पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/१९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

१६४ [द्वादश: कामन्दकीय नीतिसारे मार्ग सन्मार्गगतिभिः सिद्धये सिद्धकर्मभिः । पूर्वैराचरितं सद्भिः शास्त्रीयं न परित्यजेत् ॥ ५ ॥ उच्छास्त्रपदविन्यासः सहसैवाभिसम्पतन् । शत्रुखडूगमुखग्रासमगत्वा न निवर्त्तते ॥ ६ ॥ प्रभावोत्साहशक्तिभ्यां मन्त्रशक्तिः प्रशस्यते । प्रभावोत्साहवान् काव्यो जितो देवपुरोधसा ॥ ७ ॥

असम्मन्त्र्यैव कस्मान्न कार्य कुर्यादित्याह - मार्गमित्यादि । शास्त्रीयं मार्गे मन्त्रनिर्णयाख्यं सिद्धये न परित्यजेदिति सम्बन्धः । पूर्वैराचरितं सेवितम् । ते मुमेवाश्रित्य सिद्धकर्माणोऽभवन् ॥ १ ॥ तत्परित्यागे दोषमाह — उच्छास्त्रपदविन्यास इति । उच्छास्त्रः पदविन्यासः कार्यानुष्ठानलक्षणो यस्येति विग्रहः । सहसैव विना निर्णयेन ॥ ६ ॥ 3 शक्तित्रये च मन्त्रशक्तिर्गरीयसीत्याह --- प्रभावेत्यादि । काव्यो जितो देवपुरोधसेति । देवासुरसङ्ग्रामे देवैर्निहतानसुरांस्तन्मन्त्री शुक्रः सञ्जीवैन्या विद्यया जीवयतीति श्रुत्वा बृहस्पतिर्देवमन्त्री चिन्तामापन्नस्तदतिसन्धानोपायं च • ज्ञानबलेनालोच्य तद्विद्याग्रहणार्थ कचाख्यं स्वपुत्रं शिष्यत्वेन हितवान् । तस्य च तमाराधयतस्तद्दुहित्रा देवयान्यां सह महान् स्नेहोऽभवत् । तं चैकदा शत्रु- पक्षीय इति बहिर्गतमसुरा निजघ्नुः । देवयान्या च तमपश्यन्त्या ' तात कचो नांयाती' ति पृष्टेन शुक्रेण योगचक्षुषा मृतमालोच्य पठित्वा च विद्याम् 'एहि कचे' त्याहूतस्तन्मूल एवोपतस्थौ । एवमनेकधा व्यापादितं प्रापितजीवितं चासुरा- स्तं पुनरेकदा हत्वा पिष्ट्वा च तस्मै मदिरामदविह्वलाय शुक्राय पानेन सह ददुः । पुनश्च तया तथैव पृष्टो निरूपयन् स्वोदरगतं ददर्श । तत्र विद्याबलात् सुसम्पूर्ण- देहोऽपि कुक्षिमविदार्य न निर्गच्छतीति शुक्रस्तत्रस्थायैव तस्मै विद्यां ददौ । भित्त्वा च कच उदरान्निर्गत्य विद्यया पुनस्तमजीवयदिति ततो विद्यापहाराज्जितः । पानव्यसनाच्चायं दोष इति ततः प्रभृत्युशना द्विजानां मद्यमपेयं भविष्यतीति शापमुत्सृष्टवान् ॥ ७ ॥ 93 १. 'व नृपः प' क. पाठः. २. 'वनविद्यया यावज्जी' क ख ग घ पाठः. ३. 'द्याकर्ष- गा' च. पाठः. ४. 'प्रणिहि' च पाठः. ५. 'स' क ख ग घ पाठः ६ 'न्या सुम' क-ख- 'गर्हित' क ख ग घ पाठः. ९. 'नागच्छ- ११. ग-घ. पाठः, ७. 'ऋ' क ख ग घ पाठः. ८. ती' च. पाठः. १०. 'तद्वृत्तमा' ङ-च. पाठः. उद' ङ, पाठः. १३. 'क्षिं विदार्य नि' क ख गग्घ. पाठः 'स्मा एव म' च. पाठः. १२. 'नू १४. 'हित्वा च तदुदरं नि' ङ. पाठः.