पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली अभा. लोकगत्या भूषणवत्वस्य वक्तव्यतया त्रिपुरसंहारादेः नर्तनानुपयोगिन्चे न तदप्रतिपाय नर्तनोपयोगितया विधु- वामुक्यो: शिरोभूपणवहस्त कङ्कणत्ववर्णनपूर्वकं परमेश्वरस्य चुदामणीकृतविधुत्वा। दकं उक्त इति नांत- मजपा. मेन कानिचिदिति नपुंसकबहुवचनान्तपदमेवा याहव्यमिनि तत्पदसमानलिङ्गवचनकता कृतशब्दस्य । अथ समासाथ उच्यते । तत्र केचित प्रकृत्यर्थतावच्छकाभूनं चुडामणित्वं विप्रत्ययार्थः । पूर्वकालावच्छिन्नस्त्र- निष्टाभावप्रतियोगित्वाचेयत्वोभयसंबन्धन तत्र प्रकृत्यर्थम्यान्वयः । तथाच पूर्वकालावन्छिन्नस्वनिष्ठाभाव- प्रतियोगित्वाधेयन्याभयसंबन्धन चुडामणिविशेधित यच्चुडामणित्वं तदनुकूलकृत्युपादानमिति, तत्प्र- योजकव्यापारप्रयोज्यधर्मवानिति वा निष्टान्तजन्य वायः ॥ अभूततद्भाव स्विस्त्यिनुशासनान अभू- तम्य पूर्वकालावच्छेदेन प्रकृत्यर्थतावच्छेदन अकल्यथनावच्छेदकाभाववतः तद्भावः प्रकृत्यर्थतावच्छेदक- धर्मः तस्मिन्वान्थे विनत्ययः स्थादित्यर्थः । अत्राभूतन्यांशस्तुावत्तिवेद्यतया संसर्गमयादया भागते । यद्वा । अभूनः पूर्वकालावच्छेदन प्रकृत्यनिष्टाभावप्रतियोगी पन्तद्भावः प्रकृत्या साधारणधर्म इत्यर्थः । अत्र कल्पेऽप्यभूतत्वांशम्सगमर्यादया लभ्यन पत्र । परन्तु तुल्यवित्तिवव्यताश्रयणमन्तरणकोपपद्यत इत्याहुः । एतन्मते व्यासमनासयोस्समानार्थकत्वं वियते । यद्यपि राज्ञः पुरुषो राजपुरुष इत्लनापि न व्याससमासयोम्समानार्थकत्वं. निरूपितत्वसंबन्धन राजबिपितस्वत्वप्रकार काश्रयतासंसर्गकपुरूपविशेष्यक. बोधस्य व्यासवास्येन, गजनिरूपित स्वत्वाथग्रनकारकनादात्म्य संसर्गकपुरूपविशष्य कवोधस्य समासवाक्य ना- दयात् । तथाप्याश्रयतया स्वत्वस्य, आश्रयस्य वा तादात्म्यनान्तगप्रकारपि तद्वारा राज्ञः पुरुषांश प्रकारत्वमा क्षतमेवेति तावता तयोम्ममानार्थकत्ववादोऽ युपपद्यते । नचेह नथा संभवाति ध्येयम् । वस्तुतस्नु पूर्वका- लानचूडामणिचाभाववान् चिप्रत्ययार्थः । बृद्धामभिपदार्थस्य चामंयोगिवविशिष्टस्य निर्वाहकतासंब- न्धेन कृधात्वर्थव्यापारेऽन्वयः। निवर्तनीयधर्मवात्रिष्ट्रार्थः । तस्व विप्रत्ययार्थ पूर्वकालावच्छिन्नचूडामणित्वा- भाववति तादात्म्येनान्वयः । तथाच चूद्रासंयोगित्वविशिष्टानिवाहकव्यापागनिवर्ता यधर्मवदाभन्नपूर्वका- लावच्छिन्नचूडामणित्वाभाववानिल्याकारकवडामणीकृत इनि वाक्य जन्य बोधः । व्युत्पत्तिवैचित्र्येण च वि. प्रत्यय प्रकृत्यर्थस्य चि प्रत्ययोत्ताधात्वर्थ, निष्ठायस्य विप्रत्ययार्थ चान्वयम्बा कार बाधकामावात् । अनेन च समासार्थन प्रार्थामकदर्शितविग्रह वाक्यार्थीऽनुरुध्यते । अमृततद्धाय विरिति सत्रम्य अभुतः पूर्व कालावच्छि- नर्मिनिष्ठाभावप्रतियोगी, तद्भावः प्रकृत्यर्थतावच्छेदकधमः विप्रत्ययवाध्य इत्यर्थः। पूर्वकालावच्छिन्न प्रकृत्यर्थ- तावच्छेदकाभाववतः विप्रत्ययवाच्यत्र तुन्यवित्तिवेद्यतया पूर्वकालावच्छिन्नधामनिष्ठाभावप्रतियोगित्वविशिष्ट- प्रकृत्यर्थतावच्छेदकधर्मस्य निबग्रलयो यत्वमक्षतमबनि न तद्विरोधः अथवा अभूतत्वमेव निवप्रत्ययार्थः अभूतत्वं पूर्व कालावच्छिन्नभिनिष्ठाभाव प्रतियोगित्वं, तच्च प्रकृत्यर्थतावच्छेदकीभूतचूडामणित्वेऽन्वति । तथाच पूर्वकालावच्छिन्न धार्मिनिष्ठाभावप्रतियोगि यच्चूडामणित्वं तद्विशिनिबाहकव्यापार प्रयोध्यधर्मवानिति बोधः । इदानी दर्शितविग्रहवाक्यार्थः पर्यवसानगलानुरुध्यते । प्रकृत्यर्थतावच्छेदकान्वितम्य पूर्वकालावच्छिन्नधर्मि- निष्ठाभाव प्रतियोगित्वस्य चिचग्रत्ययवाच्यत्व तद्विशिष्ट प्रकृल्लर्थनावचन्द्दकम्य च विनत्ययान्तबोध्यत्वमक्षत- मिति न तदनुशाराविरोधः । पूर्वकालावारिछन्द चूडामणित्वाभाव एव वा चिनत्ययार्थः । तस्याश्रयतासंबन्धन प्रकृत्यर्थेऽन्वयः । पूर्वकालावच्छिन्नचूडामणिवाभाववान्वा तदर्थः । तस्य तादात्म्येन प्रकृत्यर्थं अन्वयः । दिनकरीयम् . वा वायु कवलयाकरणमित्याकाला यां, निराकाङ्कप्रतिपत्तिन गंगवतीति, लालत्यादिविशेषणानुक्तो विवक्षि- समद्रीयम् . रूढयर्थमादाय शान्ताकाहान्वयबोधीपपत्तो विलम्यापस्थितिकयोगार्थमादायान्वयवोधानुपादाने समाप्तपुन- रात्तत्वदोषस्यावश्यकत्वादित्यत आह-वस्तुतस्विति । इत्याकाङ्क्षायामिति । सत्यामिति शेषः । निराकाङ्क्षप्रतिपत्तिन सम्भवतीति । स्वोत्तरानुत्पन्नाकाङ्क्षाकशाब्दबोधो न भवतीत्यर्थः। विवक्षि- --