पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सन्धायगमनं (३) सामन्तैरेकीभूकछत्री वा अरिविजिगीयोरुभयोरप्युभ- यारौ वा गर्न सम्भूननन् (४) अन्यत्र स्थित प्रान्त गमतं प्रसङ्ग यानं (५) शत्रुं प्रति यातस्य शत्रोरतुवलाधायिनो बलिष्ठान् सम्भाग्य शत्रुनु ने- क्ष्य तन्मित्रेष्वेव यानमुपेक्षायानं, स्त्रीपानादिव्यसनयुक्तस्य गम्यता, अरविजिगी- ष्वोः परस्परस्य मानवियतानुभयोरासनं, तस्य पञ्चविधता- (१) अन्यो यः- तिसन्धानपूर्वक्रमबस्थानं वा देशविलोपादिना शत्रु विगृह्यावस्थानं वा दुर्गस्थित- स्य शत्रोर्ग्रहीतुमशक्यतायां तत्सुहृलयवसेन्धनादिनाशपूर्वकं तं विगृह्यवस्थानं वा विगृह्यासनम् [एवं विगृह्यासनेन विरज्यमानप्रकृतेः शत्रोः कालेन वश्यता] (२) अरिविजिगोप्योर्विग्रहीयमानयोः सन्धाय समवस्थानं सन्धायासनम् (३) अरिविजिगीष्वोस्तुल्यया मध्यमोदासीनविषयप्रतिशङ्कया शत्रुणैकीभूय विजिगीपो- स्वस्थानं सम्भूयासनं, (४) यातव्यादन्यं वियासोः प्रसङ्गेन केनचिदासनं प्रसङ्गा- सनं (५) बलवन्तमरिनुपायानाम प्रयोग पूर्वक सुपेक्ष्यासन वा अन्यैरुपेक्षितत्यामनं वोपेक्षासनं बलिष्ठयोर्द्वयोः शवोर्मध्ये वाचात्मसमर्पणपूर्वकं काकनेत्रत्वालक्षित- स्यावस्थानं वा द्वयोरपि सम्पाते बलवत्तरसेवा वा उभयोरपि सन्धितत्वो- रतच्छत्रोस्तदधिवलस्य वा समाश्रयणं वा द्वेषीभावः, स्वतन्त्रः परतन्त्र इति द्वि- विधेऽस्मिन् उक्तस्य स्वतन्त्रता, उभाभ्यां वेतनादानपूर्वकमवस्थानस्य परत न्त्रद्वैधीभावता, बलिनोच्छियमानस्य कुलोद्गतत्वादिविशिष्ट लोकटाश्रयणं स माश्रयः, तदर्शनोपास्तिकतादि संश्रयणां वृत्तं, बलोत्कटे विनीतवत् स्थितस्त्र तत्सङ्गात् प्रतिपूर्णस्य क्रमेण स्वातन्त्र्यं, चलोत्कटस्याभावे बलाद्यन्यतमद् दत्त्वा- भियोक्रैव सन्धिः, आत्मत्राणार्थं सर्वदानं, संश्रितस्य स्त्रवृद्धौ शत्रोर्व्यसने वाब- लीयस्या सैंह्या वा वृत्त्योत्थानं, ज्यायसा वेतरेण वाकारणात् सङ्गस्य प्रतिषेधः, हेतुना सङ्गतस्याप्यविश्वत्यावस्थानं, सन्ध्यादयः संश्रयान्ताः षाड्गुण्यमिति कि- ञ्चिन्मतं, सन्धिविग्रहौ द्वावेव गुणाविति मतान्तरं, तत्र सन्धौ द्वैधीभावसमाश्रय- योर्विग्रहे यानासनयोश्चान्तर्भावः, सन्धिर्विग्रहः संश्रयश्चति त्रैगुण्यमित्यारेषां मतं, विग्रह एक एव गुणोऽवस्थया भेदमुपगतः षाड्गुण्यमिति गुरुमतम् । १७. मन्त्रविकल्पप्रकरणम्. १६३ – १७५. षाड्गुण्यनिश्चितमते राज्ञो मन्त्रज्ञैर्जूढमन्त्रणं, मन्त्रकुशलत्य राज्ञः सुखेन