पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/१७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

षुणा दानभिन्नैर्जेनैरेव नाशः (९) विरक्तप्रकृतेः प्रकृतिभिर्युद्धे त्यागः (१०) विषयेष्वतिसक्तिमतः परैः सुखेनैवाभियोगः (११) अनेक चित्त मन्त्रस्य द्वेषान्मन्त्र- भिः कार्येषु समुपेक्षणं (१२, १३) देवब्राह्मणनिन्दकस्य दैवोपहतकस्य च विशर- णं (१४) दैवपरस्य चेष्टाया एवाभावः (१५) दुर्भिक्षव्यसनिनः स्वयमेवावसादः (१३) बलव्यसनयुक्तस्य योदूधुमशक्तिः (१७) अदेशस्थस्य स्वल्पेनापि रिपु- णा नाशः (१८) बह्वभित्रस्य सर्वथा नाशः (१९) अकालयुक्त सैन्यस्य काल- योधिना नाशः (२०) सत्यधर्मव्यपेतस्य संहितस्यापि क्षिप्रं निसर्गतो विक्रिया, सत्यादीनां सप्तानां सन्धेयता- (१) सत्यत्य सत्यानुपालनेन कदाचिदपि विकि याभावः (२) आर्यत्य प्राणबाधेष्वप्यनार्यानाचरणं (३) धार्मिकस्य प्रजातुरा - गाद् दुःखोच्छेद्यता (४) अनार्यस्य शत्रून् निघ्नतः समूलघाते प्रवृतिः (५) भ्रा- तृसङ्घातवतो वेणोरिव निबिडस्यानुच्छेद्यता (६) बलिना समाक्रान्तस्य शरणा- भावः (७) अनेकयुद्धजयिनः साह्येन शञ्चन्तरवशीकरणं, सन्धानेऽन्यविश्वासः, बलवताभियुक्तस्य तद्वलीयस्तराह्वानं, स्वशक्त्युत्साहमवेक्ष्य महत्तरेग विग्रहः, अल्पसैन्यस्य शत्रून् निघ्नतः शञ्चन्तरवशीभावः, जयसन्देहे सनेनापि आ सम्प्र- वृद्धेः सन्धानम्, अन्यथोभयोरपि कदाचिन्नाशः, आत्मनो व्यसने हीनेनाप्याग- तेन सन्धानं, सन्धिमनिच्छतो हीनस्य वित्रम्भमालक्ष्य प्रहारः, बलीयसा सन्धाय तस्य विस्रम्भकरणं, विस्रम्भे सदोद्यम्य बहिः प्रियाभिभाषणपूर्वकं निगूढं कर्तव्य- स्यैव करणं, युवराजेन प्रधानपुरुषेण वा सन्धायाभियोक्तुं स्थिरात्मनोऽन्तःप्रको- पजननं, यथाभियोक्ता जानाति तथा महता धनोत्सर्गेणार्थसंहितैलेखैश्चाभियोक्तुः प्रधानपुरुषस्य युवराजस्य वा दूषणं, दूषिते महामात्रे रिपोरुग्रस्यापि स्वपक्षेऽवि- श्वासः, अरेरमात्यान् सन्धाय तदारम्भशमीकरणं, भिषग्भेदेन वा रसदानेन शत्रोः शातनम्, अभियास्यतः शत्रोः सिद्धवाग्भिश्चारैर्व्यसनादेशनं, विग्रहे क्षयादीनामुत्प- त्याभियोगमात्रकृतायाः पीडायाः कञ्चित् कालं सहनं, स्वगुप्तिमाधायारातेः स न्तापनम् । १५. विग्रहविकल्पप्रकरणम्. १४०-१५०. अमर्षितानां पुंसां परस्परापकारेण विग्रहः, परेण पीड्यमानस्य देशकाल - बलावेक्षया विग्रहारम्भः, राज्याद्यपहारादयो विंशतिर्विग्रहयोनयः – (१-४)