पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

शिष्टस्य दूतता, निसृष्टार्थी मितार्थ : शासनहारक इति त्रिविधानां दूतानां क्रमेण पादतः शक्तिहीनता, दूनस्योत्तरोत्तर चिन्ता पूर्वकं या तव्याय गमनं, तस्यान्तपालादि- मित्रीकरणं, जलस्थानादिवेदनम्, अविज्ञातस्य तस्य शत्रुपुरादिप्रवेशनिषेधः, शत्रुराज्यस्य सारदुर्गादिपरिज्ञानं, प्राणबाधेन्वापि सत्यत्यैव स्वामिसन्देशस्य कथनं, शत्रो रागापरागविज्ञानम्, अनिष्टवचनसहनं, कामक्रोधत्यागः, अन्यैः सह शय- ननिषेधः, स्वाभिप्रायरक्षणं, पराभिप्रायवदनं, भर्तरि प्रकृतीनां रागापरागज्ञानं, शत्रुभिरनभिलक्षितं कृत्यपक्षोपजापः, कृच्छ्रेष्वपि स्वस्खामिप्रकृतिच्युतेरकथनं, सर्वे वेद भवानिति विनयेन कथनं, कुलादिनोभयपक्षस्तुतिः, विद्याद्यपदेशेनोभयवेतनैः संश्लिष्य कृत्यपक्षस्य तद्भर्तृचेष्टितस्य च ज्ञानं, तीर्थादिस्थानेषु शत्रुप्रचारज्ञानार्थ स्वचारैः रैः सह सम्पातः, भेद्येषु भर्तुः प्रतापादिकीर्तनम्, एकस्यैव स्वापः, स्त्रीपा- नवर्जनं, गच्छत्यपि कालेऽखेदः, शत्रुणा नानाप्रलोभनैः काले क्षिप्यमाणेऽस्म- त्स्वामिनो दैविकव्यसनसमयं प्रतीक्षते वा स्वयं वा यत्किञ्चिद् व्यसनं कर्तुमी- हते वेत्याद्यूहः, कार्यकालातिक्रमणं ज्ञात्वा विनिप्पातः, शत्रोः शत्रुपरिच्छेदादि- ज्ञानम्, उक्तेन दूतेनैव राज्ञः सर्वपरिज्ञानं च | १९. दूतचरविकल्पमकरणम्. १८२-१८८. तर्केङ्गितज्ञत्वादिविशिष्टत्य चारता, शिल्पपण्योपजीविनां चाराणां जगति परितो भ्रमणं, प्रतिदिनं राजसमीपे तेषां प्रवेशः, ततो बहिर्गमनं च, सूत्रवत् सूक्ष्मं सञ्चरता चारेण शत्रुचेष्टितादिज्ञानं, राज्ञश्चारैर्जगद्व्याप्तिः, चारहीनस्य राज्ञोऽध: पतनं, चरस्यैव प्रकाशोऽप्रकाश इति द्वैविध्यं, तत्र प्रकाशस्य चरस्य दूतता, चरस्य परप्रचारज्ञानं कृत्यं, दूतस्य सन्धानं, वणिगादिरूगः संस्था आश्रित्य सञ्चाराणामवस्थानं, पक्षयोरुभयोः सर्वत्र सञ्चाराणां चित्तवदिनामवस्थानं, तीक्ष्णादीनां प्रधानसञ्चारता, सञ्चाराणां संस्थानां चान्योन्याभिज्ञाननिषेधः, स्वपक्ष- परपक्षानभिज्ञस्य राज्ञः सुप्तसाम्यं, स्वपरिग्रहे कारणाकारणक्रुद्धान् परिज्ञायाकार- णक्रुद्धानां तूर्णांदण्डेन साधनं, कारणक्रुद्धानां तु कारणनिवर्तनेन, राज्यकण्टका- नां प्रधानवधेन प्रशमनं, भीतस्य साम्ना लुब्धस्य दानेन चावर्जनं, स्वल्पेनापि - च्छिद्रेण प्रविश्य शत्रुणा बलवत्तरस्य विजिगीषोर्विनाशः, जडादिभिरलक्षितैरन्तः- पुरवार्तानिर्हरणम्, अन्नव्यञ्जनकर्त्रादीनां समीप एव करणम्, अन्तःपुरगतानां