पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळी-भा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमन्विता । प्रभा. फलितोऽर्थः । शृङ्गारभावजक्रियाया एव लीलात्वात् । तथाच अवश्य कर्तव्यं नतनं भूषणं विना न शोभत इति मञ्जूपा. मित्युच्यते, तदाऽचूडामणिरित्वस्य न शाब्दबोधजनकत्वं, किन्तु पदार्थोपस्थितिमात्र जनकत्वम् , कविदित्यादि. पदार्थान्तरमध्याहृत्य तदर्थे अचूडामणिरित्यस्य चुडामणिः कृत इत्यम्य कामात गत्या अन्वय इति वास्तु । यद्वा अन्डामणिश्रामणिः कृतो विधये नेत्यत्र अचूडामणित्वविशिष्टे विधी येन चूडामणिः कृत इत्यस्यान्वयः । अचूडामणिश्चडामणिः कृत इत्यतावन्मात्रविग्रहे स्वच्टामणित्वविशिंत्र अध्याहतकश्चित्पदाथै तदन्वय इति त एन पदकल्पाः । तत्र प्रथमकल्प हारीकृतमौक्तिको मालाकार इत्यत्राहारो हार: कृतानि मौक्तिकानीति विग्रहो नोपपद्यता कृतशब्दस्य विशेष्यनिन्नतया अहारपदममानलिजकचन कस्यापत्तेः। यत्पदाथस्य यत्पदार्थेऽभदसंबन्ध- नान्वयः, लयोम्समानलिश्वचन कत्व नियमान । तत्र हि सन्दर्भविशेषविशिष्ट मक्तिकसमुदायो हारशब्दार्थः । पूर्वकालावच्छिन्न सन्दर्भविशेषाभाववान अहार शब्दार्थः । नथाच सन्दर्भविशेषविशिष्टमौक्तिकसमुदायनिर्वाहक - यस्क कव्यापारनिवर्तनीयधर्मवभिन्नी यः पूर्वकालावच्छिन्नसन्दर्भविशेषाभाववान तदभिन्नानि मौक्तिकानीति प्रथमकलपरीत्या बोयो वाच्य इति । किन्तु अहारो हारः कृतः मौक्तिकानि येनत्यव तत्कणे विग्रही वाच्यः । एवं हांगकृतानि मौक्तिकानि मालाकारणत्यत्र हा कृतानीयस्य अहाग हारः कृत इत्येव विग्रहो बाल्यः । द्वितीयादिकल्पेषु तु हारीकृतमौक्तिक इति कृत्हविग्रहे ऋतशब्दार्थस्य मौक्तिक शब्दार्थ एवाभेदेनान्वयात्तस्य तत्समानलिङ्गवचनकता । हारीकृतानि मंतिकानील्यन हागकृतानील्येतदिनहे. कृतशब्दाभेदान्वयिविशंध्य- वाचक्रपदान्तरागमभिव्याहारऽपि विशेष्यनिन्नपदानां विशेष्यवाचकपदासमभिव्याहारे स्वान्वययोग्यसनिहित- वाक्यान्तस्थित पदसमानालङ्गवचन कनास्वाभाव्यन कृतशब्दस्य भौतिकशब्दममानलिङ्गवचनकता। एवं कश्चि- दित्यादिशब्दान्त राध्याहार पक्षेऽपि भवनानां यत्प दोपस्थितार्थपरामर्शिन्वं तत्पदममानलिङ्गवचनकत्वनिय- दिनकरीयम . ति ॥ इदं च विशेष्य, सातः समानपुनगन्तत्वदोषः । वस्तुतस्तु विधाः किमिति चूडामणीकरण, किमध रामद्रीयम् . स्वकर्तव्यत्वेन ज्ञानस्यत्र शिक्षाशब्दार्थत्वादिति निरस्तम् । समाप्त पुनरात्तत्वमिति ॥ क्रियान्वयन शान्ताकाम्य विशेष्यवाचकपदस्थ विशेषणान्तरान्त्र यार्थ पुनरनुसन्धान समाप मुनरातत्वं काव्यदोषः । प्रकृते हि वृद्धामणीकृतविधुबलयीकृतवा मुकिः भवो भव्याय भवत्वित्येतावनाऽन्वयवो नत्र भवपदस्य शान्ताकाङ्कतया उत्तरत्र विद्यमानलीलाताण्डवपण्टिन इति विशेषणस्यान्वयार्थ स भवः पुनः कीदृश इत्याकालासम्पादनाय भवपदेन भवस्मरणस्यावश्यकतया भवति समानपुनरातत्वं दोप इति भावः । ननु जानितद्भिनप्रवृत्तिनिमित्तकमब्दानां जातिप्रवृत्तिनिर्मितकमेव विशेष्यवाचक मिति नियमः, अन्यथा नायोत्पलमिन्यादिव पलनालमित्यादरपि प्रयोगस्य प्रसङ्गात , तथाहि सभासविधायकमूत्र याप्रथमान्त- पदनिर्दिष्टं तत्समागे पूर्व निपनतानि नियमः, विशेषणं विश यति कर्मधाग्यविधायकसूत्रे विशे- पणवाचकपदस्य प्रथमान्तपदनिदिष्टत्वात्पूर्वनिपाननियमः, नीलोत्पलयाविशेषणविशेप्यभाव नियामकाभा- थे उत्पलस्य विशेषणत्वविवक्षया उत्पलनीलामिति प्रबोगः स्यादेव । तम्माजातिप्रतिनिमित्तका- पलपदस्य विशेष्यवान्चकन्ध मेवल्यवश्यम किरणीयं । तथा च शिवशरीरवृत्तिजातिविशेषप्रतिनिमित्तकस्य भवशब्दस्य विशेषणपरत्वानुपपत्तिः, न च भवः सबै जानाजाति प्रतीत्यनुपपत्तिः अवच्छेदकतासम्बन्धन ज्ञानवत्ववोधकत्वस्यश्वरज्ञानस्य किञ्चिदनाच्छन्नयन स्वीकतुमशक्यत्वादिति वाच्यम् , स्वाश्रयावच्छिन्न- त्वसम्बन्धन तादृशबैजाल्यविशिष्टयतनस्यैव भवपदार्थत्वोपगमान । स्वाध्यावच्छिन्नत्वं च स्वनिष्ट- कासाधारणकारण यनवत्वसम्बन्धेन स्वाश्रयविशिष्टत्वमिति बोध्यम् । नकव्यक्तिकन्याद्भवबन्न जातिरिति चाच्यम्, कल्पभेदन शिवशरीरस्यापि भिन्नत्वात् । न न भवत्यस्माजगादति व्युत्पत्त्या जगत्कारणत्वमेव भवपदप्रवृत्तिनिमित्तं न तु जातिविशेष इति वाच्यम् योगादेवलीयस्त्वादित्यभियुक्तोक्त्या शांघोपस्थितिक-