पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

मावृत्य मौलादिवलनिवेशनं, स्कन्थावारस्यान्तराप्तानां मण्डलेन विनिवेशनं, राजमन्दिरसमीपे स्वाप्तरक्षितानां हस्त्यादीनां बासः, राजाभिगुप्तये प्रहरपर्यायेणातवैशिकसैन्यस्याबस्थानं, युद्धयोग्यस्य महादन्तिनो वेगवतस्तुरङ्गमस्य च राजगृहद्वारे सर्वदावस्थितिः, सैन्यैकदेशस्य प्रयत्नवतः स्कन्धावाराद् बहिर्निशि मण्डलेन रिभ्रमणं, बाताश्विकैः परसैन्यप्रचाराणां विज्ञानं, यन्त्रादिविशिष्टेषु द्वारेण्याप्तैतिगुप्तिविधानं, सर्वस्योपलाक्षेतस्यैव निर्गमः प्रवेशश्च, परदूतानां राजशासन एव तनं, सर्वस्यापि जनस्य वृथाकोलाहलादेर्निवृत्य स्वस्वकार्येषु जाग्रत्तयावस्थानं, परितः स्वसैन्यसञ्चारमार्गातिरिक्त भूमिविनाशनं, कण्टकशाखादिभिः परितो भूमिरूषणं, वृक्षादिरहिते प्रदेशे स्वसैन्यानां व्यायामभूमिकारचनं, यत्र स्वसैन्यस्य व्यायाम आनुकूल्यं परस्य वैपरीत्यं च तस्य देशस्योत्तमता, उभयोस्तौल्ये मध्यमता, परस्यैवानुकूल्येऽधमता, उत्तमस्यैव देशस्याभिकाङ्क्षणम् । २६. निमित्तज्ञानप्रकरणम्. २५२ – २५६. स्कन्धावारस्य रजोनीहारसंवृतत्वादावपजयः प्रहृष्टनरनारीकत्वादी जयः, सहायसम्पदादियुक्तस्य कार्य सिद्धिः, प्रजाभिः स्वसाहायका राजरूपः स्कन्धोSमात्यादिकया वृत्यात्रियंत इति स्कन्धावारस्य तथात्वं, समवस्कन्दादेः स्कन्धावारस्य प्रयत्नतो रक्षणं, स्वस्य शुभदर्शने परस्य चाशुभदर्शने विग्रहारम्भः | २७. उपायविकल्पप्रकरणम्. २५७–२७४. महाप्रज्ञानत्वादियुक्तस्य शत्रावुपायनिक्षेपणं, कोशमन्त्राभ्यां युद्धस्य प्रथमत्वात् ताभ्यां शत्रुजयः, सामादीनां सप्तानामुपायता, परस्परोपकारदर्शनादिरूपेण साम्नः गृहीतधनप्रतिदानादिरूपेण दानस्य च पञ्चविधत्वं, स्नेहरागापनयनादिरूपेण भेदस्य वधादिरूपेण दण्डस्य च त्रैविध्य, लोकद्विष्टादौ प्रकाशदण्डकरणं, नृपवल्लभादावप्रकाशदण्डकरणम्, उपांशुदण्डे विषादीनामुपायता, ब्राह्मणादौ वधदण्डनिषेधः, उपांशुदण्डार्हाणामप्रत्यक्षमुपेक्षया वा हननम्, अमृतप्रायानुद्वेगजननवाग्रूपसामप्रयोगः, आत्मानं विक्रीणत इव शत्रवे समीहितस्य दानम्, इतरानुपलक्षितं शनैश्शनैः शत्रोर्मेंदकरणं, सर्वभूताधृष्यस्य दण्ड्येषु दण्डपातनं, प्रत्यक्षाया अप्युपेक्षाया अप्रत्यक्षवदाचरणं, सामसिद्धेः प्रशस्तत्वात् ,