पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/१४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३८ कारिकावली पि घटाभावबुद्धिप्रसङ्गात् घटाभावस्य तत्र सत्त्वात् तस्य च नित्यत्वात् अन्यथा देशान्तरेऽपि घटाभावप्रतातिर्न स्यात् वैशिष्टयस्य च तत्र सत्त्वात् तु घटे पाकरक्ततादशायां श्यामरूपस्य नष्टत्वान तद्वत्तायुद्धिः वैशिष्टयस्यानित्यत्वे त्वनन्तवै- मम प्रभा. 1 यनेन घटाभावस्य नाशेन तत्र तदभावात् अत आह ॥ तस्येति ॥ घटाभावस्यत्यर्थः ॥ नि- त्यत्वादिति ॥ तथाच घटानयने घटाभावस्य नाशाभावेन घटात तत्प्रतात्यापत्तेः दुवारत्वादिति भावः । अन्यथति ॥ घटाभावस्यानित्यत्व इत्यर्थः ॥ देशान्तरेऽपोति ॥ घटानाधिकरण- देशऽपोत्यर्थः ॥ न स्यादिति ॥ तथाच संयोगन घटति भूतलादौ संयोगसंबन्धावच्छिन्नघटत्वाव- च्छिन्नप्रतियोगिताकामावस्यैकत्वेन तस्य घटानयनेन नाशस्वीकारे विषयाभावात् घटानधिकरणदेशेऽपि घटाभावप्रत्ययानुपपत्तारात भावः ॥ वैशिष्टयस्येति ॥ तस्य त्वया नित्यत्वस्वीकारादिति भावः ।। नन्वातारक्तसमवायााकर्तृमतेऽपि पाकरक्त घटे श्यामसमवायसत्त्वात् श्यामरूपवत्ताबुद्धिप्रसङ्गो दुवीर इत्य- त आह ॥ मम त्विति ॥ न तद्वत्ताबुद्धिरिति । तथाच संबन्धसत्त्वेऽपि श्यामरूपविषया- मञ्जूषा. य एवं संबन्धः तत्र विशेषणविशेष्ययोस्संबन्धः इतरांश इति विशिष्ट रूपसंवन्धत्वव्यपदेश इति एवंचात्र रूपाभावादिति मुक्तावळीप्रन्थस्य समवायेन रूपाभावादित्यवार्थः नतु रूपनिरूपितत्वविशिष्ट समवायनिरूपिताधिकरणतासंबन्धन रूपाभावादिति प्रयोजनाभावात्पूर्वोत्तरीत्या समवायेन रूपाभावस्य वायावक्षतत्वादित्युपाध्यायमतानुसारेण यहादेवप्रन्धो युज्यत इति योध्यम् ॥ चैशिष्टयस्य च सत्त्वादिति ॥ तस्य त्वया नित्यत्वाझीकारादिति भावः । ननु तवापि श्यामघटस्य पाकरक्तताद- शायां तत्र श्यामरूपवत्ताबुद्धिप्रसङ्गः पूर्व विद्यमानस्य श्यामरूपस्य यस्समवायत्तस्येदानीमपि सत्त्वा- दित्यत आह ॥ मम स्विति ॥ अयमाशयः किं विनष्टश्यामरूपे रक्तकालावच्छिन्नत्वावगाही इदानी श्यामो घट इति प्रत्यय आपाद्यते आहोस्विच्छ्यामो घट इति प्रत्ययस्तदानीं आपायते वा दिनकरीयम्, ननु वैशिष्टयस्य तत्र सत्त्वेऽपि घटानयनदशायां तत्र घटाभावाभावादेव न घटाभावबुद्धिरत आह ॥ घटा- भावस्येति ॥ तत्र घटवति भूतले ॥ तस्येति ॥ घटाभावस्येत्यर्थः । अन्यथा घटाभावस्यानित्यत्वे । देशान्तरेऽपि घटशन्यदेशेऽपीत्यर्थः । घटत्वावच्छिन्नाभावस्यैकविधत्वादिति भावः ॥ वैशिष्ट्यस्ये. ति ॥ वैशिष्टयस्य नित्यत्वाभ्युपगमपक्ष इत्यादिः ॥ तत्र घटानयनेन घटवति । न च घटबति न घटाभावबुद्धिर्घटवत्ताज्ञानस्य प्रतिवन्धकस्य सत्त्वादिति वाच्यं घटवत्ताज्ञानविरहदशायां जायमा- नाया घटाभावबुद्धेः प्रमात्वप्रसङ्गादिलत्र तात्पर्यात् । ननु सिद्धान्तिनोऽपि मते पाकेन रके घटे श्यामरूपसमवायस्य सत्वात् श्यामरूपवत्ताधीप्रसङ्ग इत्यत आह ॥ मम विति । द्वितीये दुषणमाह ॥ वैशिष्टयस्येति ॥ ननु वैशिष्ट यानङ्गीकारे घटाभावभूतलयोः कः सम्बन्धः मिति चेत्तथा सति घटशून्यतादशायामिव घटवत्तादशायामपि भूतले घटाभावबुद्धिस्तव मतेऽपि स्यात् रामरुद्रीयम्. भङ्गीक्रियत इत्यर्थः । नन्वेकघटाभावस्य नाशेऽपि घटाभावान्तरमादाय घटशून्यदेशेऽपि घटाभाववत्ताबु- द्धिरुपपद्यत एवेत्याशङ्कयाह ॥ घटत्वावच्छिन्नेति ।। एकविधत्वादिति । एकत्वादित्यर्थः ॥ जायमा. नाया घटाभावबुद्धेरिति ॥ घटवत्ताज्ञानाभावदशायां घटवत्यपि भूतले भ्रमरूपा घटाभाववत्तायुद्धिजायत एवेति न तदापत्तिः सम्भवतीत्यतस्तस्याः प्रमात्वमापादयति ॥ प्रमात्वेति ॥ नन्वेष प्रसङ्गः समवा- यैकत्ववादिनां मतेऽपि समान इत्याशय ममवित्यादिप्रन्थमवतारयति ॥ नन्विति ॥ द्वितीये वै. शिष्टयत्यानित्यत्वपक्षे ॥ वैशिष्ट्यानङ्गीकारे अभावाधिकरणयोरतिरिकसम्बन्धानङ्गीकार इत्यर्थः । स्व- स्वरूप-