पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/२७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________ २४१

सर्गः] व्यापारमाह चतुर्विशं प्रकरणम् । भ्रमत्तुरङ्गद्विरदेन्द्रहेषा- घण्टास्वनापूरितकर्णरन्ध्रः । तदन्तरा तु प्रतिबोधवर्ती के जाग्रतीत्याहित आद्रियेत ॥ ४५॥ ततः प्रबुद्धः शुचिरिष्टदेवः श्रीमद्विभूषोज्ज्वलितः प्रहृष्टः । सेव्येत मन्त्रिप्रवरैर्यथावत् पुरोहितामात्यसुहृद्वणैश्च ॥ ४६ ॥ कर्तव्यतां तैः सह सम्प्रधार्य यानं समारुह्य विचित्रयानः । कुलोद्गतैः शस्त्रिभिरात्मकल्पै- र्बहिर्निरीयात् परिवारितः सन् ॥ ४७ ॥ व्यापारमार्ग इत्यादि । दुर्गोपनिविष्टसैन्यः दुर्गमाश्रित्य समावासि- तस्कन्धावारः । विधाय रक्षां बहिरन्तश्च । स्कन्धावारस्य विधिज्ञः । सन्नद्धाः पार्श्व- स्थिता वीरा योधा यस्य । एवञ्च कृतरक्षस्य निद्रा साध्वी भवति । योगनिद्रां सेवेत मायानिद्रया सुप्यात्, यथा तुरङ्गहेषादित्वनमपि श्रुत्वा प्रतिबुध्येत ॥ ४४ ॥ -- यदाह भ्रमदित्यादि । जागरूकाधिष्ठितानां स्कन्धावाराद् बहिर्भमतां तुरङ्गमाणां यो हेषास्वनः द्विरदेन्द्राणां च घण्टास्वनः ताभ्यां व्याप्तं कर्णरन्धं यस्य । तदन्तरा निद्राच्छेदे । के जाग्रत्यस्मिन् प्रहर इत्याद्येतन्निरूपयेत् । आहितः सावधानः ॥ ४५ ॥ तत इत्यादि दिवागतं व्यापारं दर्शयति । शुचिः स्नानादिना । इष्टदेवः पूजित देवः । प्रहृष्टः सैन्योत्साहनार्थम् । सेव्येत आस्थानोपगतः । मन्त्रिप्रवरैः उत्तममन्त्रिभिः ॥ ४६ ॥ कर्तव्यतां तदात्वे आयत्यां च । यानं हस्तिनं, तस्य विचित्रगमनात् । २. 'ल' ख. पाठः. ३. 'राजा गृहीत्वा व्रतमाद्रि' क. पाठः. ५. 'स्थाय वि' क. पाठः. ६. 'तुल्यै ' . पाटः- ७. १. 'सादित' क. ग. पाठ:.. ४. 'तमाद्रि' मूलकोशेषु पाठः . 'परं व्या' क. ख. पाठः,