पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/१०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काशिकावली उत्क्षेपणं ततोऽपक्षेपणमाकुञ्चनं तथा । प्रसारणं च गमनं कर्माण्येतानि पञ्च च॥ ६॥ प्रमा. संख्यापरिमाणे पुथनवं संयोगविभागों परवापरत्वयुद्धयः मुखदुःखच्छाद्वेषप्रयत्नाच गुणा इति वि. भागमूत्रे समदश कष्टोक्ताः । मुत्ररथ चशदन गुन्वन् वत्वन्नेहसंस्कारधर्माधर्मशब्दास्समुच्चिता इत्यर्थः । तथाच मृबक्रमेण चतुर्विंशतिधा विभागकरणात् नास्माकं दोप इति भावः । उक्तशायाः परिहार स्तु तत्तनिरूपणाचसरे वक्ष्यते ।। ननु सामान्यधर्मप्रकारकज्ञानम्य विशषधर्मप्रकारकजिज्ञासां प्रति हेतु- तया प्रकृते सकलगुणसाधारणलक्षणात्मकमाचारणधर्मप्रकार कज्ञानाभावेन जिज्ञासाबा एवानुयात् रूप त्वादिना विभागाऽनुपपन्न इति चन्न । अथ गुणा रूपमित्यादिकारिका घटक गुणपदेनैव गुणत्वजातिम- त्वरूपलक्षणात्मक साधारणधर्मम्य ज्ञानसंभवोक्तदोपानय काशात् । ननु कथं चतुर्विशतिगुण साधारणगुणत्वजा- तिसिद्धिरिलत आहे ॥ तत्रति ॥ चतुविनिगुणवत्यर्थः । अग्रे वश्यत इति । द्रव्यकर्मभिन्न सा- मान्यवनि या कारणना मा किचिवांच्छिन्ना कारणतात्यान् दण्डनिष्टघटकारणतावदित्यनुमानात् च- नुर्विशनिगुणमाधारणगुमल्ल जातिसिद्धिरिति गुणनिरूपणावसरे वक्ष्यत इत्यर्थः । तादृशानुमाने पक्षप्रसिद्ध्या- दिकन्तु तादशग्रन्थव्यान्यानावसर एव स्फुटतरं प्रतिपादयिष्यामः । ४ ।। ७ ।। मजूपा. ननु गीतमादिभिर्गुणाचतुर्विंशतिरुक्ता: कथामिह त्रयोविज्ञान याच्यन्न इत्यत आह । एते गुणा इति । तत्रधर्मा धर्मयोः पृथगर्भिधानाच्चतुर्विशतित्व इह त्वदृष्टयेन तयोविभागात्रावितित्वम् । तथाचत एव गुणाश्चतुर्विशति- संख्याका भवन्तीत्यर्थः । ननु कणादपत्र सप्तदशानामयाक्तत्वात्तद्विरोध इत्यत आह । कणादनति ॥ ४॥५॥ दिनकरीयम् भावच्छेया कारणतात्यादित्यनुमानं गुणत्व जाती प्रमाणमिनिभावः । एतनत्वं नंब स्फुटीभविष्यति !!४!/- रामद्रीयम्. एकतयेति ॥ एकसंख्यावत्तयेलर्थः तेज गन्धरूपादनामैक्यामम्भवेऽपि क्षतिः। संख्या चात्र विषयतया अपेक्षाबुद्धिसव, गुणे गुणानाकारादिति । इत्यनुमानमिति ॥ नन्यवच्छे. दकावच्छेदेन साध्यसिद्धदस्यत्वे बाधः गन्धादिनिष्टसमवायमम्वन्धावच्छिन्न कार्यतानिरूपितस्वसमवायि- समवेतद्रव्यत्वसम्बन्धावच्छिन्नगन्धादिनिष्टकारणताया अतिप्रसत्तत्वेन गुणत्वानन्छिन्नत्वात् , सामानाधि- करण्येन तथात्वे चतुर्विंशतिगुगनिष्टकारणदेव पक्षाकर्तव्या तम्या ज्यानतिप्रसक्तगुणत्वावच्छिन्नत्वसम्भवात् सा चाप्रसिद्धव गुणत्वेन किंचित्कार्य प्रति सकल गुणानासकारणत्वात् तथा च पक्षाप्रसिद्धिः, न च गुणत्वावन्छिन्नं प्रत्येव गुणवेन कारणत्वात् नासिद्धिमिति वाच्यम्, कार्यन्वकारणत्वयोरतिप्रसक्तत्वेन गुणत्वस्य तदवच्छेदकत्वासंभवात्, न च गुणप्रत्यक्षत्वावच्छिन्नं प्रत्येव गुणत्वेन कारणत्वात् नाप्र- सिद्धिरिति वाच्यम्, प्रत्यक्षवालिछन्ने प्रति विषयन्वन सामान्यतः तत्तद्वयक्तिप्रत्यक्षत्वेन तत्तद्वयक्ति- स्वेन विशेषतश्च कार्यकारणभावरेवी पत्त्या घटप्रत्यक्षत्यत्वघटप्रत्यक्षत्वचैत्रावलोकितमैत्रनिर्मितघटप्रत्य. क्षत्वाद्यनन्तमध्यवर्तिधर्मावच्छिन्न कारणाताकल्पने प्रयोजनविरहादिति चेन्न । बायमानालिङ्गकरणतावादिम- ताभिप्रायेणैव तदभिधानात् , इदं द्रव्यं गुणादिलनुमिता वड्यनुमितो धमत्वानेव गुणत्वन सकलगु- णानां कारणताया आवश्यकत्वात् कथमन्यथा गुणत्वं हेतुतावच्छेदकामिति भावः । लिङ्गज्ञानम्य कारण- तावादिमते तु गुणत्वस्य जातित्वसियसंभवेऽपि न क्षतिः। तन्मते द्रव्यकर्मभिन्नत्वे सति सामा- न्यवत्त्वख्योपाधेरेव गुणपदप्रवृत्तिनिमित्तत्वोपगमादिति ध्येयम् ॥ ४ ॥५॥