पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

साम्नैव कार्यसिद्धये यतनं, दानेन दारुणस्यापि विग्रहस्य प्रशमनं, शान्तिमिच्छता बलेनानिच्छतेऽप्युपच्छन्द्यापि दानं, भूयस्या तृष्णया विलोभ्य किञ्चिद्दानपूर्वकं भेदनं, लुब्धादीनां चतुर्णां तदभिलषितपूर्त्या भेदनं, मन्त्र्यादिभेदे सर्वभेदनात् प्रयत्नेन तद्भेदनम्, अमात्ययुवराजयोर्विनाशेऽवश्यं महीपतिविनाशः, क्षयलोभादिप्राप्तस्य शत्रुकुलीनस्य विकृत्यापादनं, तत्तुल्यस्याभ्यन्तरोषितस्य वा भेदनं,तयोरात्मनि विकृतौ प्रशमनं, कल्याण: शठो वेति परीक्षिते कोपानुग्रहक्षम उपजापकरणं, यथोक्तं कार्यानुष्ठानं कल्याणस्य स्वभाव: पक्षद्वयचालनं शठस्य स्वभावः, पूर्वसम्भाषितादिरूपाणां भेद्यानां भेदनं, शत्रुसमीपादागतानामभीष्टपूरणेन माननं, स्वकीयानां प्रशमनं, समतृष्णानुसन्धानादीनां भेदोपायता, बलीयसा वि-्गृहीतस्य शत्रुभेदनम्, अरिथलस्य संहतस्य भेदपूर्वक सैन्येन वधः, उत्साहदेशकालयुक्तस्यारिषु दण्डपातनम्, एकाकिनोऽप्यात्मनः शक्तिमवेक्ष्य ज्यायस्यपि दण्डपातनम्, अलसादीनां सान्त्वेन साधनं, लुब्धक्षीणयोर्दानेन संहतानामन्योन्यशङ्काजननेन दुष्टानां दण्डेन च साधनं, पुत्रादीनां साम्नार्थेन साधनं, स्वापथ्यकारिभिरपि पुत्रादिभिः सदृशस्यान्यस्याभावः प्रस्खलितेष्वपि पुत्रादिषु सामदानयोरेव प्रयोगः, आर्याणां दुष्करविकृत्यनापत्तिः, कुलादियुक्तानामार्यता, पौरादीनां सामभेदाभ्यामवरुद्धादीनां भेददण्डाभ्यां यथायोगेनापरेषां च साधनं, पुरुषाणां देवताप्रतिमास्तम्भसुषिरान्तर्गतत्वादिरूपाया मानुष्याः कामतो रूपधारित्वादिरूपाया दैव्याश्च मायाया विवरणम्, अन्यायादिप्रवृत्त्यनिवारणभेदेनोपेक्षायास्त्रौविध्यं, शत्रूणां भीत्यर्थं मेघान्धकारादिप्रदर्शनम्, उक्तेषूपायेषु साम्नो यथाकालं प्रयोगः, दानमानपुरस्सरयोरेव सामभेदयोः प्रयोगः, दानहीनस्य साम्नोऽतिलाघवं, निरुपायं चेष्टमानस्याधःपतनम्, उपायपूर्वे प्रवर्तमानस्य सम्पल्लाभश्च । २८. सैन्यबलाबलप्रकरणम्. २७५–२८१. सामादीनां त्रयाणां वैफल्ये दण्ड्येषु दण्डस्य प्रयोगः, देवाद्याराधनपूर्वकं षड्डिधं बलं व्यूह्य शत्रोरभिगमनं, मौलादिषु बलेषु पूर्वपूर्वस्य तत्तद्व्यसनेषु पूर्वपूर्वव्यसनस्य च गरीयस्त्वं, सत्कारादिभिर्भूतबलाद् मौलस्य सन्निकृष्टतादिभिः श्रेणिबलाद् भृतस्य स्वामिना तुल्य सङ्घर्षणामर्षादिभिमैत्राच्छ्रेणिवलस्य असङ्ख्य-