पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वृष्ट्यादीनि राष्ट्रव्यसनानि यन्त्रविशरणाशीन दुर्गव्यसनानि व्ययीकृतत्वादीनि कोशव्यसनानि उपरुद्रयान बसनानीत्युक्त्या व्यसाध्यासा- ध्यानां विवरणप्रतिज्ञा, उपरुद्रस्यानुपरुन मागे निर्गत्य युद्धे तस्य निर्मार्गत्वान्न युद्धे प्रवृत्तिः, अमानितस्य माननेनार्थदानेन च विमानितस्यातिक्रुद्धत्यान्न प्रवृत्तिः, अभृतस्य तदा वेतनदाने युद्धे प्रवृत्तिः, व्या- धितस्याशक्तत्वान्न प्रवृत्तिः, परिश्रान्तस्य सुटु विश्रमे युद्धे प्रवृत्तिः दूरायातस्य दूराध्वपरिपीडितत्वान्न प्रवृत्तिः, नवागतस्य तदेश्यैः सह मेलने युद्धे प्रवृत्तिः, हत- मुख्यप्रवीरस्य क्षीणवाहनयोक्त्वाञ्ज प्रवृत्तिः, प्रतिहतस्य प्रवीरैः सह सङ्गमे युद्धे प्रवृत्तिः, हताप्रवेगस्य शूराभावान्न प्रवृत्तिः, आशानिर्वेदिन आशापूरणे युद्धे प्रवृ- त्तिः, अभूमिष्ठस्य भुवोऽल्पतया व्यायामस्य निरोधेन न प्रवृतिः, अनृतसम्प्राप्त- स्यायुधवाहनैर्येगे युद्धे प्रवृत्तिः, कलत्रगर्मिंगः स्त्रीकर्मकरवर्गोन्नयनेन युद्धे प्रवृ- तिः, अतिक्षितस्यानेकराज्यान्तरितत्वान्न प्रवृत्तिः, अन्तःशल्यस्यान्तर्गतामित्र- त्वान्न प्रवृतिः, भिन्नगर्भस्य परस्परभयान्न प्रवृत्तिः, अपसृतस्य शत्रुराज्यान्तरित- त्वान्न प्रवृत्तिः, अवमुक्तस्य मुख्यापक्रमणेन न प्रवृत्तिः, क्रुद्धमौलत्य सान्त्वनेन युद्धे प्रवृत्तिः, अरिमित्रस्य शत्रुणाक्रान्तत्वाद् युद्धेऽशक्तिः, उपनिविष्टस्य शत्रुसा- मर्थ्यान्न युद्धे प्रवृत्तिः, दूप्ययुक्तस्य कण्टकोद्धरणादप्तयो बाधिष्टानाद् वा युद्धे प्रवृत्तिः, स्वविक्षिप्तत्य स्वविषये क्षिप्तत्वादापद्येव युद्धे प्रवर्तनं, भित्रविक्षिप्तस्य मकृष्टदेशकालत्या युद्धयोग्यता, विच्छिन्नवीबधासारत्याहारवैकल्यान्न युद्धे प्रवृत्तिः, शून्यमूलस्य मौलेन पालने युद्धे प्रवृत्तिः, अत्वानि सङ्गतस्थ स्वाम्यभावान्न प्रवृत्तिः, भिन्नकूटस्य नायकवधाद् युद्धेऽप्रवृत्तिः कदाचिद् भर्तृवधामर्षेण युद्धे प्रवृत्तिरपि, दुष्पाणिग्राहस्य पश्चात् कोपातिसन्तापेन न प्रवृत्तिः, अन्धस्योपदेष्ट्र- भावेन मूढत्वान्न प्रवृत्तिः, इत्यादिवलव्यसनं समीक्ष्य समुलतनविधानं, दैवोपपी- डनादीनां मित्रव्यसनता, नरेन्द्रादित्र्यसनेषु पूर्वपूर्वस्य गौरवं, राज्ञः प्रकृतिव्यस- नानुपेक्षणम्, एवं विचित्यकारिणो राज्ञस्त्रिवर्गफलोपभोगः । २३. सप्तव्यसनवर्गप्रकरणम्. २११-२२५. सर्त्रराज्यव्यसनेभ्यः पार्थिवव्यसनस्य गौरवं, राज्ञो व्यसनाभावे राज्यव्य- सनारोहने शक्तिः, राज्यत्योर्जितस्यापि राजव्यसनापोहने शक्त्यभावः, स्वामा-