पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

जातस्य (१,१) दुर्गादिश्च मेधादिप्रवर्तन विघातजातस्य चकमन्यमय दानेन तूणीयुद्धेन च प्रशमनं (७) जय शत्रुविन (2) ज्ञानापहारजातस्य (९,१०) ज्ञ. नशक्त्योर्विवातज य च क्रमेण क्षमयोपेक्षणेन तदर्थत्यागेन च (११) मित्रार्थ जयमान य यद्यधद्रोहसंयुक्तं तद् त्रिं तर योपेक्षणेन (१२) अपमानात् सम्भू- तस्य सान्त्वपूर्योग सत्कारेण (१३) अभिमानजस्य सामदानभेदैः प्रणामेन वा (१४) बन्धुनाशसमुद्भवस्य सामादीनामुपांगु प्रयोगेण मायेन्द्रजालसम्पादनेन वा (१५) एकार्थाभिनिवेशजस्यापीडावहार्थ परित्यागेन (१६) धनापहारजस्य क्षान्त्या (१७) मदजातस्य भेदेन (१८) भूतानुग्रहविच्छेदजातस्य भूतानुग्रहसाधनेन (१९) देवोत्वस्य शातिकप टिकेन (२०) मण्डलक्षोभसम्भूतस्योपायैश्च प्रशमनं, सापलादीनि पञ्चविधानि वैराणि, भूम्युपरोधजादीनि चतुर्विध नीति बाहुदन्तिसुत- मतं, कुलजमपराधजमिति द्विवियमेव वैरनिति मानवमतं, किञ्चित्फलादेः षोडश- विवस्य विग्रहस्य निषेधः तदात्वायतिसंशुद्धमेव सर्वे कर्म समारभमाणस्य वाच्य- ताभावः, स्वबलस्य हृष्टदुष्टतायां परस्य वैपरीत्ये च विग्रहारम्भः, स्वस्य दैवानु- कूल्यसिद्धौ परस्य वैरीय च विग्रहारम्भः, मित्राकन्दासाराणां दृढभक्तौ परकी- यानां वैपरीत्ये च विग्रहारम्भः, भूमिमित्रहिरण्यरूपस्य फलत्रयस्य नैयत्ये विग्रहः, वित्तमित्रभूमीना उत्तरोत्तरं श्रैष्ठ्यं समे शत्रौ सामदान भेदैरसाध्ये दण्डप्रयोगः, बलवताक्रान्तस्य वेतसवृत्त्याश्रयणं, वेतसवृत्त्यनाश्रयणेऽपि कृतकव्यसनप्रकाशनेन जातविस्रम्भस्य शत्रोर्वधः, अकाले कौमै सङ्कोचमास्थाय प्रहारस्यापि मर्पणं, काले क्रूर सर्पस्येवोत्थानं, स्कन्धेनापि शत्रुं वोढा समये घटस्येव तस्य भेदनम्, आपात- विग्रहासाध्यं शत्रुं विश्वास्य कालप्रतीक्षया नयेन तच्छ्री ग्रहणं, कुलोद्गतत्वादिविशि- ष्टस्य शत्रोर्दुप्रसाधत्वम् असत्यतादिविशिष्टस्य शत्रोरापातसाध्यता, एवं विग्रह- मार्ग नास्थितस्य स्थिरोद्यमस्य सिद्धिः । १६. यानासनद्वैधी भावसंश्रय विकल्पप्रकरणम् १५१-१६२. विजिगीषो ज्येच्छया यात्रा यानं, यानं पञ्चविधं -- (१) सर्वाः शत्रोईव्य- प्रकृतीगृह्य वा स्वभित्रैररिमित्राणि विगृह्य वा गमनं विगृह्ययानं (२) चेष्टा- नविकररिभिः सन्धायान्यन्त्र रिपौ वा पाणिग्राहेण सन्धाय तन्मित्रे वा गमनं