पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/२७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________ [षोडशः २१८ कामन्दकीय नीतिसारे इति प्रसर्पन् नियतं समुद्र- प्रक्षालितां तां लभते धरित्रीम् ॥ ३५ ॥ कालो गजानां सजलाभ्रजालो यातुं तदन्यश्च तुरङ्गमाणाम् । नात्यर्थ वर्षोष्णतुषारयुक्तः सम्पन्नसस्यस्त्विति कालसम्पत् ॥ ३६ ॥ रात्रावुलूको विनिहन्ति काकान् काकोऽप्युलूकान् रजनीव्यपाये । इति स्म कालं समुदीक्ष्य यायात् काले फलन्तीह समीहितानि ॥ ३७ ॥ श्वा नक्रमाकर्षति कूलसंस्थं श्वानं च नक्रः सलिलाभ्युपेतम् । व्यायच्छमानो ध्रुवमभ्युपैति देशस्थितः कर्मफलोपभोगम् ॥ ३८ ॥

पक्षादिनेति । अनुरागी सद्वृत्तश्च पक्षः, गुणप्रवेकः, शक्तित्रयं, पौरुषं, दैवानुलोम्यं च । एतैर्युक्तो यायात् । गृहीतकोश इति । वक्ष्यमाणदानकल्पनार्थं कोशग्रहणम् ॥ ३५ ॥ कालदेशाद्यपेक्षया यात्रां दर्शयितुमाह- काल इत्यादि । तदन्यः वर्षा - कालादन्यो हेमन्तो ग्रीष्मश्च । यदा तु शीतोष्णवर्षाणां साम्यं, तदा कालसम्पदित्याह -- नात्यर्थेत्यादि ॥ ३६ ॥ कालदेशवशाद् बलाबलं दृश्यत एवेत्याह-- रात्रावित्यादि ॥ ३७ ॥ व्यायच्छमानश्रेष्टमानः । देशस्थितः स्वसैन्यव्यायामयोग्यदेशस्थितः ॥ १. 'पि' ख. ग. पाठः.