछन्न चडामाणित्वाभाववान चूडामणित्वविशिष्टनिर्वाह कव्यापारप्रयोज्यधर्मवतोऽन्यस्स एव वेति संशयनिवतकतायास्तद्वाक्यजन्य- शाब्दबोधस्यानुपपत्तेः । यत्र निशान्तार्थस्य अभेदान्वययोग्यवि शेप्य वाचकपदान्तरसमभिव्याहारोऽस्ति तत्र विप्रत्ययार्थस्य निष्टान्तार्थस्य च पदान्तरार्थे तादात्म्येनान्वयः यत्र स नास्ति तत्र बिप्रत्ययत्राच्याथस्य निष्ठा) तादात्म्येन विशेषणत्वमन्युपेयते तथैव व्युत्पत्तिस्वीकारादित्युक्तौ तु न दोपः । एवं दर्शितपञ्चमक- ल्परीत्यापि शाब्दयोधो युज्यते । चुडामणीकृतो विधुरित्यत्र तादात्म्यन च्चिप्रत्ययार्थपूर्वकालावच्छिन्नचूडाम- णित्वाभावविशिष्टे विध्वर्थ निष्ठायस्थ विशेषणत्वं । यत्र विशेष्यवाचकपदान्तरसमभिव्याहारो नास्ति तत्र निष्टार्थ एव विप्रत्ययार्थान्वय इति वक्तुं शक्यत्वात् । परन्तु समासमध्यनिविष्टकिन्चित्पदार्थविशिष्ट पदान्तरार्थ तत्समासनिविष्टेतरपदार्थान्वयो न कचिदानुभाविक इति प्रतिभाति । वस्तुतस्तु प्रकृत्यर्थतावच्छेदकीभूतचूडा- मणित्वमेव च्चिप्रत्ययार्थः । तन्न प्रकृत्यर्थस्याधेयतासम्बन्धेनान्वयः । शब्दमाधुत्वमात्रार्थ करवं वा प्रकृतेरियत चूडामणीकृतो विधुरित्यत्र विश्रुपदं पूर्वकालावच्छिन्नचूड़ामणित्वाभावाशिष्टविधुलाक्षणिकं निष्टार्थो निवर्तनीय- धर्मवान् । तथाच चूडामणित्वानुकूलव्यापारनिवर्तनीयधर्मवदभिन्न : पूर्वकालावच्छिन्न चडामणित्वाभावविशिष्ट विधुरित्यन्वयबोधः । विशेष्यवाचकपदान्तरसमभिव्याहारविरहस्थले तु निवर्तनीयधर्मवान् पूर्वकालावच्छिन्न- चूडामणित्वाभावांश्च पृथनिष्टायौं व्युत्पत्तिवैचित्र्यादेकपदोपात्तयोरपि तयोः परस्परमन्वयः । तथाच चूडामणि- दिनकरीयम्. तान्वयबोधाभावान्नायमत्र दोषः । उत्थाच्याकाझ्या विशेषणान्वय एव तत्प्रसरादिति । लीलया ताण्डवं नृत्य रामरुद्रीयम . तान्वयवांधेति । विशष्यवारकपदेन, निरुक्तनिराकाहान्वयबोधजननोत्तरं विशेषणान्तरान्वयार्थ, विशेष्यवा- चकपदस्य पुनरनुसन्धानं समाप्तपुनरातत्वमिति समाप्तघुन गत्तत्वलक्षणघटकत्वेन विवक्षितो वो निराकाङ्क्षा- न्वयबोधस्तदभावादित्यर्थः । लोलत्यादिविशेषणानुक्ता वित्यनेन तादृशविशेषणोक्तो तादृशावशेषण सहित. तरवाक्यजन्यान्वयबोध एव विवक्षितान्वयबोधो भवतीति चितम् । नन्वेवं समाप्तपुनरात्तत्वं कापि दापो न स्यात् शाब्दबोधमाने आकाङ्गायाः प्रयोजकत्वेन विशेषणान्तरान्वयार्थ स कीदृश इत्यादियत्किञ्चिदाकाङ्क्षा- याः कल्पनीयतया क्वापि निराकाप्रतिपत्तरसंभवादित्यत आह-उत्थाप्याकालयति । अनियताकाङ्कथे- त्यर्थः । क्रियाकारकपदानां परस्पराकाला, नियता, पुत्रादिपदानामपि प्रतियोग्याकाचा नियता, एवं प्रया-