पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सर्गः] षष्ठ प्रकरणम् । ४५ शुचिरास्तिक्यपूतात्मा पूजयेद् देवताः सदा । देवतावद् गुरुजनमात्मवच्च सुहृज्जनम् ॥ ३१ ॥ प्रणिपातेन हि गुरून् सतोऽनूचानचेष्टितैः । कुर्वीताभिमुखान् भूत्यै देवान् सुकृतकर्मणां ॥ ३२ ॥ सद्भावेनं हरेन्मित्रं सम्भ्रमेण च बान्धवन् ।

स्त्रीभृत्यान् प्रेमदानाभ्यां दाक्षिण्येनेतरान् जनान् ॥ ३३ ॥ 

अनिन्दा परकृत्येषु स्वधर्मपरिपालनम् ।

कृपणेषु दयालुत्वं सर्वत्र मधुरा गिरः ॥ ३४ ॥
प्राणैरप्युपकारित्वं मित्रायाव्यभिचारिणे ।

गृहागते परिष्वङ्गः शक्त्या दानं सहिष्णुता ॥ ३५ ॥ एवं पञ्चविधं सद्वृत्तं प्रजासंग्रहोपायं निर्दिश्येदानीं विषयभेदेनान्यदाह- शुचिरित्यादिना श्लोकत्रयेण । शुचिर्बाह्याभ्यन्तरशौचयोगात् । आस्तिक्यं भावितपरलोकता । पूजयेद् देवताः अभिमुखीकरणार्थम् ॥ ३१ ॥ तेषां या यस्य पूजा तामाह -- प्रणिपातेनेत्यादिना । गुरून् पित्रादीन् । सतो विद्यावृद्धान् । अनूचानः प्रवचने साङ्गेऽधीती । सुकृतकर्मणा यागादिपुण्यकर्मणा- गन्धपुष्पधूपोपहारादिना च ॥ ३२ ॥ सद्भावो विश्वासः । बान्धवान् उभयकुलसम्बद्धान् । स्त्रीभृत्यानिति । स्त्रियः प्रेम्णा, न सद्भावेन । तथाहुः "स्त्रीष्वविश्वास" इति । भृत्यान्द तत्प्रतिबद्धत्वात् तेषाम् । दाक्षिण्यमानुकूल्यम् । इतरान् जनान् बाह्यान् ॥ ३३ ॥ इदानीमुक्तमनुक्तं च सद्वृत्तं विषयभेदेन दर्शयति--अनिन्देत्यादिना श्लोकचतुष्टयेन । कृत्यं परिणयनादिकर्म । स्वधर्मपरिपालनं यस्मिन् वर्णे आश्रमे वा स्थितस्तद्धर्ममात्मनः पालयेदित्यर्थः । सर्वत्र लोकव्यवहारेषु । मधुरा गिरः उत्कृष्टेषु निकृष्टेषु वा सर्वेषु ॥ ३४ ॥ अव्यभिचारिण इति मित्रभाविने । उक्तञ्च--- १६ 'भिः' क. पाठः २. 'ना' क पाठः ३. 'वम्' ख-ग, पाठः ४ 'गतप' के. पाठ ५. 'ति बृहस्पतिः । भू' क-ख. पाठः.