पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/२४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

२१० चतुर्दशः सर्गः ] कामन्दकीय नीतिसारे सुनयपिहितरन्ध्रः प्राकृतो यस्य वर्गः क्षितिपतिरुपभुङ्क्ते स त्रिवर्ग चिराय ॥ ९६ ॥ ( इति प्रकृतिव्यसनानि नाम द्वाविंशं प्रकरणम् ) इति कामन्दकीये नीतिसारे उत्साहमशंसा-प्रकृतिकर्म-प्रकृतिव्यसनानि नाम चतुर्दशः सर्गः । स्यादित्याह ----- सुनयपिहितरन्ध्र इति, कर्मप्रापणलक्षणेन सुनयेन प्रच्छादितव्य- सनः । प्राकृतः सप्तप्रकृतिको वर्गः ॥ ९६ ॥ (इति प्रकृतिव्यसनानि नाम द्वाविंशं प्रकरणम् ) इति शङ्करार्यकृतायां कामन्दकीयनीतिसारपञ्चिकायां जयमङ्गलायाम् उत्साहप्रशंसा-प्रकृतिकर्म - प्रकृतिव्यसनानि नाम चतुर्दशः सर्गः । १. 'निहितमन्त्रः प्रा' क. पाठः. २ 'निपुणेन' क. ख. ग. घ. पाठः