पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/१४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळा-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमन्विता । 1 । नव्या- वैशिष्टयं सम्बन्धान्तरं सिद्धयेदिति वाच्यम् तस्य नित्यत्वे भूतले घटानयनानन्तरम- प्रभा. नित्यनुभवाभावन वायो समवायस्य रूपसंबन्धत्वानझोकारादिति भावः कांचन रूपाभावादिति । नच रूपसमवायसत्त्वेन तेन संबन्धन कथं रूपाभावः संबन्धसत्त्वस्य तेन संबन्धन संबन्धिसत्त्वब्या- ध्यत्वाादात वाच्यं रूपानरूपित्तत्वाचाशष्टसमवायस्यैव रूपसंबन्धतया वायो तदभावात् । नच विशिष्ट. स्थानातारक्ततया विशिष्टसमवायोऽपि वायावस्त्ववात वाच्यं रूपानरूपतत्वावशिष्टसमवायाधिकरणताया एव रूपसबन्धत्वात् तस्य वायावभावादित्यभिप्रायमाहुः तदसत् । तादृशाधिकरणत्वस्य ,रूपसंबन्धत्व आधकरणत्वस्य स्वरूपसंवन्धानातारक्तत्वेन परमत सिद्धसाधनस्य नैयायिकमते अथान्तरस्य च प्रसङ्गात् विशषरूपण संसगत्वानोकप्राचीनमते अवयवावयविप्रभृत्ययुतासद्धयोः संबन्धाभावप्रसङ्गात् रूपसंबन्धा- भावात् वाया रूपाभाव इत्येव वक्तुं शक्यतया तत्र रूपसमवायसत्त्वेऽपोति मुक्तावलाप्रन्थस्यासाङ्गत्या. पत्तः । नच निरुक्ताधिकरणत्वरूपस्य रूपसंबन्धस्य स्वरूपसंबन्धादनातरिक्तत्वेऽपि तद्धटकसमवायस्या- तिरिक्तलासद्धशथमवातानुमानप्रदर्शन केवलं समवायसत्त्वेऽपि तद्धाटताधिकरणत्वरूपरूपसंबन्धाभावात् रूपाभाव इात प्रदर्शनाय तत्र रूपसमवायसत्त्वेऽपीत्यादिप्रतिपादनं च सङ्गतमिति वाच्यं । विशिष्टा- धिकरणत्वस्य सवन्धत्व तद्धटकसमवायस्यालारक्तत्वव्यवस्थापनस्यकत्वव्यवस्थापनस्य चाकिंचित्करत्वात् समवायस्यातिारतत्वेऽपि एकत्वेऽपि च तद्वाटताधिकरणत्वस्यानांतरिक्तत्वात् अनेकत्वाच्च कंवलसमवा- यस्य संवन्धवानजाकारे तत्र रूपसमवायसत्त्वपोति समवायसत्त्वप्रदर्शनस्यासाङ्गत्यापत्तश्चात स्तु पृथिव्यां गन्धस्य समवायः न जले इति प्रतोतेः समवायस्य नानात्वमाहुः तन्न पृथिन्या गन्धस्य समवाय इत्यस्य संबन्ध इल्यध्याहारेण समवायः पृथिव्यामेव सबन्धः न जल संबन्धः ग. न्धस्य समवायः इत्यर्थकत याप्युपपत्तः । समवायस्य नानात्वाङ्गीकार प्रमाणाभावः अन्यथा स्वरूपे... व चरितार्थतया समवायस्यवासिद्धिप्रसङ्गात् ॥ नचेवामात ॥ एवं घटाभाववद्भूतलांमत्याकारिका बुाद्धः संसगता नरूपिका शिष्टबुाद्धत्वात इत्यनुमानात् ॥ वशिष्यामिति ।। भूतलादाावत्यादिः ॥ संबः न्धान्तरामात ॥ आतरिक्तपदाथरूपामत्यर्थः । अभावाधिकरणयारातारक्तपदाथरूपवशिष्टयं नित्यम. नित्यं वांत विकल्प्य दूषणमाह ॥ तस्यति ॥ ननु घटवात भूतले न घटाभावप्रतोतिः घटान- मञ्जूषा. चननेर अनतिप्रसङ्गे विशेषणप्रतियोगिकत्वावशेष्यानुयोगिकत्चयोस्तयोरवच्छंद्यावच्छेदकभावस्य च वि. शिष्टबुद्धिविषयतास्वाकारस्य निष्प्रयोजनत्वादिति दीधितिकृम्मतानुयायिनः । परन्तु उपाध्यायमतानुसा- रेण कथाचन्महादेवप्रन्धो योजयितुं शक्यते । तथाहि रूपनिरूपितत्वविशिष्टसमवायनिरूपिताधिकरण- ताया इत्यस्य रूपप्रतियोगिकत्वावच्छिन्नसमवायानेष्टनिरूपकताकानुयोगिताया इत्यर्थः । तत्रच समवा. दिनकरीयम्. टसमवायोऽपि वायावस्तीति वाच्यं, रूपनिरूपितत्त्वावशिष्टसमवायनिरूपिताधिकरणताया एवं रूपसं. बन्धत्वात् तस्य वायावभावात् । पृथिव्यां गन्धस्य समवायो न जले इत्यादिप्रतीतेः समवायस्य नानात्वमिति तु नव्या: । सम्बन्धान्तरं अतिरिक्तपदार्थतयेति शेषः : सिद्धयेदित्यस्य भूतलादावि- त्यादिः । यदि वैशिष्टयमतिरिक्तमुररीक्रियते तदा तन्नित्यमनित्यं वेति विकल्प्याद्ये दूषणमाह ॥ तस्येति ।। रामरुद्रीयम्. सम्बन्धेन तद्वत्त्वव्याप्यत्वात् प्रतियोगिमति चाभावासत्वादिति भावः । इति तु नव्या इति ॥ तथाव तन्मते समवायस्य रूपसम्बन्धत्वेऽपि न क्षतिः वायौ रूपसमवायानङ्गीकारादिति भावः । अ. भावस्यापि वैशिष्टय सम्बन्धान्तरं सिध्यदिति मूले सम्बन्धान्तरपदस्य संयोगसमवायातिरिकार्थकत्वे स्विष्टापत्तिरेव स्वरूपस्यैव तत्सम्बन्धत्वोपगमादतः शेषं पूरयति ॥ अतिरिक्तति ॥ उरक्रियते 18