पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

विजयावाप्तिः, इतरस्य स्वतन्त्रस्यापि विद्वद्भिरवमानना, आप्तेन विदुषा च कार्याणां मन्त्रणम्, अनाप्तस्य मूर्खस्य वा मन्त्रिणो वर्जनं, पूर्वैराचरितस्य शास्त्रीय मार्गस्यापरित्यागः, उल्लङ्घतशास्त्रमार्गस्य शत्रुभिः पराभवः, प्रभावोत्साह- शक्तिभ्यां मन्त्रशक्तेरुत्कर्षः, केवलायाः प्रभुशक्तेर्मन्त्रशक्तिसहितायास्तस्याः प्रशंसा, मन्त्ररहितायाः प्रभुशक्तेः पश्चात्तापजननं, प्रसन्नया बुद्ध्या शक्याशक्यपरिच्छेदः, अशक्यारम्भस्य क्लेशैकफलता, दुरारूढस्य राजपदस्य स्वल्पेनापि दोषेण हानिः, यथाशास्त्रमारब्धस्य कार्यस्य फलाधायकता, सम्यगुपक्रान्तस्य कार्यस्य विपर्ययेऽपि पुरुषदोषाभावः, निष्फलतादियुक्तस्य कर्मणः प्रतिषेधः, तदात्वायतिसंशुद्धिवि- शिष्टय कर्मणः प्रशंसा, बुद्ध्यैवोपक्रमस्य श्रेयस्करत्वेऽपि क्वचित् सिंहवृत्तेरप्य- नुज़ा, सहसोत्पत्य दुष्टेभ्यः सम्पदार्जनस्य दुष्करता, विदुषामसाध्यस्याभावः, अविज्ञातविज्ञानादीनां मन्त्र्युपदेशायत्तता, सुभाषितजिघृक्षया सर्वस्यापि वाक्यस्य श्रवणं, मदोवृत्तस्य मन्त्रिपरित्यागिनो द्विषद्भिराक्रमणं, मन्त्रगुप्तौ राज्ञो गुप्तिः, मन्त्रभेदे राज्ञो नाशः, विपश्चिता क्रियमाणस्य कर्मणोऽनुष्ठानकाले स्वकुल्यानां ज्ञानं, कृतस्य शत्रूणां ज्ञानम् अपश्चात्तापजननादिविशिष्टस्य मन्त्रस्योत्तमता, मन्त्रस्य देशकालविभागादिपञ्चाङ्गकता, अनारब्धस्यारम्भः, आरब्धस्य समापनं, मन्त्रविदां कार्यद्वारेषु प्रचारणं, मन्त्रिणामेकाभिप्रायविषये कार्ये प्रवृत्तिः, मन्त्रि- भिर्मन्त्रणेऽपि स्वयं भूयो विमर्शनं, स्वार्थतात्पर्यैर्मन्त्रिभिर्दीर्घकार्याकुलस्य नृपस्य भोग्यता, मनःप्रसादादीनां कर्मसिद्धिलक्षगता, विशिष्टानां करणानामेव कर्म- सिद्धिकथनं, मन्त्रस्यावर्तनं धारणं च, मन्त्रस्यारक्षितस्याग्निवद् दाहकत्वं, मदा- दीनां मन्त्रभेदकता, निःस्तम्भत्वादिगुणके प्रासादाग्रेऽरण्ये वा मन्त्रणं, तत्र मन्त्रिणो द्वादशेति मनुमतं, षोडशेति बृहस्पतिमतं, विंशतिरित्युशनसो मतं, यथासम्भवमिति मतान्तरम्, एकैकेनापि सह पृथङमन्त्रणं, महापक्षत्वादिगुण- युक्तमन्ज्युक्तस्यानुष्ठानं, मन्त्रं निश्चित्य कार्यकालस्यानतिक्रमः, अतिक्रमेऽपि भूयस्तत्प्रकल्पनं, काले समाचरतः साधुफलावाप्तिः, एवं मन्त्रमार्गमास्थितस्य राज्ञो रिपुवशीकरणम् ।

१८. दूतप्रचारप्रकरणम्. १७६–१८१. कृतमन्त्रेण राज्ञा यातव्यं प्रति मन्त्रिणो दूत्येन प्रेषणं, प्रागल्भ्यादिवि