पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

निष्कासे चारैः संज्ञाभिः परस्परं चर्यासञ्चारणम्, उक्तप्रकारेण शत्रुणा प्रयु नस्यापि परिज्ञानम् । २०. उत्साहप्रशंसामकरणम्. १८९-१९२. दूनवेडितस्य वैकल्ये स्वयमेव यानं, सत्त्वप्रयत विष्ठिताया बुद्धेर्बुद्धिम विगतस्य व्यवसायस्य च फलोपधायकत्वं, बुद्ध्या परिपाल्यमानायाः श्रिय नाव्यवसायाभ्यां विस्तारोपनयनं, वीतव्यसनं महोत्साहं प्रति लक्ष्म्याः स्वय पसर्पणं, सत्त्वबुद्ध्युपपन्नत्यानि व्यसनिनोऽलसस्य विमान दुर्बलत्यापि तोत्थायिनः श्रीलाभः पुरुषकारेण श्रियं मोक्तुं रुदा व्यवसायेच्छा, सिंहवृ नाश्रित्य थियो वशीकरणं, रिपूनपरिजवतो भद्रानशतिः, भयं विहाय भयज- स्य शौर्याद्याभोगत्य दर्शनं, यथावलं च शत्रौ द्रण्डनिपातनम् | २१. प्रकृतिकर्ममकरणम्. १९३–२०२. , प्रकृतिव्यसनं प्रशाम्य समुत्थानम् अनयापनयाभ्यां दैवाच प्रकृतिव्यस- योत्पत्तिः, श्रेयःक्षेपकत्वाद् व्यसनमित्यादिव्यसनशब्दव्युत्पत्तिः, हुताशनादिप- कस्य दैवव्यता, इतरस्य मानुषव्यसनता, दुरुषकारेण शारत्या वा दैवस्य त्यात्थानेन वा मानुष य च व्यसनत्य प्रशमनं, प्रकृतिकर्मव्यसनकथनप्रतिज्ञा, स्त्रादीन्यमात्यस्य कर्माणि, व्यसनान्वितेऽमात्ये तन्नाश:, अनात्यस्य व्यसने 'ज्ञ उत्पतितुमशक्तिः, हिरण्याविद्रव्यनिचयानां जनपदान्निष्पत्तिः, जनपदव्य- ने तदसिद्धिः, जनपदरक्षणत्यैव कोशदण्डरक्षणरूपता, तूणींयुद्धादीनां दुर्गा- अप्पतिः, दुर्गस्थय नृपत्य सर्वैः पूज्यता, दुर्गव्यसने सर्वत्यैतस्य विपत्तिः, त्यभरणादीनां को शानिष्पतिः, कोशव्यसने तदसिद्धि, नित्रप्रसाधनादीनां ण्डान्निष्पत्तिः, दण्डव्यसने तत्क्षयः, मित्रसंस्तम्भनादि मित्रकर्म, मित्रव्यसने दभावः, विद्यान्वीक्षणादीनि स्वानिकर्माणि, राज्ञोऽव्यसनेमात्यादीनामुन्नतिः, अन्यथामात्यादीनां क्षयः, राज्ञि धनार्थयोर्व्यत्रे सर्वस्यैतस्य मन्त्रिणा सन्नयनम् ।

२२. प्रकृतिव्यसनप्रकरणम्. २०२-२१०. वाक्पारुष्यातीनि राजव्यसनानि आलस्यादीनि सचिवव्यसनानि अति-